तस्य विकारः

4-3-134 तस्य विकारः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Kashika

Up

index: 4.3.134 sutra: तस्य विकारः


तस्य इति षष्ठीसमर्थाद् विकारः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रकृतेरवस्थान्तरं विकारः। किम् इह उदाहरणम्? अप्राण्याद्युदात्तमवृद्धं, यस्य च न अन्यत् प्रतिपदं विधानम्। अश्मनो विकारः आश्मनः, आश्मः। अश्मनो विकारे। इति टिलोपः पाक्षिकः। भास्मनः। मार्त्तिकः। नित्स्वरेणाद्युदात्ता एते। तस्य प्रकरणे तस्य इति पुनर्वचनं शैषिकनिवृत्त्यर्थम्। विकारावयवयोर्धादयो न भवन्ति। हालः। सैरः।

Siddhanta Kaumudi

Up

index: 4.3.134 sutra: तस्य विकारः


॥ अथ तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम् ॥

।<!अश्मनो विकारे टिलोपो वक्तव्यः !> (वार्तिकम्) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.134 sutra: तस्य विकारः


अश्मनो विकारे टिलोपो वक्तव्यः (वार्त्तिकम्) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥

Balamanorama

Up

index: 4.3.134 sutra: तस्य विकारः


तस्य विकारः - अथ विकारार्थप्रत्यया निरूप्यते । तस्य विकारः । विक्रियते इति विकारः । कर्मणि घञ् । प्रकृतेकवस्थान्तरात्मिका विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षषथ्ठन्तादणादयः साधारणा, वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः ।अ॑निति प्रकृतिभावापवादः । आश्म इति । अणि टिलोपे रूपम् । एवं चर्मणो विकारः चार्मः कोशः । 'चर्मणः कोशे' इत्युपसह्ख्यानाट्टिलोपः । भास्मन इति । भस्मनो विकार इत्यर्थः । अणिअ॑निति प्रकृतिभावान्न टिलोपः । मार्त्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्रप्राणिरजतादिभ्योऽञ् 'ओरञ्'अनुदात्तादेश्चे॑त्यादिवक्ष्यमाणपवादविषयभिन्नमुदाहरणम् । तत्र अश्मन्, भस्मन्, चर्मन् इतित्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम् । मृत्तिकाशब्दोऽपिमृदस्तिक॑न्निति तिकन्नन्तो नित्स्वरेणाद्युदात्तः ।

