विप्रतिषेधे परं कार्यम्

1-4-2 विप्रतिषेधे परं कार्यम् आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


विप्रतिषेधे परम् कार्यम्

Neelesh Sanskrit Brief

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


तुल्यबलसूत्रयोः समानस्थले प्राप्तिः अस्ति चेत् परसूत्रस्यैव प्रयोगः भवति ।

Neelesh English Brief

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


If two sutras that can be invoked independent of each other happen to conflict at the same step during a प्रक्रिया, then the later occurring sutra gets applied by precedence.

Kashika

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गेषु तुल्यबलता न अस्तीति न अयमस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते। अतो दीर्घो यञि 7.3.101, सुपि च 7.3.102 इत्यस्य अवकाशः वृक्षाभ्याम्, प्लक्षाभ्याम्। बहुवचने झल्येत् 7.3.103 इत्यस्य अवकाशः वृक्षेषु, प्लक्षेषु। इह उभयं प्राप्नोति वृक्षेभ्यः, प्लक्षेभ्यः इति। परं भवति विप्रतिषेधेन।

Siddhanta Kaumudi

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् <{SK12}> इति रोरि <{SK173}> इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


प्रक्रियायाम् द्वयोः अधिकानां वा सूत्राणाम् विप्रतिषेधे प्राप्ते तत्र ताभ्याम् परसूत्रस्य प्रयोगः तत्र प्राधान्येन भवति — इति अस्य सूत्रस्य आशयः ।

विप्रतिषेधः — काशिकायाम् अस्य शब्दस्य व्याख्या इत्थं दीयते —

यत्र द्वौ प्रसङ्गौ अन्यार्थौ, एकस्मिन् युगपत् प्राप्नुतः, सः तुल्यबलविरोधः विप्रतिषेधः ।

इत्युक्ते, ये द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः, ते कुत्रचित् युगपत् प्राप्नुतः चेत् तयोर्मध्ये विप्रतिषेधः उत तुल्यबलत्वम् अस्ति इति उच्यते । एतादृशे विप्रतिषेधे जाते तत्र अष्टाध्यायीक्रमेण अनन्तरम् स्थितस्य सूत्रस्य प्रयोगः भवति —‌ इति प्रकृतसूत्रस्य अर्थः ।

अस्य सूत्रस्य कानिचन उदाहरणानि एतानि

  1. बहुवचने झल्येत् 7.3.103 तथा च सुपि च 7.3.102 एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, राम-शब्दस्य सप्तमी-बहुवचनस्य प्रक्रियायाम् सुप्-प्रत्यये परे मकारोत्तरस्य अकारस्य बहुवचने झल्येत् 7.3.103 इति सूत्रेण एकारादेशे कृते रामेषु इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् सुपि च 7.3.102 इत्यस्य प्रसक्तिरेव नास्ति, यतःसुप्-इति यञादिप्रत्ययः नास्ति । एवमेव, राम-शब्दस्य तृतीया-द्विवचनस्य प्रक्रियायाम् भ्याम्-प्रत्यये परे मकारोत्तरस्य अकारस्य सुपि च 7.3.102 इति सूत्रेण दीर्घादेशे कृते रामाभ्याम् इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् बहुवचने झल्येत् 7.3.103 इत्यस्य प्रसक्तिरेव नास्ति, यतःभ्याम्-प्रत्ययः बहुवचनस्य प्रत्ययः नास्ति । अनेन प्रकारेण बहुवचने झल्येत् 7.3.103 तथा च सुपि च 7.3.102 एतयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । अस्यैव निर्देशः काशिकाकारेण अन्यार्थौ इति शब्देन कृतः अस्ति । एते एव द्वे सूत्रे राम-शब्दस्य चतुर्थी-बहुवचनस्य प्रक्रियायाम् भ्यस्-प्रत्यये परे युगपत् प्राप्नुतः, यतः भ्यस्-प्रत्ययः बहुवचनस्य प्रत्ययः अस्ति (अतः बहुवचने झल्येत् 7.3.103 इत्यस्य प्राप्तिः विद्यते), तथा च भ्यस्-प्रत्ययः यञादि-सुप्-प्रत्ययः अपि अस्ति (अतः सुपि च 7.3.102 इत्यस्यापि प्राप्तिः वर्तते) । एतादृशम् द्वयोः सूत्रयोः अत्र विप्रतिषेधः वर्तते । अस्यां स्थितौ — बहुवचने झल्येत् 7.3.103 इत्यनेन एकारादेशः करणीयः उत सुपि च 7.3.102 इत्यनेन दीर्घादेशः कर्तव्यः — इति सम्भ्रमे जाते, विप्रतिषेधे सति परसूत्रस्य प्राधान्येन प्रयोगः करणीयः — इति निर्णयः विप्रतिषेधे परं कार्यम् 1.4.2 इति सूत्रेण क्रियते । अतः राम-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् बहुवचने झल्येत् 7.3.103 तथा च सुपि च 7.3.102 एताभ्याम् परसूत्रेण (इत्युक्ते, बहुवचने झल्येत् 7.3.103 इत्यनेन) एकारादेशे कृते अन्तिमं रूपं सिद्ध्यति —

