4-2-14 तत्र उद्धृतम् अमत्रेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
'तत्र उद्धृतममत्रेभ्यः' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
सप्तमीसमर्थात् अमत्रवाचिनः शब्दात् 'उद्धृतम्' इत्यस्मिन् अर्थे अण् प्रत्ययः भवति ।
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
When a food item is taken out in certain vessel, the food item can be represented by attaching an appropriate तद्धितप्रत्यय to the name of the vessel occurring in the सप्तमी विभक्ति.
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
तत्र इति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्य उद्धरणम् इति प्रसिद्धिः। अमत्रं भाजनं पात्रमुच्यते। शरावेषु उद्धृतः शाराव ओदनः। माल्लिकः। कार्परः। अमत्रेभ्यः इति किम्? पाणावुद्धृत ओदनः। तत्र इति सप्तमी समर्थविभक्तिः क्षीराड् ढञ् 4.2.20 इति यावदनुवर्तते।
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
शरावे उद्धृतः शाराव ओदनः॥
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
'अमत्र' इत्युक्ते पात्रम् । 'उद्धृतम्' इत्युक्ते (कस्माच्चित् पात्रात्) निष्कास्य (कस्मिंश्चित् पात्रे) स्थापनम् । यत्र कश्चन पदार्थः एकस्मात् पात्रात् निष्कास्य अन्यस्मिन् पात्रे स्थाप्यते, तत्र तस्य पदार्थस्य निर्देशः 'यस्मिन् पात्रे सः पदार्थः स्थाप्यते' तेन सह कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा -
1) शरावेषु उद्धृतम् ओदनम् = शारावम् ओदनम् । अत्र 'शराव' इति कश्चन पात्रविशेषः । अस्मिन् पात्रे यत् ओदनमुद्धृतम्, तत् ओदनम् 'शारावम्' नाम्ना ज्ञायते ।
2) मल्लिकासु उद्धृतम् ओदनम् = माल्लिकम् ओदनम् । अत्र 'मल्लिका' इति अपि कश्चन पात्रविशेषः ।
3) कर्परे उद्धृतम् ओदनम् = कार्परम् ओदनम् ।
ज्ञातव्यम् - यदि पदार्थस्य उद्धरणम् 'अमत्रे' (पात्रे) न भवति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'पाणौ उद्धृतम् ओदनम्' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
तत्रोद्धृतममत्रेभ्यः - तत्रोद्धृतम् । तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात्सप्तम्यन्तात्प्रत्ययः स्यादित्यर्थः । अमत्रं-भजनं शरावादि । ननु उद्धरणे पृथक्करणे शरावस्याऽपादानत्वात् कथं सप्तमीत्यत आह — उद्धरतिरिहेति । 'सास्मिन्पौर्णमासी' त्यतः प्राक्तत्रे॑त्यनुवर्तते ।
index: 4.2.14 sutra: तत्रोद्धृतममत्रेभ्यः
अत्रोद्धरतिरुद्धरणपूर्वके निधाने वर्तते, तेन सप्तमीसमर्थाद् विभक्तिर्नोपपद्यतदे । भुक्तोच्छिष्टमिति । शिष्टमेवोच्छिष्टम्, यथा वच्छिनष्टि न सर्वं जुहोतीति भुक्तशिष्टमित्यर्थः । यस्योद्धरणमिति प्रासिद्धिरिति । कृत्यल्युटो बहुलम्ऽ इति भूते कर्मणि ल्युट् । शरावेषूद्धृत इति । उद्धृत्यनेहित इत्यर्थः ॥