4-3-51 व्याहरति मृगः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र
index: 4.3.51 sutra: व्याहरति मृगः
तत्र इत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात् प्रातिपदिकात् व्याहरति मृगः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। निशायां व्याहरति मृगः वैशः, नैशिकः। प्रादोषः, प्रादोसिकः। मृगः इति किम्? निशायां व्याहरति उलूकः।
index: 4.3.51 sutra: व्याहरति मृगः
कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥
index: 4.3.51 sutra: व्याहरति मृगः
व्याहरति मृगः - व्याहरति मृगः । तत्र कालादित्येव । 'देयमृणे' इति निवृत्तम् ।
index: 4.3.51 sutra: व्याहरति मृगः
व्याहरति उ शब्दायते ॥