4-3-112 तेन एकदिक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.3.112 sutra: तेनैकदिक्
तेन इति तृतीयासमर्थादेकदिकित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। एकदिक् तुल्यदिक् समानदिकित्यर्थः। सुदाम्ना एकदिक् सौदामनी विद्युत्। हैमवती। त्रैककुदि। पैलुमूली। तेन इति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। पूर्वत्र हि छन्दोऽधिकारात् तद्विषयता साध्यते।
index: 4.3.112 sutra: तेनैकदिक्
सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥
index: 4.3.112 sutra: तेनैकदिक्
तेनैकदिक् - तेनैकदिक् । सहार्थे तृतीया । एका दिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणिअ॑निति प्रकृतिभावान्न टिलोपः ।
index: 4.3.112 sutra: तेनैकदिक्
सौदामनीति । ठन्ऽ इति प्रकृतिभावः । सुदामादयःउपर्वतविशेषाः ॥