4-1-84 अश्वपत्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
अश्वपत्यादिभ्यः च प्राग्दीव्यतः अण् तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
अश्वपत्यादिगणस्य शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु अण्-प्रत्ययः एव विधीयते, नान्यत् ।
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
The words of the अश्वपत्यादि गण get the अण् प्रत्यय in the प्राग्दीव्यतीय meaning.
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेषु अर्थेषु 'अण्' प्रत्ययः भवति। पत्युत्तरपदात् ण्यं वक्ष्यति, तस्य अपवादः। आश्वपतम्। शातपतम् । अश्वपति। शतपति। धनपति। गणपति। राष्ट्रपति। कुलपति। गृहपति। धान्यपति। पशुपति। धर्मपति। सभापति। प्राणपति। क्षेत्रपति।
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
एभ्योण् स्यात् प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्याऽपवादः ॥
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु। अश्वपतेरपत्यादि आश्वपतम्। गाणपतम्॥
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
प्राग्दीव्यतोऽण् 4.1.83 अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु यस्य शब्दस्य अन्ते 'पति' इति आगच्छति, तस्मात् शब्दात् दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः 4.1.85 इत्यनेन अण्-प्रत्ययस्य अपवादरूपेण ण्य-प्रत्ययः भवति । यथा, प्रजापतेः अपत्यम् पुमान् = प्राजापत्य । परन्तु, ये शब्दाः अश्वपत्यादिगणे निर्दिष्टाः सन्ति, तेषां विषये ण्य-प्रत्ययस्यापि अपवादत्वेन पुनः अण्-प्रत्ययस्यैव विधानं भवति । यथा - अश्वपतेः अपत्यं पुमान् = अश्वपति + अण् = आश्वपत ।
अश्वपत्यादिगणस्य आवली इयम् -
अश्वपति। ज्ञानपति । शतपति। धनपति। गणपति। स्थानपति । यज्ञपति । राष्ट्रपति। कुलपति। गृहपति। पशुपति । धान्यपति। धन्वपति । बन्धुपति । धर्मपति। सभापति। प्राणपति। क्षेत्रपति।
उदाहरणानि -
अश्वपतीनाम् समूहः = अश्वपति + अण् → आश्वपत ।
गणपतेः निवासः = गणपति + अण् → गाणपत ।
क्षेत्रपतेः अपत्यम् = क्षेत्रपति + अण् → क्षैत्रपत ।
कुलपतेः इदम् = कुलपति + अण् = कौलपत ।
प्रक्रिया -
अश्वपतीनाम् + अण्
→ अश्वपति + आम् + अण् [अलौकिकविग्रहः]
→ अश्वपति + अण् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति आम्-प्रत्ययस्य लुक्]
→ आश्वपति + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ आश्वपत् + अ [यस्येति च 6.4.148 इति इकारस्य लोपः]
→ आश्वपत
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
अश्वपत्यादिभ्यश्च - अआपत्यादिभ्यश्च । चकारात्प्राग्दीव्यतोऽ॑णित्यनुकृष्यते । तदाह — एभ्योऽण् स्यादिति । दीव्यतः प्राक् — प्राग्दीव्यत् ।अपपरिबहिरञ्चवः पञ्चम्या॑ इत्यव्ययीभावः । 'झयः' इति टच् तु न, तस्य पाक्षिकत्वात् । प्राग्दीव्यति भवाः-प्राग्दीव्यतीयाः ।वृद्धाच्छः॑ ।अव्ययात्त्यबि॑ति तु न, अव्ययीभावस्याव्ययत्वेलुहृउखस्वरोपचाराः प्रयोजन॑मिति परिगणनात् । अत एवअव्ययानां भमात्रे टिलोपः॑ इत्यपि न भवति । ननुप्राग्दीव्यतोऽ॑णित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — वक्ष्यमाणस्येति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः ।
index: 4.1.84 sutra: अश्वपत्यादिभ्यश्च
प्राग्दीव्यतीयेष्विति । ठपपरिबरिरञ्चवः पञ्चम्याऽ इत्यव्ययीभावाद्भवार्थे'वृद्धाच्छः' । ठव्ययानां भमात्रेऽ इति टिलोपो न भवति;'लुङ्मुखस्वरोपचाराः' इति परिगणनात् । अत एवाव्ययातयबपि न भवति, ठमेहक्वतसित्रेभ्यःऽ इति परिगणनाद्वा । गणपतिशब्दस्यात्र पाठाद्गाणपत्यो मन्त्र इत्यपशब्दः । एतेन क्षैत्रपत्यं व्याक्यातम् ।'क्षैत्रपत्यं चरु निर्वपेत्' इति तु छान्दसम् । क्षैत्रपत्यं प्राश्नन्तीति, छन्दोवदृषयः कुर्वन्ति ॥