Padamanjari

Up

index: 4.3.134 sutra: तस्य विकारः


प्रकृतेरिति । उपादानकारणस्य । अवस्थान्तरमिति अन्यथात्वम् । अपवादेनानाक्रान्तस्य विषयस्य दुर्लभत्वात्प्रश्नः । किमिहोदाहरणमिति । अप्राणीति । प्राणिभ्योऽञं वक्ष्यति । आद्यौदातमिति । अनुदातादेरप्यञं वक्ष्यति । अवृद्धमिति । वृद्धान्मयट्ंअ वक्ष्यति । यस्य च नान्यदिति । यथा'गोपयसोर्यत्' इति । नित्स्वरेणेति । अश्मभस्मशब्दौ मनिन्प्रत्ययान्तौ ।'मृदस्तिकन्' , मृतिका । तस्य प्रकरणे इति ।'तस्येदम्' इत्यस्मिन् । पुनर्वचन शैषिकनिवृत्यर्थमिति । प्रकृतं हि तस्यग्रहणं शैषिकैर्घादिभिः सम्बद्धम्, अतस्तदनुवृतौ तेऽप्यनुवर्तेरन्, इदं त्वपूर्वं तस्य ग्रहणं क्रियामाणं घादिसम्बद्धस्य तस्यग्रहणस्य निवर्तकं घादीनपि निवर्तयति । ननु च विधेयतया प्रधानभूता घादयः, न ते गुणभूते तस्यग्रहणे निवर्तमानेऽपि निवर्तितुमर्हन्ति, न हि गुणानुवर्ति प्रधानम्, किं तर्हि ? प्रधानानुवर्ती गुणः ? सत्यम् ; तस्य ग्रहणसामर्थ्यात्प्रधानभूतानामपि घादीनां निवृत्तिः, अणाअदयस्तु ननिवर्तन्ते,'प्राग्दीव्यतः' 'प्राग्भवानात्' इति च विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । विकारावयवयोरिति । परस्तातु प्राग्वहतेः'प्राग्घितात्' इति चाधिकारान्तरेणावष्टब्धत्वादेव घादीनां निवृत्तिः सिद्धेति भावः । स्यादेतत् -मा भूवन्ननेन घादयः, तस्य ग्रहणेन निवर्तितत्वात् ;'तस्येदम्' इत्यनेन तु प्राप्नुवन्ति, तस्येदंविशेषत्वाद्विकारावययवयोरिति ? तन्न;'तस्येदम्' इत्येव विकारावयवयोरणादिषु सिद्धेषु पनस्तेषां विधानं शैषिकाणां बाधनार्थमेव । किं तर्ह्युच्यते - तस्येति पुनर्वचनं शैषिकनिवृत्यर्थमिति, यावता सूत्रप्रकृतिरेव शैषिकनिवृत्यर्था ? सत्यम् ; तस्य ग्रहणे त्वसति सूत्रप्रवृत्तिः शैषिकानपि विषयीकुर्यादिति तस्यग्रहणस्यैवायं भारः यदुत वै शैषिका निवर्तन्ते । हालः सैर इति । हलशब्दः'नव्विषयस्यानिसन्तस्य' इत्याद्यौदातः । सीरशब्दः कन्प्रत्ययान्तत्वान्नित्स्वरेणाद्यौदातः, नात्र वक्ष्यमाणस्यापवादस्य कस्यचित्प्रसङ्ग इत्यण्भवति । इदं च योगविभागेनाणादिविधानस्य प्रयोजनं दर्शितम् । यदि हि'तस्य विकारः' 'बिल्वादिभ्यो' ण्ऽ इत्येवापवादविधानार्थमुच्येत, ततो हलस्य विकार इत्यत्र'तस्येदम्' इत्यनेन प्रत्ययो विधातव्यः, ततश्चाणं बाधित्वा'हलसीराट्ठक्' इति ठक् प्राप्नोति, तथान्यस्मिस्तस्येदंविशेषे; योगविभागेन त्वणादीनां विधानादणेव भवति, तस्यग्रहणे तु घादीनां निवृत्तिः प्रयोजनम् । वृजीनां विकारो वार्ज इति, वृजिशब्दस्य फिट्सूत्रेषु विकल्पेनान्तोदातत्वविधानात्पक्षे आद्यौदातत्वादण् । यदि त्वत्र'तस्येदम्' इत्यण्प्रत्ययः स्यात्; यदि वानेन घादयो विधीयेरन् ततो मद्रवृज्योः कन्निति कन्स्यात् । तथा त्रिगर्तानां विकारः त्रैगर्त इति, त्रिगर्तशब्दो बहुव्रीहिपूर्वपदप्रकृतिस्वरेणाद्यौदातः, अत्र प्रथमः'प्राग्दीव्यतो' ण्ऽ प्राप्तः, जनपदलक्षणो वुञ् द्वितीयः, गर्तोतरपदलक्षणश्च्छस्तृतीयः, तदवधिग्रहणेन विहितो वुञ् चतुर्थः; अनेन त्वणेव भवति । यथा रंकूणां विकारो राङ्कव इति - अत्र'प्राग्दीव्यतोण्' प्रथमः, तदपवादयोः ठवृद्धादपिऽ इति ठोर्देअशेठञ्ऽ इति वुञ्ठञोस्तुल्यकक्षयोरन्यतरो द्वितीयः,'कोपधादण्' इति वा कच्छादिपाठाद्वाऽण्तृतीयः,'मनुष्यतत्स्थयोर्वुञ्' चतुर्थः; अनेन त्वण् प्राप्त ओरञा बाधितः'कोपधाच्च' इति प्रतिप्रसूयते । यदि तर्हि विकारावयवयोर्घादयो न भवन्ति पाटलिपुत्रस्यावयवाः पाटलिपुत्रकाः प्रासादा दति,'तस्येदम्' इत्यत्रार्थे रोपधेतोः प्राचाम्ऽ इति वुञ्न प्राप्नोति ? नैष दोषः; प्राण्योषधिवृक्षेभ्यो हि घादीनामवयवे निवृत्तिः, तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्योऽवयवे निवृत्तिः स्यात् ! ॥