3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिटः
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
लिटः लस्य परस्मैपदानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-माः
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति ।
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
In case of the लिट् लकार, the परस्मैपद प्रत्ययाः are respectively converted to - णल्,अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म.
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
लिटः इत्येव। लिडादेशानां परस्मैपदसंज्ञाकानां यथासङ्ख्यं तिबादीनां णलादयो नव आदेशा भवन्ति। लकारः स्वरार्थः। णकारो वृद्ध्यर्थः। पपाच, पेचतुः, पेचुः। पेचिथ, पपक्थ, पेचथुः, पेच। पपाच, पपच, पेचिव, पेचिम।
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते -
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
परस्मैपदस्य ये नव प्रत्ययाः तिप्तस्झि... 3.4.78 इत्यनेन दीयन्ते तेषाम् लिट्-लकारस्य विषये क्रमेण 'णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म' एते आदेशाः भवन्ति ।
एतेषां प्रत्ययानाम् विषये किञ्चित् अधिकम् -
1) णल्-इत्यत्र लकार-णकारयोः इत्संज्ञा लोपश्च भवति । अस्मिन् प्रत्यये णकारस्य ग्रहणेन प्रत्ययः 'णित्' भवति, येन णित्-विशिष्टानि कार्याणि - यथा अतः उपधायाः 7.2.116 इत्यनेन वृद्धिः आदयः भवितुमर्हन्ति ।
2) अतुस् / उस् एतयोः सकारः न विभक्तौ तुस्माः 1.3.4 इत्यनेन इत्संज्ञकः नास्ति । अस्य सकारस्य विसर्गादेशः भवति ।
3) मध्यमपुरुषस्य बहुवचनस्य 'अ' एतम् विहाय अन्ये सर्वे आदेशाः अनेकाल्-आदेशाः सन्ति, अतः अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन ते सर्वादेशस्य रूपेण भवन्ति । 'अ' प्रत्ययः तु एकाल्-अस्ति, तथा च धातोः 3.1.91 इत्यनेन धातोः परस्य प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, अतः आदेः परस्य 1.1.54 इत्यनेन सः आद्यादेशः भवति । इत्युक्ते, अयमकारः 'थ' इत्यस्य थकारस्य आदेशरूपेण आगच्छति । अग्रे 'अ अ' इति स्थिते अतो गुणे 6.1.97 इत्यनेन अकारः एकादेशः जायते ।
'पच्' धातोः परस्मैपदस्य लिट्-लकारस्य सर्वेषाम् रूपाणाम् प्रक्रिया अधः दत्ता अस्ति ।
1) तिप-प्रत्ययस्य णल् आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + तिप् [तिप्तस्झि... 3.4.78 इति तिप्-प्रत्ययः]
→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]
→ प पाच् + अ [अतः उपधायाः 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]
→ पपाच
2) थस्-प्रत्ययस्य अतुस्-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + तस् [तिप्तस्झि... 3.4.78 इति तस् -प्रत्ययः]
→ प पच् अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तस् -इत्यस्य अतुस् -आदेशः]
→ पेच् अतुस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ पेचतुः [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]
3) झि-प्रत्ययस्य उस्-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + झि [तिप्तस्झि... 3.4.78 इति झि-प्रत्ययः]
→ प पच् उस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति झि-इत्यस्य उस्-आदेशः]
→ पेच् उस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ पेचुः [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]
4) सिप्-प्रत्ययस्य थल्-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + सिप् [तिप्तस्झि... 3.4.78 इति सिप्-प्रत्ययः]
→ प पच् थल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति सिप्-इत्यस्य थल्-आदेशः]
→ प पक् + थ [चोः कुः 8.2.30 इति कुत्वम्]
→ पपक्थ
5) थस्-प्रत्ययस्य अथुस्-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + थस् [तिप्तस्झि... 3.4.78 इति थस्-प्रत्ययः]
→ प पच् अथुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति थस्-इत्यस्य अथुस्-आदेशः]
→ पेच् अथुस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ पेचथुः [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]
6) थ-प्रत्ययस्य अ-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + थ [तिप्तस्झि... 3.4.78 इति थ-प्रत्ययः]
