4-3-120 तस्य इदम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.3.120 sutra: तस्येदम्
तस्य इति षष्ठीसमर्थादिदम् इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। अणादयः पञ्च महोत्सर्गाः। घादयश्च प्रत्यया यथाविहितं विधीयन्ते। प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं, यदपरं लिङ्गसङ्ख्याप्रत्यक्षपरोक्षादिकं तत्सर्वमविवक्षितम्। उपगोरिदम् औपगवम्। कापटवम्। राष्ट्रियम्। अवारपारीणम्। अनन्तरादिष्वनभिधानान् न भवति, देवदत्तस्य अनन्तरम् इति। संवहेस्तुरणिट् च। संवोढुः स्वं सांवहित्रम्। सिद्धः एवात्राण्, इडर्थमुपसङ्ख्यानम्। आग्नीधः शरणे रण् भं च। आग्नीध्रम्। समिधामाधाने षेण्यण्। सामिधेन्यो मन्त्रः। सामिधेनी ऋक्।
index: 4.3.120 sutra: तस्येदम्
उपगोरिदमौपगवम् ।<!वहेस्तुरणिट् च !> (वार्तिकम्) ॥ संवोढुः स्वं सांवहित्रम् ।<!अग्नीधः शरणे रण् भं च !> (वार्तिकम्) ॥ अग्निमिन्धे अग्नीत्, तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ।<!समिधामाधाने षेण्यणू !> (वार्तिकम्) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥
index: 4.3.120 sutra: तस्येदम्
उपगोरिदम् औपगवम् ॥ इति शैषिकाः ॥ ५ ॥
index: 4.3.120 sutra: तस्येदम्
तस्येदम् - तस्येदम् । इदमित्यर्थे षष्ठन्तादणादयः साधारणप्रत्यया, राष्ट्रावारेत्यादिभिर्विशिष्य विहिता घादयश्च प्रत्यया यताविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरथ्र्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमितितस्यापत्य॑मित्यत्रोक्तम् ।वहेस्तुरणिट् चेति । वार्तिकमिदम् ।तु॑रिति तृन्तृचोः सामान्येन ग्रहणम् । वहधातोर्विहितो यस्तृप्रत्ययस्तस्मादण् स्यात्तृप्रत्ययस्य इडागमश्च । तत्र अण् पूर्वे सिद्ध इड्विध्यर्थमनूद्यते । संवोढुः स्वमिति । विग्रहदर्शनम् । वहेस्तृच्, तृन् वा । वहेरनुदात्तत्वात् 'एकाच उपदेशे' इति नेट् । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहोरोदवर्णस्ये॑त्योत्त्वम् । सांवहित्रमिति । ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताऽभावान्न ढत्वादि । अग्नीधः शरणे इति । वार्तिकमिदम् ।शरण॑मित्यर्थे अग्नीच्छब्दात्षष्ठन्ताद्रण्, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः । शरणं — गृहम् । अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः क्विप् ।अनिदिता॑मिति नलोपः । आग्नीध्रमिति । सोमे महावेदेरुत्तरार्धे पञ्चरत्नि चतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान्न जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तो ।ञयं शब्दः । तैत्तिरीयेएतद्वै यज्ञस्यापराजितं यदाग्नीध्र॑दित्यादावाद्युदात्तत्वं तुआग्नीध्रसाधारणादञ् वक्तव्यः॑ इति स्वार्थिके अञि बोध्यम् । नन्वेवम्आग्नीध्रः प्रत्याश्रावये॑दित्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः । तत्राह — तात्स्थ्यादिति । आग्नीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति । आधीयते अनेनेत्याधानो मन्त्रः । आधानो मन्त्र इत्यर्थे षष्ठन्तात्समिच्छब्दात् षेन्यण्प्रत्ययटो वाच्य इत्यर्थः । षत्वं ङीषर्थमित्याह — सामिधेनीति । सामिधेन्यशब्दात् ङीष् ।हलस्तद्धितस्ये॑ति यलोपः ।
index: 4.3.120 sutra: तस्येदम्
'तस्या पत्यम्' इत्यत्रोक्तमेवार्थं स्मारयति - प्रकृतिप्रत्ययार्थयोरित्यादि । प्रकृतौ षष्ठ।ल्र्थमात्रं विवक्षितम्, प्रत्ययार्थेऽपि तत्सम्बन्धिमात्रं यद्योगात्षष्ठी, तस्मिन्निभिधेये प्रत्ययः । मात्रशब्दव्यवच्छेद्यं दर्सयति - यदपरमिति । इदं शब्दः प्रत्यक्षवचंनः, तच्छब्दः परोक्षवचनः । आदिशब्देन सामान्याभिधायित्वं गृह्यते । तत्सर्वमविवक्षितमिति । अत्र कारणम्'तस्यापत्यम्' इत्यत्रैवोक्तम् । वहेस्तुरिति । तृन्तृचोः सामान्येन ग्रहणम् । सावहित्रमिति । ढत्वादीनामसिद्धत्वात्पूर्वमिहेटि कृते निमिताभावातेषामभावः । अग्नीध इति । अग्निमिन्ध इति क्विप्, अग्नीत् ठृत्विग्विशेषः ।'त्वमग्निदृतीयते' इत्यत्र तुछान्दसंह्रस्वत्वम् । शरणमुगृहम्, स्थानम्, यत्राग्नीध्रीयं धिष्ण्यं तदाग्नीध्रम्, तात्स्थ्यातु मञ्चाः क्रोशन्तीतिवदृत्विजि प्रयोगः कल्पसूत्रकाराणाम् -'प्रत्याश्रावयेदाग्रीधः आग्नीध्रं पोतारं ब्रह्मणः' इति । च्छप्रत्ययं च ततः शरणे कुर्वन्ति, ठाग्नीध्रीयसकाशमुतरेणाग्नीध्रीयं धिष्ण्यं परीत्यऽ इति शरणवचनाच्छः । समिधामाधान इति । यया समिध्यतेऽग्निः सा समित्, सम्पदादित्वात्करणे क्विप् । सा समिदाधीयते यया सा सामिधेनी ऋक्, षित्वान्ङीष्,'हलस्तद्धितस्य' इति यलोपः ॥