राम + भ्यस् [स्वौजसमौट्... 4.1.2 इति चतुर्थीबहुवचनस्य प्रत्ययः]

→ रामे + भ्यस् [सुपि च 7.3.102 तथा च बहुवचने झल्येत् 7.3.103 एतयोः युगपत् प्राप्तौ विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परत्वात् बहुवचने झल्येत् 7.3.103 इति एकारादेशः विधीयते ।]

→ रामेभ्यः [ससजुषो रुः 8.2.66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]

  1. त्रेस्त्रयः 7.1.53 तथा च त्रिचतुरोः स्त्रियां तिसृचतसृ 7.2.99 एतयोः द्वयोः सूत्रयोः स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, त्रि-शब्दस्य पुंलिङ्गे षष्ठीबहुवचनस्य रूपसिद्धौ त्रेस्त्रयः 7.1.53 इति सूत्रेण त्रि-शब्दस्य त्रय-आदेशे कृते त्रयाणाम् इति रूपं सिद्ध्यति । अत्र प्रक्रियायाम् त्रिचतुरोः स्त्रियां तिसृचतसृ 7.2.99 इत्यस्य प्राप्तिरेव नास्ति यतः अत्र पुंलिङ्गस्य रूपस्य सिद्धिः कृता विद्यते । एवमेव, त्रि-शब्दस्य स्त्रीलिङ्गे प्रथमाबहुवचनस्य तिस्रः इति रूपस्य सिद्धौ त्रिचतुरोः स्त्रियां तिसृचतसृ इति शब्देन तिसृ-आदेशः भवति । तत्र त्रेस्त्रयः 7.1.53 इति सूत्रस्य नैव प्राप्तिः वर्तते यतः तत्र आम्-प्रत्ययः न विद्यते । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु त्रि-शब्दस्य स्त्रीलिङ्गस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एते एव द्वे सूत्रे युगपत् प्राप्नुतः । अस्यां स्थितौ प्रकृतसूत्रेण परसूत्रस्यैव प्रयोगः भवति, अतः त्रिचतुरोः स्त्रियां तिसृचतसृ इत्यनेन तिसृ-आदेशे कृते अन्तिमं रूपं सिद्ध्यति —

त्रि (स्त्रीलिङ्गे) + आम् [स्वौजसमौट्... 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]

→ त्रि + नुड् + आम् [ह्रस्वनद्यापो नुट् 7.1.54 इति नुडागमः]

→ तिसृ + न् + आम् [त्रेस्त्रयः 7.1.53 इत्यनेन त्रयादेशे प्राप्ते, विप्रतिषेधे परं कार्यम् 1.4.2 इति परत्वात् तं बाधित्वा त्रिचतुरोः स्त्रियां तिसृचतसृ 7.2.99 इति तिसृ-आदेशः भवति ।]

→ तिसृणाम् [<!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति णत्वम्]

