तेन प्रोक्तम्

4-3-101 तेन प्रोक्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.3.101 sutra: तेन प्रोक्तम्


तेन इति तृतीयासमर्थात् प्रोक्तम् इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेण उक्तम् प्रोक्तम् इत्युच्यते, न तु कृतम्, कृते ग्रन्थे 4.3.116 इत्यनेन गतार्थत्वात्। अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्।

Siddhanta Kaumudi

Up

index: 4.3.101 sutra: तेन प्रोक्तम्


पाणिनिना प्रोक्तं पाणिनीयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.101 sutra: तेन प्रोक्तम्


पाणिनिना प्रोक्तं पाणिनीयम्॥

Balamanorama

Up

index: 4.3.101 sutra: तेन प्रोक्तम्


तेन प्रोक्तम् - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति ।व्याकरण॑मिति शेषः । वृद्धाच्छः । प्रथमं प्रकाशितं — प्रोक्तम् । नेह — ॒देवदत्तेनाद्यापितम् ।

Padamanjari

Up

index: 4.3.101 sutra: तेन प्रोक्तम्


प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदतादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते'कलापिनो' ण्ऽ इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ॥