परस्मैपदानां णलतुसुस्थलथुसणल्वमाः

3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिटः

Sampurna sutra

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


लिटः लस्य परस्मैपदानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-माः

Neelesh Sanskrit Brief

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति ।

Neelesh English Brief

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


In case of the लिट् लकार, the परस्मैपद प्रत्ययाः are respectively converted to - णल्,अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म.

Kashika

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


लिटः इत्येव। लिडादेशानां परस्मैपदसंज्ञाकानां यथासङ्ख्यं तिबादीनां णलादयो नव आदेशा भवन्ति। लकारः स्वरार्थः। णकारो वृद्ध्यर्थः। पपाच, पेचतुः, पेचुः। पेचिथ, पपक्थ, पेचथुः, पेच। पपाच, पपच, पेचिव, पेचिम।

Siddhanta Kaumudi

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते -

Neelesh Sanskrit Detailed

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


परस्मैपदस्य ये नव प्रत्ययाः तिप्तस्झि... 3.4.78 इत्यनेन दीयन्ते तेषाम् लिट्-लकारस्य विषये क्रमेण 'णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म' एते आदेशाः भवन्ति ।

एतेषां प्रत्ययानाम् विषये किञ्चित् अधिकम् -

1) णल्-इत्यत्र लकार-णकारयोः इत्संज्ञा लोपश्च भवति । अस्मिन् प्रत्यये णकारस्य ग्रहणेन प्रत्ययः 'णित्' भवति, येन णित्-विशिष्टानि कार्याणि - यथा अतः उपधायाः 7.2.116 इत्यनेन वृद्धिः आदयः भवितुमर्हन्ति ।

2) अतुस् / उस् एतयोः सकारः न विभक्तौ तुस्माः 1.3.4 इत्यनेन इत्संज्ञकः नास्ति । अस्य सकारस्य विसर्गादेशः भवति ।

3) मध्यमपुरुषस्य बहुवचनस्य 'अ' एतम् विहाय अन्ये सर्वे आदेशाः अनेकाल्-आदेशाः सन्ति, अतः अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन ते सर्वादेशस्य रूपेण भवन्ति । 'अ' प्रत्ययः तु एकाल्-अस्ति, तथा च धातोः 3.1.91 इत्यनेन धातोः परस्य प्रत्ययस्य आदेशरूपेण उक्तः अस्ति, अतः आदेः परस्य 1.1.54 इत्यनेन सः आद्यादेशः भवति । इत्युक्ते, अयमकारः 'थ' इत्यस्य थकारस्य आदेशरूपेण आगच्छति । अग्रे 'अ अ' इति स्थिते अतो गुणे 6.1.97 इत्यनेन अकारः एकादेशः जायते ।

'पच्' धातोः परस्मैपदस्य लिट्-लकारस्य सर्वेषाम् रूपाणाम् प्रक्रिया अधः दत्ता अस्ति ।

1) तिप-प्रत्ययस्य णल् आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + तिप् [तिप्तस्झि... 3.4.78 इति तिप्-प्रत्ययः]

→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]

→ प पाच् + अ [अतः उपधायाः 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]

→ पपाच

2) थस्-प्रत्ययस्य अतुस्-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + तस् [तिप्तस्झि... 3.4.78 इति तस् -प्रत्ययः]

→ प पच् अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तस् -इत्यस्य अतुस् -आदेशः]

→ पेच् अतुस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]

→ पेचतुः [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]

3) झि-प्रत्ययस्य उस्-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + झि [तिप्तस्झि... 3.4.78 इति झि-प्रत्ययः]

→ प पच् उस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति झि-इत्यस्य उस्-आदेशः]

→ पेच् उस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]

→ पेचुः [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]

4) सिप्-प्रत्ययस्य थल्-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + सिप् [तिप्तस्झि... 3.4.78 इति सिप्-प्रत्ययः]

→ प पच् थल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति सिप्-इत्यस्य थल्-आदेशः]

→ प पक् + थ [चोः कुः 8.2.30 इति कुत्वम्]

→ पपक्थ

5) थस्-प्रत्ययस्य अथुस्-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + थस् [तिप्तस्झि... 3.4.78 इति थस्-प्रत्ययः]

→ प पच् अथुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति थस्-इत्यस्य अथुस्-आदेशः]

→ पेच् अथुस् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]

→ पेचथुः [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]

6) थ-प्रत्ययस्य अ-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + थ [तिप्तस्झि... 3.4.78 इति थ-प्रत्ययः]

→ प पच् अ [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रत्ययस्य अकारादेशः ।]

→ पेच् अ [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]

→ पेच [ससजुषोः रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसजर्नीयः 8.3.15 इति विसर्गः]