  1. अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 तथा च सार्वधातुकार्धधातुकयोः 7.3.84 एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, नी-धातोः क्विप्-प्रत्यये कृते नी-इति यत् प्रातिपदिकं सिद्ध्यति, तस्य <!क्विबन्ताः धातुत्वं न जहति!> इति धातुत्वात् प्रथमाद्विवचनस्य 'औ' इति अजादिप्रत्यये परे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन इयङ्-आदेशे कृते नियौ इति रूपं सिद्ध्यति । अत्र सार्वधातुकार्धधातुकयोः 7.3.84 इति सूत्रस्य प्राप्तिरेव नास्ति, यतः अत्र विहितः -प्रत्ययः सार्वधातुकः अपि नास्ति, आर्धधातुकः अपि नास्ति । एवमेव, नी-धातोः तुमुन्-प्रत्यये कृते नेतुम्-इति रूपस्य सिद्धौ सार्वधातुकार्धधातुकयोः 7.3.84 इति सूत्रेण यत्र अङ्गस्य गुणः प्रवर्तते तत्र हलादिप्रत्ययः निमित्तरूपेण प्रयुक्तः अस्ति अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यस्य नैव प्राप्तिः सम्भवति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः मध्ये तुल्यबलत्वम् विद्यते । इदानीम् नी-धातोः अनीयर्-प्रत्यये कृते अस्य प्रत्ययस्य आर्धधातुकत्वात् अत्र सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणः, तथा च प्रत्ययस्य अजादित्वात् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन अङ्गस्य इयङ्-आदेशः — इति द्वयोः युगपत् प्राप्तिः अस्ति । अस्यां स्थितौ विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परसूत्रस्यैव प्रयोगः भवति । अतः एव नी + अनीयर् इत्यत्र सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणं कृत्वा नयनीय इति रूपं सिद्ध्यति —

णीञ् (प्रापणे, भ्वादिः, <{11.1049}>)

→ नी [णो नः 6.1.65 इति णकारस्य नकारः]

→ नी + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]

→ ने + अनीय [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इति इयङ्-आदेशे प्राप्ते; परत्वात् तद्बाधित्वा सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः प्रवर्तते]

→ नय् + अनीय [एचोऽयवायावः 6.1.78 इति अयादेशः]

→ नयनीय

अनेन प्रकारेण यत्र द्वयोः तुल्यबलयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति (इत्युक्ते, यत्र विप्रतिषेधः अस्ति), तत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा परसूत्रस्य प्राधान्येन प्रयोगः क्रियते ।

विप्रतिषेधे परं कार्यम् 1.4.2 इत्यस्य प्रयोगः संज्ञानिर्णयार्थम्, प्रत्ययविधानार्थम् च अपि सम्भवति । यथा —

  1. ध्रुवमपायेऽपादानम् 1.4.24 तथा च साधकतमं करणम् 1.4.42 इत्येतयोः सूत्रयोः मध्ये तुल्यबलत्वम् अस्ति । तदित्थम् - अश्वात् पतति इत्यादिषु उदाहरणेषु न किञ्चन साधकतमं विद्यते अतः अत्र केवलम् ध्रुवमपायेऽपादानम् 1.4.24 इत्यनेन अपादानकारकं विधीयते । एवमेव हस्तेन लिखति इत्यादिषु उदाहरणेषु न कश्चन अपायः वर्तते अतः अत्र साधकतमं करणम् 1.4.42 इत्यनेन करणकारकं विधीयते । परन्तु धनुषा विध्यति इत्यत्र धनुः इति व्यधनक्रियायाः अपादानरूपेण अपि स्वीकर्तुं शक्यते (यतः तस्मात् शरस्य निष्कासनं भवति), तथा च करणरूपेण अपि स्वीकर्तुं शक्यते (यतः व्यधनक्रियायां तत् साधकतमं वर्तते) । अस्यां स्थितौ विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परत्वात् साधकतमं करणम् 1.4.42 इत्यस्य प्रयोगः भवति, अतः धनुः-शब्दस्य करणसंज्ञां कृत्वा धनुषा विध्यति इति प्रयोगः सङ्गच्छते ।

