4-3-115 उपज्ञाते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन
index: 4.3.115 sutra: उपज्ञाते
तेन इत्येव। तृतीयासमर्थातुपज्ञाते इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। विना उपदेशेन ज्ञातमौपज्ञातं, स्वयमभिसम्बद्धम् इत्यर्थः। पाणिनिना उपज्ञातं पाणिनीयमकालकं व्याकरणम्। काशकृत्स्नं गुरुलाघवम्। आपिशलं दुष्करणम्।
index: 4.3.115 sutra: उपज्ञाते
तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥
index: 4.3.115 sutra: उपज्ञाते
उपज्ञाते - उपज्ञाते । तेनोपज्ञातमित्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं-प्रथमज्ञातम् ।
index: 4.3.115 sutra: उपज्ञाते
विनोपदेशेन ज्ञातमुपज्ञातमिति । उपपूर्वो जानातिस्तत्र प्रसिद्ध इति भावः । अकालकमिति । आन्याय्यादुत्थानादित्यादिकालपरिभाषारहितमित्यर्थः । गुरुलाघवं नामार्थशास्त्रम्, यत्रोपायानां गौरवं लाघवं चिन्त्यते ।'दूषू' इत्ययं सङ्केतशब्दो यत्र क्रियते, यथा पाणिनीये'वृत्' इति, तद् दुष्करणं व्याकरणम्; कामशास्त्रमित्यन्ये ॥