4-3-43 कालात् साधुपुष्प्यत्पच्यमानेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र सम्भूते
index: 4.3.43 sutra: कालात् साधुपुष्प्यत्पच्यमानेषु
तत्र इत्येव कालविशेषवाचिभ्यः सप्तमीसमार्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। हेमन्ते साधुः हैमन्तः प्राकारः। शैशिरमनुलेपनम्। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। ग्रैष्म्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः। ग्रैष्म यवाः।
index: 4.3.43 sutra: कालात् साधुपुष्प्यत्पच्यमानेषु
हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥
index: 4.3.43 sutra: कालात् साधुपुष्प्यत्पच्यमानेषु
कालात् साधुपुष्प्यत्पच्यमानेषु - उप्ते च । तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति ।डु वप् बीजसन्ताने॑ । भूतकालस्त्वविवक्षित इति भावः ।
index: 4.3.43 sutra: कालात् साधुपुष्प्यत्पच्यमानेषु
कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; उतरत्राश्वयुज्यादीनामनेन कालशब्देन विशेषणात् ॥