7-4-59 ह्रस्वः अभ्यासस्य
index: 7.4.59 sutra: ह्रस्वः
अभ्यासस्य ह्रस्वः
index: 7.4.59 sutra: ह्रस्वः
अभ्यासस्य ह्रस्वः भवति ।
index: 7.4.59 sutra: ह्रस्वः
अभ्यास is converted to ह्रस्व.
index: 7.4.59 sutra: ह्रस्वः
ह्रस्वो भवति अभ्यासस्य। दुढौकिषते। तुत्रौकिषते। डुढौके। तुत्रौके। अडुढौकत्। अतुत्रौकत्। अभ्यासस्य अनचि। अभ्यासस्य यदुच्यते अनचि तद् भवतीति वक्तव्यम्। चराचरः। चलाचलः। पतापतः। वदावदः। हलादिः शेषो न भवति।
index: 7.4.59 sutra: ह्रस्वः
अभ्यासस्याचो ह्रस्वः स्यात् ॥
index: 7.4.59 sutra: ह्रस्वः
अभ्यासस्याचो ह्रस्वः स्यात्॥
index: 7.4.59 sutra: ह्रस्वः
द्वित्वप्रकरणे यथायोग्यं द्वित्वे कृते, द्वयोः यः प्रथमः तस्य पूर्वोभ्यासः 6.1.4 इत्यनेन 'अभ्यास' संज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण ह्रस्वादेशः भवति । अचश्च 1.2.28 इत्यनेन अच्-वर्णस्य अयमादेशः विधीयते ।
यथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् एतादृशम् सिद्ध्यति -
भू + लिट् [परोक्षे लिट् 3.2.115 ]
→ भूव् ल् [भुवो वुग्लुङ्लिटोः 6.4.88 इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।]
→ भूव् भूव् ल् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ भू भूव् ल् [हलादि शेषः 7.4.60 इति वकारस्य लोपः]
→ भुभूव् ल् [ह्रस्वः 7.4.59 इति अभ्यासे विद्यमानः यः अच्-वर्णः, तस्य ऊकारस्य ह्रस्वादेशः उकारः]
→ भभूव् ल् [भवतेरः 7.4.73 इति उकारस्य अकारः]
→ भभूव् तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]
→ भभूव् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]
→ भभूव् अ [इत्संज्ञालोपः]
→ बभूव [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]
अन्यानि कानिचन उदाहरणानि -
'दा' इत्यस्य द्वित्वे 'दा दा' इति स्थिते ह्रस्वः 7.4.59 इत्यनेन 'द दा' इति जायते ।
'नी' इत्यस्य द्वित्वे 'नी नी' इति स्थिते ह्रस्वः 7.4.59 इत्यनेन 'नि नी' इति जायते ।
'तॄ' इत्यस्य द्वित्वे 'तॄ तॄ' इति स्थिते ह्रस्वः 7.4.59 इत्यनेन 'तृ तॄ' इति जायते ।
'ग्लेप्' इत्यस्य द्वित्वे कृते 'ग्लेप् ग्लेप्' इति स्थिते, आदौ हलादिः शेषः 7.4.60 इति 'गे ग्लेप्' इति सिद्धे ह्रस्वः 7.4.59 इति ह्रस्वादेशः विधीयते । एच इग्घ्रस्वादेशे 1.1.48 इत्यनेन एच्-वर्णस्य ह्रस्वादेशे इक्-आदेशे कृते अत्र 'गि ग्लेप्' इति जायते ।
'श्लोक्' इत्यस्य द्वित्वे कृते 'शो श्लोक्' इति स्थिते, आदौ हलादिः शेषः 7.4.60 इति 'शो श्लोक्' इति सिद्धे ह्रस्वः 7.4.59 इति ह्रस्वादेशः विधीयते । एच इग्घ्रस्वादेशे 1.1.48 इत्यनेन एच्-वर्णस्य ह्रस्वादेशे इक्-आदेशे कृते अत्र 'शु श्लोक्' इति जायते ।