  2. अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च 3.1.138 तथा च कर्मण्यण् 3.2.1 इत्येतयोः सूत्रयोः बहुत्र स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, लिम्पति इति इत्यत्र लिम्प्-धातोः अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च 3.1.138 इत्यनेन श-प्रत्यये कृते लिम्पः इति रूपं सिद्ध्यति । अत्र किमपि उपपदम् न वर्तते अतः अत्र कर्मण्यण् 3.2.1 इति सूत्रस्य प्राप्तिरेव नास्ति । एवमेव, कुम्भं करोति इति इत्यत्र कृ-धातोः कर्मण्यण् 3.2.1 इत्यनेन अण्-प्रत्यये कृते कुम्भकारः इति रूपं सिद्ध्यति । अत्र अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च 3.1.138 इति सूत्रस्य प्राप्तिरेव नास्ति यतः कृ-धातुः तस्मिन् सूत्रे निर्दिष्टायाम् आवल्यां नैव विद्यते । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु कुड्यं लिम्पति इत्यत्र एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः वर्तते; यतः अत्र लिम्प्-धातुः अपि वर्तते, कर्मणि उपपदम् अपि च वर्तते । अस्यां स्थितौ विप्रतिषेधे परं कार्यम् 1.4.2 इति सूत्रेण परसूत्रस्यैव प्रयोगः भवति, अतः कुड्यं लिम्पति इत्यत्र कर्मण्यण् 3.2.1 इति सूत्रेण अण्-प्रत्यये कृते कुड्यलेपः इति अण्-प्रत्ययान्तं रूपम् एव सिद्ध्यति ।

त्रिपाद्याः सन्दर्भे विप्रतिषेधस्य अनुपस्थितिः

त्रिपाद्याम् पूर्वसूत्राणाम् कृते परसूत्राणि असिद्धानि सन्ति, अतः त्रिपाद्याम् विप्रतिषेधः नैव प्रवर्तते । इत्युक्ते, यत्र यत्र पूर्वसूत्र-परसूत्रयोः युगपत् प्राप्तिः विद्यत, तत्र तत्र सर्वत्र परसूत्रं पूर्वसूत्रं प्रति असिद्धं भवति अतः नित्यम् पूर्वसूत्रस्यैव प्रयोगः भवति । यथा, चर्-धातोः प्रथमपुरुषबहुवचनस्य अन्ति-प्रत्यये परे नकारस्य नश्चापदान्तस्य झलि 8.3.24 इत्यनेन अनुस्वारादेशः प्राप्नोति; तथा च अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वम् अपि सम्भवति । अत्र अनुस्वारं प्रति णत्वस्य असिद्धत्वात् अनुस्वारादेशः एव प्रवर्तते ।

चरँ (गतौ भक्षणे च, भ्वादिः <{1.640}>)

→ चर् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ चर् + झि [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]

→ चर् + अन्ति [झोऽन्तः 7.1.3 इति अन्ति-आदेशः]

→ चर् + शप् + अन्ति [कर्तरि शप् 3.1.68 इति शप्-विकरणम्]

→ चर् + अ + अन्ति [इत्संज्ञालोपः]

→ चर् + अ + अंति [नकारस्य नश्चापदान्तस्य झलि 8.3.24 इत्यनेन अनुस्वारादेशः भवति । अत्र अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वस्य अपि युगपत् प्राप्तिः वर्तते परन्तु णत्वस्य असिद्धत्वात् अत्र अनुस्वारादेशः एव प्रवर्तते ।]

→‌चर् + अ + अन्ति [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णे नकारादेशः । अयं नकारादेशः अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्येतं प्रति असिद्धः अस्ति अतः अत्र अग्रे णत्वं नैव सम्भवति ।

एवमेव, यत्र त्रिपादीसूत्रस्य सपादसप्ताध्याय्याः सूत्रेण सह युगपत् प्राप्तिः वर्तते; तत्र अपि त्रिपादीसूत्रस्य असिद्धत्वात् विप्रतिषेधे परं कार्यम् 1.4.2 इत्यस्य प्रयोगः नैव सम्भवति, अतः तत्र सपादसप्ताध्यायीसूत्रम् एव प्रवर्तते । यथा, मनोरथ शब्दस्य सिद्धौ सपादसप्ताध्यायीस्थम् उत्वं प्रति त्रिपादीस्थस्य रेफलोपस्य असिद्धत्वात् उत्वम् एव प्रवर्तते —

मनसः रथः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ मनस् + रथ [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा ।सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ मनरुँ + रथ [ससजुषो रुँः 8.2.66 इति रुँत्वम् ]

