परिवृतो रथः

4-2-10 परिवृतः रथः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन

Sampurna sutra

Up

index: 4.2.10 sutra: परिवृतो रथः


'तेन परिवृतो रथः' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.2.10 sutra: परिवृतो रथः


तृतीयासमर्थात् 'परिवृतः' इत्यस्मिन् अर्थे रथं निर्देशयितुमण् प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.10 sutra: परिवृतो रथः


To represent a रथ using a material used to cover it completely, an appropriate तद्धितप्रत्यय can be attached to the तृतीयासमर्थ indicating the covering entity.

Kashika

Up

index: 4.2.10 sutra: परिवृतो रथः


तेन इति तृतीयासमर्थात् परिवृतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतः रथश्चेत् स भवति। वस्त्रेण प्रतिवृतो रथः वास्त्रो रथः। काम्बलः। चार्मणः। रथः इति किम्? वस्त्रेण परिवृतः कायः। समन्तात् वेष्टितः परिवृत उच्यते। यस्य कश्चिदवयवो वस्त्रादिभिरवेष्टितः, तत्र न भवति। तेन इह न, छात्रैः परिवृतो रथः।

Siddhanta Kaumudi

Up

index: 4.2.10 sutra: परिवृतो रथः


वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.10 sutra: परिवृतो रथः


अस्मिन्नर्थेऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥

Neelesh Sanskrit Detailed

Up

index: 4.2.10 sutra: परिवृतो रथः


रथस्य आवरणस्य / आच्छादनस्य साहाय्येन रथस्य निर्देशं कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । 'परिवृतः' इत्युक्ते 'समन्तात् वेष्टितः' । यथा - वस्त्रेण परिवृतः रथः वास्त्रः । चर्मणा परिवृतः रथः चार्मणः । (अत्र नस्तद्धिते 6.4.144 इत्यनेन नकारान्तस्य टिलोपे प्राप्ते न मपूर्वोऽपत्येऽवर्मणः 6.4.170 इत्यनेन सः निषिध्यते ।)

ज्ञातव्यम् -

  1. यदि रथस्य निर्देशः नास्ति तर्हि अस्य सूत्रस्त प्रसक्तिः नास्ति । यथा - 'वस्त्रेण परिवृतः कायः' इत्यत्र अस्य सूत्रस्य प्रयोगः न क्रियते ।

  2. 'छात्रैः परिवृतः रथः' एतादृशेषु वाक्येषु अपि अस्य सूत्रस्य प्रयोगः न भवति, यतः अत्र 'वेष्टनम् / आच्छादनम्' नास्ति ।

Balamanorama

Up

index: 4.2.10 sutra: परिवृतो रथः


परिवृतो रथः - परिवृतो रथः ।तेने॑त्यनुवर्तते । तेन 'परिवृतोरथः' इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आह — समन्तादिति । रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणिति वार्तिकात् ।

Padamanjari

Up

index: 4.2.10 sutra: परिवृतो रथः


चार्मण इति । ठन्ऽ इति प्रकृतिभावः । परिवृतो रथ इति । तदेकान्तग्रहणम्, येन परिवृतो रथस्तदेकान्तश्चेद्भवतीति वक्तव्यम् । तेन चर्मवस्त्रादावेव भवति, इतरथा छात्रादावपि प्रसङ्ग इत्याह - समन्ताद्वेष्टित इत्यादि । वृणोतिर्वेष्टने परिः सर्वतो भावे । यस्य न कश्चिदवयव इति । बाहुल्याभिप्रायमेतत्, न हि चक्रनेमिप्रभृतयश्चर्मणा पिधीयन्ते नाप्यन्तरावयवाः । ननु तत्कारी चायं यदाह - छात्त्रैः परिवृत इति । तद्द्वेषी च, यदाह - समन्ताद्वेष्टित इत्यादि । नायं तत्कारी, औपचारिकोऽयं प्रयोगः, परिवृतः इव परिवृतः ॥