कृते ग्रन्थे

4-3-116 कृते ग्रन्थे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन

Kashika

Up

index: 4.3.116 sutra: कृते ग्रन्थे


तेन इत्येव। तृतीयासमर्थात् कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत्कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृताः वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थे इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतं, विद्यामानाम् एव ज्ञातम् औपज्ञातम् इत्ययमनयोर्विशेषः।

Siddhanta Kaumudi

Up

index: 4.3.116 sutra: कृते ग्रन्थे


वररुचिना कृतो वाररुचो ग्रन्थः ॥

Balamanorama

Up

index: 4.3.116 sutra: कृते ग्रन्थे


कृते ग्रन्थे - कृते ग्रन्थे । 'तेन कृतो ग्रन्थ' इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः ।

Padamanjari

Up

index: 4.3.116 sutra: कृते ग्रन्थे


'तितिरिवरतन्तु' इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