→ मनउ + रथ [रुँत्वे कृते हशि च 6.1.114 इति उत्वम् प्राप्नोति, एवमेव रो रिः 8.3.14 इति रेफलोपः अपि प्राप्नोति । अत्र उत्वम् सपादसप्ताध्याय्यां विद्यते, परन्तु विधानसामर्थ्यात् उत्वस्य कृते रुँत्वम् सिद्धम् अस्ति, अतः रुँत्वात् अनन्तरम् तस्य प्राप्तिः अवश्यं सम्भवति । परन्तु उत्वस्य कृते त्रिपादीस्थः रेफलोपः तु असिद्धः एव अस्ति । अत्र अत्र विप्रतिषेधे परं कार्यम् 1.4.2 इत्यस्य प्रयोगः नैव भवति, अपि तु सपादसप्ताध्यायीस्थं उत्वकार्यम् एव प्रवर्तते ]

→ मनोरथ [आद्गुणः 6.1.87 इति गुणैकादेशः]

विप्रतिषेधः तथा उत्सर्गापवादः

प्रक्रियायाम् एकस्मिन् सोपाने युगपत् प्राप्तयोः द्वयोः सूत्रयोः मध्ये नित्यम् एव विप्रतिषेधः एव स्यात् इति न आवश्यकम् । यदि द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण प्राप्नुतः, तर्हि एव तयोः युगपत् प्राप्तौ विप्रतिषेधस्य विधानं भवति । परन्तु यदि ताभ्याम् एकम् सूत्रम् अन्यसूत्रं विना स्वतन्त्ररूपेण नैव कुत्रचित् प्राप्नोति, तर्हि तयोमर्ध्ये विप्रतिषेधः नैव स्वीक्रियते (अपितु उत्सर्गापवादभावः स्वीक्रियते), अतश्च विप्रतिषेधे परं कार्यम् 1.4.2 इति सूत्रम् अपि तत्र न प्रवर्तते । तत्र एकम् उदाहरणम् एतादृशम् — स्वमोर्नपुंसकात् 7.1.23 इति सूत्रेण नपुंसकशब्दात् विहितस्य सुँ/अम्-प्रत्ययस्य लुक् विधीयते । परन्तु अदन्तेभ्यः शब्देभ्यः विहितस्य सुँ/अम्-प्रत्ययस्य अतोऽम् 7.1.24 इति अम्-आदेशः भवति । अत्र स्वमोर्नपुंसकात् 7.1.23 इति सूत्रम् सर्वेभ्यः नपुंसकलिङ्गशब्देभ्यः विहितस्य सुँ/अम्-प्रत्ययस्य लुक् विदधाति, परन्तु अतोऽम् 7.1.24 इति सूत्रम् केवलम् अदन्तशब्देभ्यः विहितस्य सुँ/अम्-प्रत्ययस्य अम्-आदेशं विदधाति । अतः यत्र यत्र अतोऽम् 7.1.24 इति सूत्रस्य प्राप्तिः वर्तते; तत्र तत्र सर्वत्र स्वमोर्नपुंसकात् 7.1.23 इति सूत्रम् अपि अवश्यं प्राप्नोति । इत्युक्ते, अतोऽम् 7.1.24 सूत्रस्य स्वतन्त्ररूपेण ( स्वमोर्नपुंसकात् 7.1.23 इति सूत्रं विना) नैव कुत्रचित् प्राप्तिः वर्तते । अस्यां स्थितौ एतयोमर्ध्ये तुल्यबलत्वम् नैव वर्तते; अपि तु , अतोऽम् 7.1.24 इति सूत्रम् स्वमोर्नपुंसकात् 7.1.23 इत्यस्य अपवादरूपेणैव स्वीक्रियते । एतादृशे उत्सर्ग-अपवाद-सम्बन्धे प्राप्ते; तत्र विप्रतिषेधे परं कार्यम् 1.4.2 इति सूत्रस्य प्रयोगः न भवति, अपि तु अपवादसूत्रम् एव प्राधान्येन प्रयुज्यते ।

<pv>परसूत्रस्य प्रयोगात् अनन्तरम् पूर्वसूत्रम् प्रवर्तते वा ?