→ प पच् अ [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रत्ययस्य अकारादेशः ।]
→ पेच् अ [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]
→ पेच [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]
7) मिप्-प्रत्ययस्य णल्-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]
→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]
→ प पाच्/पच् + अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]
→ पपाच / पपच
8) वस्-प्रत्ययस्य व-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + वस् [तिप्तस्झि... 3.4.78 इति वस्-प्रत्ययः]
→ प पच् व [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति वस्-इत्यस्य व-आदेशः]
→ प पच् इट् व कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि 7.2.13 इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ पेच् इ व [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]
→ पेचिव
9) मस्-प्रत्ययस्य म-आदेशः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]
→ प पच् + मस् [तिप्तस्झि... 3.4.78 इति वस्-प्रत्ययः]
→ प पच् म [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मस्-इत्यस्य म-आदेशः]
→ प पच् इट् म कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि 7.2.13 इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ पेच् इ म [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]
→ पेचिम
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः - परस्मैपदानां । लिटस्तझयोरित्यस्माल्लिट इत्यनुवृत्तिमभिप्रेत्याह — लिटस्तिबादीनामिति । णलादय इति । णल्, अतुस्, उस् । थल्, अथुस् अ । णल्, व , म-इत्येते नव यथासङ्ख्यं स्युरित्यर्थः । तत्र तिपो णल् सर्वादेशः । न च णकारलकारयोः 'चुटू' इतिहलन्त्य॑मिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वामिति वाच्यं, सर्वादेशत्वात्प्राग्णलः प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्तेः । णित्त्वं तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानोऽकारःअलोऽन्त्यस्ये॑त्यन्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासङ्ख्यापादनार्थ इति चेत्, सत्यम्, द्वयोरकारयोः परूपेण 'अ' इति सूत्रे निर्देशादनेकाल्त्वात्सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात्पूर्वं विभक्तित्वाऽभावेन 'न विभक्ता' विति निषेधाऽभावत्सकारस्येत्त्वं दुर्वारमिति वाच्यं, सकारादुपरि सकारान्तस्य संयोगान्तलोपेन लुप्तया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाऽभावादित्यलम् ।
index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
तिबादीनामिति । एतच्च प्रकरणाल्लभ्यते, तेन क्वसोर्णलादयो न भवन्ति, विधानसामर्थ्याद्वा क्वसोर्णलाद्यभावः । लकारः स्वार्थ इति । अन्यथा प्रत्ययस्य पित्वादनुदातत्वेऽपि धातुस्वरे कृते द्विः प्रयोगो द्विर्वचनमिति द्वयोरप्युदातत्वं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति नास्ति, यौगपद्येन सम्भवः पर्यायेण प्रसज्येत । णकारो वृद्ध्यर्थ इति । इदमन्यथासिद्धम्,'णलुतमो वा' इत्यत्र योगविभागः - अल् णिद्भवतीति, तत उतमो वा - वा णिद्भवतीति । पपाचेति । कथमयं सर्वादशः, यावता'नानुबन्धकृतमनेकाल्त्वम्' , ततश्च'धातोः' इत्यधिकाराद् ठादेः परस्यऽ इति वकारस्य प्राप्नोति ? अनित्वात्सिद्धम् ? न ह्ययं णल्विधानसमये प्रत्यय इत्यनित्वाद् णकारस्यानेकालत्वात्सर्वादेशः, ततो णकारस्योत्संज्ञेत्यानुपूर्व्यात्सिद्धम् । ननु च णकारो न कर्तव्य इत्युक्तम् ? एवं तर्हि लकार आदौ क्रियते तस्याप्यनित्वात्सिद्धम्, ल उतमो वेति वक्तव्यम्, एवमात औ लस्येति, हल्ङ्यादिसूत्रे चाप्यपृक्तं हलिति हल्ग्रहणं लिङ्गं सर्वादशो णलिति, तद्धि पपाचेत्यादौ मा भूदिति । सर्वादेशत्वे च तदुपपद्यते । पपक्थेति । क्रादिनियमात्प्राप्त इट् ठुपदेशेऽत्वतःऽ इति प्रतिषेधान्न भवति । क्वचित्पेचिथेति पाठः, ठृतो भारद्वाजस्यऽ इति नियमादिट्,'थलि च सेटि' इत्येत्वाभ्यासलोपो । पेचेति । धातोरित्यधिकारात्'तस्मादित्युतरस्य ठादेः परस्य' इति थकारस्याकारे द्वयोरतो गुणे पररूपत्वम् ॥