4-2-69 तस्य निवासः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अस्मिन् अस्ति इति देशे तन्नाम्नि
index: 4.2.69 sutra: तस्य निवासः
'तस्य निवासः इति तन्नामा देशः' (इति) समर्थानाम् प्रथमात् परः तद्धितः प्रत्ययः अण् वा
index: 4.2.69 sutra: तस्य निवासः
षष्ठीसमर्थात् 'तस्य निवासः' अस्मिन् अर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
index: 4.2.69 sutra: तस्य निवासः
To indicate the name of a country by referring to its residents, an appropriate तद्धित प्रत्यय gets attached to the word in षष्ठीविभक्ति representing the name of the residents.
index: 4.2.69 sutra: तस्य निवासः
तस्य इति षष्ठीसमर्थान् निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। निवसन्त्यस्मिन्निति निवासः। ऋजुनावां निवासो देशः आर्जुनावो देशः। शैबः। शुदिष्ठः।
index: 4.2.69 sutra: तस्य निवासः
शिबीनां निवासो देशः शैबः ॥
index: 4.2.69 sutra: तस्य निवासः
शिबीनां निवासो देशः शैबः॥
index: 4.2.69 sutra: तस्य निवासः
कस्यचन देशस्य नाम्नः निर्देशं तस्मिन् देशे यस्य निवासः अस्ति तस्य आधारेण कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा -
शिबीनां निवासः देशः = शिबि + अण् → शैबः देशः ।
उत्सानां निवासः देशः = उत्स + अण् → औत्सः देशः ।
ऋजुनावां निवासः देशः = ऋजुनव + अण् → आर्जुनावः देशः ।
स्मर्तव्यम् - अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।
index: 4.2.69 sutra: तस्य निवासः
तस्य निवासः - तस्य निवासः । 'तन्नाम्नि देशे' इत्येव । तस्य निवास इत्यर्थे षष्ठन्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः । स्वत्ववान्विषयः, निवासस्तु वसतिमात्रं, स्वत्वाऽस्वत्वसाधारणमित्याहुः ।
index: 4.2.69 sutra: तस्य निवासः
ऋजुनावामिति । ऋज्वी नौर्येषां तेषामित्यर्थः ॥