विप्रतिषेधे जाते विप्रतिषेधे परं कार्यम् 1.4.2 इति सूत्रेण परसूत्रस्य चयने कृते; तदनन्तरम् कुत्रचित् पूर्वसूत्रस्य अपि प्राप्तिः इष्यते । यथा, यज्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्यये परे वचिस्वपियजादीनां किति 6.1.15 इत्यनेन सम्प्रसारणम्, तथा च लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वम् — एतयोः मध्ये विप्रतिषेधः जायते । अस्यां स्थितौ वचिस्वपियजादीनां किति 6.1.15 इत्यनेन आदौ सम्प्रसारणं कृत्वा, ततः लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वम् अपि क्रियते, येन इष्टरूपं सिद्ध्यति‌ —

यजँ ( देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>)

→ यज् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ यज् + तस् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]

→ यज् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति अतुस्-आदेशः]

→ इज् + अतुस् [असंयोगाल्लिट् कित् 1.2.5 इति प्रत्ययस्य कित्त्वात् वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् । अत्र लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वम् अपि प्राप्नोति, परन्तु विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परत्वात् वचिस्वपियजादीनां किति 6.1.15 इत्यस्यैव प्रयोगः भवति ।]

→ इज् इज् अतुस् [सम्प्रसारणे कृते ततः पूर्वसोपाने बाधितं सूत्रम् अत्र पुनः प्रवर्तते । अतः लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन अत्र द्वित्वम् भवति ।]

→ इ इज् अतुस् [हलादिः शेषः 7.4.60

→ ईजतुः [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः । ससजुषो रुः 8.2.66 इति सकारस्य रुत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

एतादृशम् पूर्वं बाधितस्य सूत्रस्य पुनः प्रसक्त्यर्थम् भाष्यकारेण एका परिभाषा पाठ्यते — पुनः प्रसङ्गविज्ञानात् सिद्धम् (परिभाषा 39) इति । यदि बाधितस्य सूत्रस्य पुनः प्रसङ्गः विद्यते, तर्हि तत्र बाधितं सूत्रम् अवश्यं प्रयोक्तुं शक्यते — इति अस्याः परिभाषायाः अर्थः ।

केषुचन अन्येषु स्थलेषु तु बाधितस्य सूत्रस्य पुनः प्रयोगः नैव इष्यते । यथा, माला-शब्दस्य सप्तम्येकवचनस्य रूपसिद्धौ ङि-प्रत्ययस्य ङेराम्नद्याम्नीभ्यः 7.3.116 इत्यनेन आम्-आदेशे कृते ततः याडापः 7.3.113 इत्यनेन याडागमः तथा च ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन नुडागमः इति उभयोः युगपत् प्राप्तिः विद्यते । तत्र विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परत्वात् याडापः 7.3.113 इत्यस्य प्रयोगे कृते, ततः पुनः ह्रस्वनद्यापो नुट् 7.1.54 इत्यस्य प्रयोगः नैव इष्यते —

माला + ङि [सप्तम्येकवचनस्य प्रत्ययः]

→ माला + आम् [ङेराम्नद्याम्नीभ्यः 7.3.116 इति ङि-प्रत्ययस्य आम्-आदेशः]

→ माला + याट् + आम् [याडापः 7.3.113 इत्यनेन याट्-आगमः । अयम् परत्वात् ह्रस्वनद्यापो नुट् 7.1.54 इत्येतं प्राप्तं नुडागमं बाधते ।]

→ मालायाम् [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

एतादृशम् पूर्वं बाधितस्य सूत्रस्य नित्यम् बाधनार्थम् अपि भाष्यकारेण एका परिभाषा पाठ्यते — सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव (परिभाषा 39) । विप्रतिषेधे यत् सूत्रम् बाधितं भवति, तत् पुनः नैव प्रसज्यते — इति अस्याः परिभाषायाः आशयः ।

अनेन प्रकारेण द्वयोः विरूद्धार्थयोः परिभाषयोः भाष्यकारेण अस्य सूत्रस्य भाष्ये निर्देशः कृतः अस्ति । प्रक्रियासिद्ध्यर्थम् एताभ्याम् या परिभाषा आवश्यकी, तस्य प्रयोगः करणीयः — इति अत्र भाष्यकारस्य आशयः ।

