6-4-63 दीङः युट् अचि क्ङिति असिद्धवत् अत्र आभात् आर्धधातुके
index: 6.4.63 sutra: दीङो युडचि क्ङिति
दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङः इति पञ्चमीनिर्देशादजादेर्युडागमो भवति। विधानसामर्थ्याच् च एरनेकाचोऽसंयोगपूर्वस्य 6.4.82 इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति। अचि इति किम्? उपदेदीयते। क्ङितीति किम्? उपदानम्।
index: 6.4.63 sutra: दीङो युडचि क्ङिति
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ।<!वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ !> (वार्तिकम्) ॥ दिदीये ॥
index: 6.4.63 sutra: दीङो युडचि क्ङिति
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ (वार्त्तिकम्)। दिदीये॥
index: 6.4.63 sutra: दीङो युडचि क्ङिति
दीङो युडचि क्ङिति - दीङो युडचि । 'आर्धधातुके' इत्यधिकृतमचा विशेष्यते । तदादिविधिः । 'दीङ' इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह -वुग्युटाविति ।
index: 6.4.63 sutra: दीङो युडचि क्ङिति
दीङ् इति पञ्चमीनिर्देशादिति । षष्ठ।लं त्वास्यां दीङ् एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ।लं प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूतरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थैति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मयो द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् । उपदानमिति । मीनातिमिनोतिदीङं ल्यपि च त्यात्विम्, दीङ्ः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ॥