index: 7.4.59 sutra: ह्रस्वः
ह्रस्वः - भू भूव् अ इति स्थिते — ह्रस्वः ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् । तदाह — अभ्यासस्याऽचेति । भु भूव् अ इति स्थितम् । यद्यपि 'भवतेर' इति वक्ष्यमाणाऽकारविधिनैव सिद्धमिदं तथापि लुलावेत्याद्यर्थमावश्यकमिदमत्रैव न्याय्यत्वादुपन्यस्तम् ।
index: 7.4.59 sutra: ह्रस्वः
हलादिशेषो न भवतीति । न चागमविधानसामर्थ्याद्धलादिशेषाभावः, अन्यथाऽऽदेशमेवाकारं विदध्यादिति वाच्यम् । सत्यपि वा हलादिशेषे विगृहीतश्रवणार्थत्वादाकारस्य - चलाचलमिति ॥ कर्मधारये हि विशेषणत्वादादिशब्दस्य पूर्वनिपातः प्राप्नोति । षष्ठीसमासे हलन्तरापेक्षं हल आदित्वम्, नाभ्यासापेक्षमिति अजादिष्वपि प्रसङ्गः । ठक्षु व्याप्तौऽ लिट्, आनक्ष, अत्र ककारस्य शेषः प्राप्नोति । आटतुरित्यादावप्यादिवद्भावात्प्रसङ्गः । कर्मधारयासमासयोस्तु अभ्यासापेक्षमादित्वमिति नायं दोषः । अनादिर्लुप्यते इति । हलित्यपेक्ष्यते, एतेनासमासपक्षो दर्शितः । समासे ह्युपसमस्तस्यापेक्षायोगादनादिर्हलिति पुनर्हल्ग्रहणं कर्तव्यम् । ननु शेषोऽवस्थानं तत्वादेः प्राप्तमेव, तत्किमेतेन ? अत आह - आदिशेषनिमितोऽयमिति । सत्यम्,'सिद्धे सत्यारम्भो नियमार्थः' , आदिरेव शिष्यते न त्वनादिरिति, ततश्चादिशेषनिमितोऽयमनादेर्लोपो विधीयत इति नास्यानर्थक्यमित्यर्थः । यद्यादिशेषो निमितमनादिलोपस्य, पपाचेत्यादौ यत्रादेर्हलोऽवस्थानं तत्रैवान्यस्य निवृत्तिः स्यात्, आटतुरित्यादौ तु न स्यादित्यत आह - तत्रेति । जातिपक्षे अभ्यासजातावेवादेरवस्थानमपेक्षितम्, न प्रतिव्यक्तीति दोषाभावः । अपरे त्विति । पूर्वत्र पक्षेऽवस्थानमेव शब्दार्थः, नियमाश्रयणाअत्वितरव्यावृत्तिः; अत्र तु पक्षे निवृत्तिरपि गुणभूतशेषशब्देनैवोच्यते । ततः किम् ? इत्यत आह - तदवस्थानमित्यादि । उक्तितःउशब्दव्यापारतः । अविधेयत्वात्विति । आर्थमप्राधान्यं दर्शयति । निवृत्तिस्तु विपरीतेत्याह - निवृतेरेव त्विति । लोकेऽपि'चङ्क्रम्यमाणो' धीष्वात्र जपÄश्चमङ्क्रणं कुरुऽ इत्येवमर्थाभेदेऽपि शब्दोद्भेदः प्रतीयते । ततः किम् ? इत्यत आह - तत्रेति । साविधेयत्वात्प्रदानभूता सती निवृत्तिः । किमित्यादेरनिवृत्तिमपेक्षिष्यते । किम्भूताम् ? अविधेया सतीम् । अविधेयत्वादप्रधानभूतां सतीमित्यर्थः । न प्रधानं गुणनुवर्ति, तस्मादपेक्षाकरणं नास्तीत्यर्थः । भाष्ये परिहारान्तरम् -'हल्' इत्येको योगः, ठत्र लोपःऽ इति वर्तते; स च कर्मसाधनः, यथा'हल्ङ्याब्भ्यो दीर्घात्' इत्यत्र, अभ्यासस्य हल् लुष्यते, तत आदिः शेषः; यद्वा -'ह्रस्वोहलादिः शेषः' इति संहितापाठ एव, तत्राहलिति पदच्छेदः - अभ्यासोऽहल् भवति, अविद्यमानहल्को भवति, तत आदिः शेष इति ॥