एते द्वे अपि परिभाषे विप्रतिषेधे परं कार्यम् 1.4.2 इत्यस्मात् सूत्रात् एव सिद्ध्यतः इति अपि भाष्यकारः अस्मिन् स्थले स्पष्टी करोति । तत्र सः ब्रूते —

पठिष्यति हि आचार्यः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति । पुनश्च पठिष्यति - पुनः प्रसङ्गविज्ञानात् सिद्धम्, इति । किं पुनः इयता सूत्रेण उभयं लभ्यम् ? लभ्यम् इत्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ - तृजादिभिः तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिः वा उभयोः तुल्यबलत्वाद् इति च । तद् यदा तावद् एष हेतुः तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते ? नियमः । विप्रतिषेधे परमेव भवति — इति । तदा एतद् उपपन्नं भवति — सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव एति । यदा तु एषः हेतुः अप्रतिपत्तिः उभयोः तुल्यबलत्वादिति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते क्रियते ? द्वारम् । विप्रतिषेधे परं तावद् भवति, तस्मिन् कृते यदि पूर्वम् अपि प्राप्नोति, तदपि भवति । तदा एतद् उपपन्नं भवति — पुनः प्रसङ्गविज्ञानात् सिद्धम् इति ।

विप्रतिषेधे परं कार्यम् 1.4.2 इतस्य अर्थविधानं द्विविधं सम्भवति —‌नियमः (विप्रतिषेधे परम् एव कार्यम्, न हि पूर्वम्), तथा च द्वारम् (विप्रतिषेधे आदौ परम् कार्यम्, ततः पूर्वम् कार्यम्) इति । अनेन प्रकारेण उभयोः अपि परिभाषयोः इदमेव सूत्रम् ज्ञापकरूपेण स्वीक्रियते । अस्मिन् सन्दर्भे अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यं पश्येयुः ।

<pv>इष्टवाची परशब्दः

यद्यपि विप्रतिषेधे प्राप्ते परसूत्रम् प्राधान्येन प्रयोक्तव्यम् इति अस्य सूत्रस्य आशयः अस्ति, तथापि कुत्रचित् विप्रतिषेधे जाते अपि पूर्वसूत्रस्य एव प्रयोगः इष्यते । यथा, वारि-शब्दस्य चतुर्थ्येकवचनस्य रूपे इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमः; तथा च घेर्ङिति 7.3.111 इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परसूत्रस्य (गुणस्य) एव विधानं भवेत्; परन्तु तत्र इकोऽचि विभक्तौ 7.1.73 इति पूर्वसूत्रेण नुमागमे कृते एव इष्टं रूपं सिद्ध्यति —

वारि + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ वारि + नुम् + ए [इकोऽचि विभक्तौ 7.1.73 इति नुमागमः ।]

→ वारिणे [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]

एतादृशानाम् उदाहरणानाम् सिद्ध्यर्थम् वार्त्तिककारेण कानिचन वार्त्तिकानि निर्मितानि सन्तिम येषु पूर्वविप्रतिषेधः कर्तव्यः इति विधानं क्रियते । परन्तु एतादृशानि वार्त्तिकानि भाष्यकारः प्रत्याचष्टे । तत्र भाष्यकारः ब्रूते — इष्टवाची परशब्दः; तस्य इदं ग्रहणम् । विप्रतिषेधे परं यद् इष्टं तद्भवति । अत्र भाष्यकारेण विप्रतिषेधे परं कार्यम् 1.4.2 अस्मिन् सूत्रे विद्यमानस्य परशब्दस्य अर्थः इष्टः इति कृतः अस्ति । विप्रतिषेधे जाते, अन्तिमरूपार्थम् यद् सूत्रम् इष्टम्, तस्य प्रयोगः भवति — इति अत्र भाष्यकारस्य आशयः वर्तते । अतः उपरिनिर्दिष्टायां प्रक्रियायाम् इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमः; तथा च घेर्ङिति 7.3.111 इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् प्रक्रियायाम् यद् 'परम्' (इष्टम्') तत् नुमागमविधानम् एव भवति — इति अर्थः अत्र सिद्ध्यति ।