7) मिप्-प्रत्ययस्य णल्-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]

→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]

→ प पाच्/पच् + अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]

→ पपाच / पपच

8) वस्-प्रत्ययस्य व-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + वस् [तिप्तस्झि... 3.4.78 इति वस्-प्रत्ययः]

→ प पच् व [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति वस्-इत्यस्य व-आदेशः]

→ प पच् इट् व कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि 7.2.13 इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ पेच् इ व [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]

→ पेचिव

9) मस्-प्रत्ययस्य म-आदेशः -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः7.4.60 इति चकारलोपः]

→ प पच् + मस् [तिप्तस्झि... 3.4.78 इति वस्-प्रत्ययः]

→ प पच् म [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मस्-इत्यस्य म-आदेशः]

→ प पच् इट् म कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि 7.2.13 इत्यनेन पच्-धातोः लिटि इट्त्वम् । अतः आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ पेच् इ म [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः । ]

→ पेचिम

Balamanorama

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


परस्मैपदानां णलतुसुस्थलथुसणल्वमाः - परस्मैपदानां । लिटस्तझयोरित्यस्माल्लिट इत्यनुवृत्तिमभिप्रेत्याह — लिटस्तिबादीनामिति । णलादय इति । णल्, अतुस्, उस् । थल्, अथुस् अ । णल्, व , म-इत्येते नव यथासङ्ख्यं स्युरित्यर्थः । तत्र तिपो णल् सर्वादेशः । न च णकारलकारयोः 'चुटू' इतिहलन्त्य॑मिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वामिति वाच्यं, सर्वादेशत्वात्प्राग्णलः प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्तेः । णित्त्वं तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानोऽकारःअलोऽन्त्यस्ये॑त्यन्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासङ्ख्यापादनार्थ इति चेत्, सत्यम्, द्वयोरकारयोः परूपेण 'अ' इति सूत्रे निर्देशादनेकाल्त्वात्सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात्पूर्वं विभक्तित्वाऽभावेन 'न विभक्ता' विति निषेधाऽभावत्सकारस्येत्त्वं दुर्वारमिति वाच्यं, सकारादुपरि सकारान्तस्य संयोगान्तलोपेन लुप्तया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाऽभावादित्यलम् ।

Padamanjari

Up

index: 3.4.82 sutra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः


तिबादीनामिति । एतच्च प्रकरणाल्लभ्यते, तेन क्वसोर्णलादयो न भवन्ति, विधानसामर्थ्याद्वा क्वसोर्णलाद्यभावः । लकारः स्वार्थ इति । अन्यथा प्रत्ययस्य पित्वादनुदातत्वेऽपि धातुस्वरे कृते द्विः प्रयोगो द्विर्वचनमिति द्वयोरप्युदातत्वं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति नास्ति, यौगपद्येन सम्भवः पर्यायेण प्रसज्येत । णकारो वृद्ध्यर्थ इति । इदमन्यथासिद्धम्,'णलुतमो वा' इत्यत्र योगविभागः - अल् णिद्भवतीति, तत उतमो वा - वा णिद्भवतीति । पपाचेति । कथमयं सर्वादशः, यावता'नानुबन्धकृतमनेकाल्त्वम्' , ततश्च'धातोः' इत्यधिकाराद् ठादेः परस्यऽ इति वकारस्य प्राप्नोति ? अनित्वात्सिद्धम् ? न ह्ययं णल्विधानसमये प्रत्यय इत्यनित्वाद् णकारस्यानेकालत्वात्सर्वादेशः, ततो णकारस्योत्संज्ञेत्यानुपूर्व्यात्सिद्धम् । ननु च णकारो न कर्तव्य इत्युक्तम् ? एवं तर्हि लकार आदौ क्रियते तस्याप्यनित्वात्सिद्धम्, ल उतमो वेति वक्तव्यम्, एवमात औ लस्येति, हल्ङ्यादिसूत्रे चाप्यपृक्तं हलिति हल्ग्रहणं लिङ्गं सर्वादशो णलिति, तद्धि पपाचेत्यादौ मा भूदिति । सर्वादेशत्वे च तदुपपद्यते । पपक्थेति । क्रादिनियमात्प्राप्त इट् ठुपदेशेऽत्वतःऽ इति प्रतिषेधान्न भवति । क्वचित्पेचिथेति पाठः, ठृतो भारद्वाजस्यऽ इति नियमादिट्,'थलि च सेटि' इत्येत्वाभ्यासलोपो । पेचेति । धातोरित्यधिकारात्'तस्मादित्युतरस्य ठादेः परस्य' इति थकारस्याकारे द्वयोरतो गुणे पररूपत्वम् ॥