स्वमोर्नपुंसकात्

7-1-23 स्वमोः नपुंसकात् लुक्

Sampurna sutra

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


नपुंसकात् अङ्गात् स्वमोः लुक्

Neelesh Sanskrit Brief

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


नपुंसकात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः लुक् भवति ।

Neelesh English Brief

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


The सुँ and अम् attached to a नपुंसक अङ्ग are removed.

Kashika

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


सु अम् इत्येतयोः नपुंसकादुत्तरयोः लुग् भवति। दधि तिष्ठति। दधि पश्य। मधु तिष्ठति। मधु पश्य। त्रपु। जतु। तद्ब्राह्मणकुलम् इत्यत्र लुका त्यदाद्यत्वं बाध्यते, पूर्वविप्रतिषेधेन नित्यत्वाद् वा। लुको हि निमित्तमतोऽम् 7.1.24 इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेन एव। यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति।

Siddhanta Kaumudi

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


क्लीबादङ्गात्स्वमोर्लुक् स्यात् । वारि ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


लुक् स्यात्। वारि॥

Neelesh Sanskrit Detailed

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


यथा, मधु-शब्दस्य प्रथमैकवचनस्य / द्वितीयैकवचनस्य रूपसिद्धौ 'मधु + सुँ / अम्' इत्यत्र अनेन सूत्रेण एतयोः प्रत्यययोः लुक् (लोपः) भवति, अतः 'मधु' इत्येव रूपं सिद्ध्यति ।

तथैव, वारि + सुँ → वारि । धातृ + सुँ → धातृ ।

Balamanorama

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


स्वमोर्नपुंसकात् - अथ वारिशब्दप्रक्रियां दर्शियितुमाह — स्वमोर्नपुंसकात् । 'षड्भ्यो लुक्' इत्यतो लुगित्यनुवर्तते । इत्याह — क्लीवादित्यादिना । वारीति । सोरमश्च लुकि रूपम् । नचआदेः परस्ये॑त्यमोऽकारस्यैव लुक् स्यान्न तु मकारस्यापीति शङ्क्यं, प्रत्ययस्य लोप एव हि लुगित्युच्यते । अम् इति समुदाय एवेह प्रत्ययो नतु तदेकदेशभूतमकारमात्रम् । अतो लुगमः सर्वादेश एव भवति ।

Padamanjari

Up

index: 7.1.23 sutra: स्वमोर्नपुंसकात्


सु इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य अमा एकवचनेन साहचर्यात् । तद्भाह्मणकुलमित्यत्र परत्वात्यदाद्यत्वे कृते लुग्न प्राप्नोति अतोऽम् इत्यम्भावेन बाधितत्वात्, तस्मात्यदादिभ्यश्चेति वक्तव्यमत आह - तद् ब्राह्मणकुलमित्यत्रेति । नित्यत्वाद्वेति । लुका त्यादाद्यत्वं बाध्यत इत्यनुषङ्गः । कथं पुनर्लुको नित्यत्वम्, यावता त्यदाद्यत्वे कृते अतोऽमित्यपवादविधानात सोऽप्यनित्य एव अत आह - लुको हीति । यदि ह्यतोऽमित्येतन्न स्यादकारान्तमप्यङ्गं लुको निमितं स्यादेव, ततः किम् इत्यत आह - यस्य चेति । त्यदाद्यत्वं तु लुकि कृते नैव प्राप्नोति न लुमताङ्गस्य इति निषेधात् । यद्येवम्, तदपि लक्षणान्तरेणैव बाध्यते नासावत्वस्य प्रतिषेधः, कस्य तर्हि प्रत्ययलक्षणस्य, प्राप्तिर्हि प्रत्ययलक्षणेन ॥