Balamanorama

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


विप्रतिषेधे परं कार्यम् - ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह — विप्रतिषेधे । विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धः । नहि मशकसिंहयोर्विरोध इत्यस्ति । तदाह — तुल्यबलेति । द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव । इति लोपे च प्राप्त इति ।हशि चे॑त्यस्यावकाशः-शिवो वन्द्य इति । रेफलोपस्यावकाशः-पुना रमते इति । तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम् । ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः । तामिमां रेफलोपशङ्कां परिहरति-पूर्वत्रेति । अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्राउवन् पूर्वत्रासिद्धमित्य्तर शास्त्रासिद्धत्वमेवाभ्युपैति, नतु कार्यासिद्धत्वम् । तथा सति हि अतिदेशस्यारोपरूपत्वादऽसिद्धत्वोरोपान्निरधिष्ठानारोपाऽसम्भवेन सूत्रोदाहरणसम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात्त्रैपादिके कार्ये जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीबूतरोरभावाद्धशि चेत्यस्य प्राप्तिर्न स्यात् । शास्त्राऽसिद्धत्वे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्त्च्चास्त्र एवासिद्धत्वारोपात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तं — ॒पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ततश्च स्थानिनो निवृत्त्यभावात्पूर्वशास्त्रप्रवृत्तिर्निर्बाधा । एतच्च पूर्वत्रासिद्धमित्यत्र, अचः परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र च भाष्ये स्पष्टम् । न च तौ सदित्यादिनिर्देशाद्देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यं,हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः । हन्तृहन्तरि हतत्वारोपे तु सुतरां नोन्मेषः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवे॑ति न्यायशरीरम् । तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोद्यमसजातीयं प्रसङ्गमात्रम् । न तु हननस्थानीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी । ततस्च प्रवृत्तस्य रेफलोपस्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषा.ञभावादुत्वं न भवतीति शब्दरत्ने प्रपञ्चितम् । न च उत्वकार्यासिद्धत्वपक्षे ।ञपि मनोरथसिद्धिरस्त्येव, दर्शनाऽभावरूपरेफलोपस्याभावरूपा.ञसिद्धत्व सति रोरुन्मेषावश्यकत्वात्, अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यं, एवमपि कार्यासिद्धत्वे अमू अमी इत्याद्यसिद्धेः । यता चैतत्तथा अदस्शब्दनिरूपणावसरे प्रपञ्चयिष्यते ।

Padamanjari

Up

index: 1.4.2 sutra: विप्रतिषेधे परं कार्यम्


विप्रतिषेध इति।'षिधु शास्त्रे' 'षिधु गत्याम्' इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि'सेधसिचसञ्जस्वञ्जाम्' इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा - प्रहारः, उपहारः, अनुहारः, संहार इति।'षिधू संराद्धौ' इत्यस्य तु दैवादिकस्य षत्वं नास्ति,'सेधषिच' इति शपा निर्देशात्। ठादेशप्रत्यययोःऽ इति विहितस्य तु'सात्पदाद्योः' इति निषेधः। ननु'गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पतेः' इति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् ठादेशप्रत्यययोःऽइत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्। परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु ठृदोरप्ऽ इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्॥ कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः। अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः॥ वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, ठस्त्रियाम्ऽ इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्वादि तद्भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः। अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृतये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोःउ विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौउकार्ये दीर्घत्वेत्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः। तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र'श्याद्व्यध' इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् ठातश्चोपसर्गेऽ इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि रधिजभोरचिऽ इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, ठत उपधायाःऽ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङ्पेक्षत्वाद् इयणुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च - परं विदुः पूर्वपरोपपतौ परस्य नित्यस्य च नित्यमेव। नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्॥ इति। द्वयोरेकत्रोपनिपातःऊपपतिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा - यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमितमस्ति तदपि भवत्येव। यथा - भिन्धकीति, भिन्द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृतेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृतौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-ठ्सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवऽ इति। तद्यथा-जुहुतात् त्वमिति परत्वातातङदेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः॥