6-1-114 हशि च संहितायाम् अचि अतः रोः अप्लुतात्
index: 6.1.114 sutra: हशि च
अप्लुतात् अतः रोः उत् हशि
index: 6.1.114 sutra: हशि च
अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति ।
index: 6.1.114 sutra: हशि च
A रुँ letter that follows an अप्लुत-ह्रस्व-अकार and is followed by a हश् letter is converted to an उकार.
index: 6.1.114 sutra: हशि च
हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति।
index: 6.1.114 sutra: हशि च
अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥
index: 6.1.114 sutra: हशि च
तथा। शिवो वन्द्यः॥
index: 6.1.114 sutra: हशि च
'रुँ' इति आदेशात् पूर्वम् यदि ह्रस्व-अकारः विद्यते, तथा च अस्मात् आदेशात् अनन्तरम् यदि हश्-वर्णः विद्यते, तर्हि रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति — इति अस्य सूत्रस्य आशयः ।
हश् = सर्वाणि मृदुव्यञ्जनानि = वर्गतृतीयाः, वर्गचतुर्थाः, वर्गपञ्चमाः, अन्तःस्थाः, हकारः ।
कानिचन उदाहरणानि एतानि —
राम सुँ गच्छति
→ राम रुँ गच्छति [ससजुषोः रुः 8.2.66 इति रुत्वम् ।]
→ राम उ गच्छति [हशि च 6.1.113 इति रुँ-इत्यस्य उत्वादेशः ।]
→ रामो गच्छति [आद्गुणः 6.1.87 इति गुण-एकादेशः]
अहन् सुँ यद् [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'यद्' इति शब्दः स्थापितः अस्ति ।]
→ अहन् यद् [सकारोत्तस्य उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्तसकारलोपः ।]
→ अहरुँ यद् [अहन् 8.2.68 इति रुत्वम्]
→ अह उ यद् [अतो रोरप्लुतादप्लुते 6.1.113 इति रुँ-इत्यस्य उत्वम्]
→ अहो यद् [आद्गुणः 6.1.87 इति गुण-एकादेशः]
हिसिँ (हिंसायाम्, रुधादिः, <{7.19}>)
→ हिन्स् [इदितो नुम् धातोः 7.1.58]
→ हिन्स् लङ् ह्यः [अनद्यतने लङ् 3.2.111 इति लङ् । अग्रे 'ह्यः' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]
→ अट् हिन्स् लङ् ह्यः [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ हिन्स् सिप् ह्यः [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।
→ अ हिन्स् स् ह्यः [इतश्च 3.4.100 इति इकारलोपः]
→ अ हि श्नम् न्स् स् ह्यः [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-विकरणम्]
→ अ हि न न्स् स् ह्यः [इत्संज्ञालोपः]
→ अ हिन स् स् ह्यः [श्नान्नलोपः 6.4.23 इति नकारलोपः]
→ अ हिन स् ह्यः [स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः]
→ अ हिन रुँ ह्यः [सिपि धातो रुर्वा 8.2.74 इति पाक्षिकं रुत्वम् ]
→ अ हिन उ ह्यः [अतो रोरप्लुतादप्लुते 6.1.113 इति उत्वम्]
→ अहिनो ह्यः [आद्गुणः 6.1.87 इति गुणैकादेशः]
भिदिँर् (विदारणे, रुधादिः, <{7.2}>)
→ भिद् [<! इर इत्संज्ञा वाच्या !> इति इँर्-इत्यस्य इत्संज्ञा । तस्य लोपः1.3.9 इति लोपः]
→ भिद् लङ् राजन् [अनद्यतने लङ् 3.2.111 इति लङ् । अग्रे 'राजन्' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]
→ अट् भिद् लङ् राजन् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ भिद् सिप् राजन् [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।
→ अ भिद् स् राजन् [इतश्च 3.4.100 इति इकारलोपः]
→ अ भि श्नम् द् स् राजन् [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-विकरणम्]
→ अ भि न द् स् राजन् [इत्संज्ञालोपः]
→ अ भि न द् राजन् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सि-प्रत्ययस्य लोपः]
→ अ भि न रुँ राजन् [दश्च 8.2.75 इति पाक्षिकं रुत्वम् ]
→ अ भिन उ राजन् [अतो रोरप्लुतादप्लुते 6.1.113 इति उत्वम्]
→ अभिनो राजन् [आद्गुणः 6.1.87 इति गुणैकादेशः]
प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः 'रुँ' इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव ससजुषोः रुः 8.2.66, अहन् 8.2.68, सिपि धातो रुर्वा 8.2.74, दश्च 8.2.75 इत्यादीनि सर्वाणि त्रिपादीसूत्राणि हशि च 6.1.114 इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति ।
1. अनुवृत्तिरूपेण स्वीकृते 'अतः' इति शब्दे तपरकरणम् किमर्थम् ? तपरस्तत्कालस्य 1.1.70 इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । 'अति' इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा,
2. रोः इत्यत्र 'रु' इति उकारान्तस्य ग्रहणम् किमर्थम्? इदं सूत्रम् केवलम् 'रुँ' इति आदेशस्य विषये एव प्रवर्तते, 'र्' इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे 'रु' शब्दः साक्षात् स्वीकृतः अस्ति । यथा,
3. 'अतः' इत्यनेन ह्रस्व-अकारस्यैव ग्रहणे जाते 'अप्लुतात्' इति किमर्थम् ? 'प्लुत' इति संज्ञा केवलम् वाक्यस्य टेः प्लुत उदात्तः 8.2.82 इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः एव सम्भवति । एतानि सर्वाणि सूत्राणि त्रिपाद्याम् विद्यन्ते, अतः अतो रोरप्लुतादप्लुते 6.1.113 इत्यस्य कृते एतानि असिद्धानि सन्ति । अतः, यत्र मूलरूपेण ह्रस्वसंज्ञकस्य अकारस्य त्रिपादीसूत्रेण प्लुतादेशः भवति, तत्र अतो रोरप्लुतादप्लुते 6.1.113 इत्यनेन मूलः ह्रस्वः अकारः एव दृश्यते । अस्यां स्थितौ अतो रोरप्लुतादप्लुते 6.1.113 इत्यनेन तत्र अनिष्टं रुत्वम् सम्भवति । यथा,
index: 6.1.114 sutra: हशि च
हशि च - हशि च ।अतो रोरप्लुता॑दिति पदत्रयमनुवर्तते ।ऋत उ॑दित्यतउ॑दिति च । तदाह-अप्लुतादिति । शिवो वन्द्य इति । शिवस् वन्द्य इति स्थिते सस्य रुः । तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह — रोरित्यनुकारेति । उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति । प्रातरिति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धिः सुः,ऋतो ङि सर्वनामस्थानयोः॑ इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह — देवास् इह इति स्थिते रुत्वमिति ।
index: 6.1.114 sutra: हशि च
अप्लुतादित्येव - सुस्रोता3 देहीति। चकारोऽतीत्यस्यानुकर्षणार्थः, तेनोतरत्र तस्यैवानुवृत्तिर्भवति, न हशीत्यस्य, नहि तदनुकर्षणस्यान्यत्प्रयोजनमस्ति ॥