संभूते

4-3-41 सम्भूते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र

Kashika

Up

index: 4.3.41 sutra: संभूते


तत्र इत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् सम्भूते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अवकॢप्तिः प्रमाणानतिरेकश्च सम्भवत्यर्थः इह गृह्यते, न उत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात्। स्रुघ्ने सम्भवति स्रौघनः। माथुरः। राष्ट्रियः।

Siddhanta Kaumudi

Up

index: 4.3.41 sutra: संभूते


स्रुघ्ने संभवति स्रौघ्नः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.41 sutra: संभूते


स्रुग्घ्ने संभवति स्रौग्घ्नः॥

Balamanorama

Up

index: 4.3.41 sutra: संभूते


संभूते - संभूते । तत्रेत्येव । सप्तम्यात्सम्भूतेऽर्थेऽणादयो घादयश्च यथातं स्युरित्यर्थः । संभवः-संभावना ।

Padamanjari

Up

index: 4.3.41 sutra: संभूते


अवकॢप्तिः प्रमाणनतिरेकश्चेति । सकृत्प्रयुक्तस्याप्यनेकार्थत्वमविरुद्धम्, तन्त्राद्याश्रयणाअदिति भावः । तत्रावकॢप्तिः उ सम्भावना, इदमेवं भवेदिति बुद्धिः; प्रमाणानतिरेकः उ आधारपरिमाणादाधेयपरिमाणास्यानतिरेकता, यस्यां सत्यां सर्वमाधेयमाधारेऽनुप्रविशति । स्रौघ्न इति । देवदत इदानीं स्रुघ्ने सम्भाव्यत इत्यर्थः, स्रुघ्नप्रमाणाद्वाऽनतिरिच्यते सेनादिकोऽर्थ इत्यर्थः ॥