व्याहरति मृगः

4-3-51 व्याहरति मृगः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र

Kashika

Up

index: 4.3.51 sutra: व्याहरति मृगः


तत्र इत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात् प्रातिपदिकात् व्याहरति मृगः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। निशायां व्याहरति मृगः वैशः, नैशिकः। प्रादोषः, प्रादोसिकः। मृगः इति किम्? निशायां व्याहरति उलूकः।

Siddhanta Kaumudi

Up

index: 4.3.51 sutra: व्याहरति मृगः


कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥

Balamanorama

Up

index: 4.3.51 sutra: व्याहरति मृगः


व्याहरति मृगः - व्याहरति मृगः । तत्र कालादित्येव । 'देयमृणे' इति निवृत्तम् ।

Padamanjari

Up

index: 4.3.51 sutra: व्याहरति मृगः


व्याहरति उ शब्दायते ॥