देयमृणे

4-3-47 देयम् ऋणे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात्

Kashika

Up

index: 4.3.47 sutra: देयमृणे


तत्र इत्येव, कालादिति च। सप्तमीसमार्थात् कालवाचिनः प्रातिपदिकात् देयम् इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् देयम् ऋणं चेत् तद् भवति। मासे देयम् ऋणं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। ऋणे इति किम्? मासे देया भिक्षा।

Siddhanta Kaumudi

Up

index: 4.3.47 sutra: देयमृणे


कालादित्येव । मासे देयमृणं मासिकम् ॥

Balamanorama

Up

index: 4.3.47 sutra: देयमृणे


देयमृणे - देयमृणे । कालादित्येवेति । तत्रेत्यप्यनुवर्तते । वुञिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यताविहितं प्रत्ययाः स्युः । तस्मिन्देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति ।कालट्ठञ् ।