हशि च

6-1-114 हशि च संहितायाम् अचि अतः रोः अप्लुतात्

Sampurna sutra

Up

index: 6.1.114 sutra: हशि च


अप्लुतात् अतः रोः उत् हशि

Neelesh Sanskrit Brief

Up

index: 6.1.114 sutra: हशि च


अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.114 sutra: हशि च


A रुँ letter that follows an अप्लुत-ह्रस्व-अकार and is followed by a हश् letter is converted to an उकार.

Kashika

Up

index: 6.1.114 sutra: हशि च


हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति।

Siddhanta Kaumudi

Up

index: 6.1.114 sutra: हशि च


अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.114 sutra: हशि च


तथा। शिवो वन्द्यः॥

Neelesh Sanskrit Detailed

Up

index: 6.1.114 sutra: हशि च


'रुँ' इति आदेशात् पूर्वम् यदि ह्रस्व-अकारः विद्यते, तथा च अस्मात् आदेशात् अनन्तरम् यदि हश्-वर्णः विद्यते, तर्हि रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति —‌ इति अस्य सूत्रस्य आशयः ।

हश् = सर्वाणि मृदुव्यञ्जनानि = वर्गतृतीयाः, वर्गचतुर्थाः, वर्गपञ्चमाः, अन्तःस्थाः, हकारः । इति आहत्य 20 वर्णाः ।

कानिचन उदाहरणानि एतानि —

  1. ससजुषो रुँः 8.2.66 इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —

राम सुँ गच्छति

→ राम रुँ गच्छति [ससजुषोः रुः 8.2.66 इति रुत्वम् ।]

→ राम उ गच्छति [हशि च 6.1.113 इति रुँ-इत्यस्य उत्वादेशः ।]

→ रामो गच्छति [आद्गुणः 6.1.87 इति गुण-एकादेशः]

  1. अहन् 8.2.68 इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति —

अहन् सुँ यद् [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'यद्' इति शब्दः स्थापितः अस्ति ।]

→ अहन् यद् [सकारोत्तस्य उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्तसकारलोपः ।]

→ अहरुँ यद् [अहन् 8.2.68 इति रुत्वम्]

→ अह उ यद् [अतो रोरप्लुतादप्लुते 6.1.113 इति रुँ-इत्यस्य उत्वम्]

→ अहो यद् [आद्गुणः 6.1.87 इति गुण-एकादेशः]

  1. सिपि धातोः रुर्वा 8.2.74 इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा,अहिनो ह्यः इति सन्धिः इत्थं सिद्ध्यन्ति —

हिसिँ (हिंसायाम्, रुधादिः, <{7.19}>)

→ हिन्स् [इदितो नुम् धातोः 7.1.58]

→ हिन्स् लङ् ह्यः [अनद्यतने लङ् 3.2.111 इति लङ् । अग्रे 'ह्यः' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]

→ अट् हिन्स् लङ् ह्यः [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ हिन्स् सिप् ह्यः [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।

→ अ हिन्स् स् ह्यः [इतश्च 3.4.100 इति इकारलोपः]

→ अ हि श्नम् न्स् स् ह्यः [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-विकरणम्]

→ अ हि न न्स् स् ह्यः [इत्संज्ञालोपः]

→ अ हिन स् स् ह्यः [श्नान्नलोपः 6.4.23 इति नकारलोपः]

→ अ हिन स् ह्यः [स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः]

→ अ हिन रुँ ह्यः [सिपि धातो रुर्वा 8.2.74 इति पाक्षिकं रुत्वम् ]

→ अ हिन उ ह्यः [अतो रोरप्लुतादप्लुते 6.1.113 इति उत्वम्]

→ अहिनो ह्यः [आद्गुणः 6.1.87 इति गुणैकादेशः]

  1. दश्च 8.2.75 इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, 'अभिनो राजन्' इति सन्धिः इत्थं सिद्ध्यन्ति —

भिदिँर् (विदारणे, रुधादिः, <{7.2}>)

→ भिद् [<! इर इत्संज्ञा वाच्या !> इति इँर्-इत्यस्य इत्संज्ञा । तस्य लोपः1.3.9 इति लोपः]

→ भिद् लङ् राजन् [अनद्यतने लङ् 3.2.111 इति लङ् । अग्रे 'राजन्' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।]

→ अट् भिद् लङ् राजन् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ भिद् सिप् राजन् [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]।

→ अ भिद् स् राजन् [इतश्च 3.4.100 इति इकारलोपः]

→ अ भि श्नम् द् स् राजन् [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-विकरणम्]

→ अ भि न द् स् राजन् [इत्संज्ञालोपः]

→ अ भि न द् राजन् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सि-प्रत्ययस्य लोपः]

→ अ भि न रुँ राजन् [दश्च 8.2.75 इति पाक्षिकं रुत्वम् ]

→ अ भिन उ राजन् [अतो रोरप्लुतादप्लुते 6.1.113 इति उत्वम्]

→ अभिनो राजन् [आद्गुणः 6.1.87 इति गुणैकादेशः]

प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः 'रुँ' इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव ससजुषोः रुः 8.2.66, अहन् 8.2.68, सिपि धातो रुर्वा 8.2.74, दश्च 8.2.75 इत्यादीनि सर्वाणि त्रिपादीसूत्राणि हशि च 6.1.114 इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति ।

मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् आरभ्य कानाम्रेडिते 8.3.12 इति यावद्भिः सूत्रैः अपि रुत्वम् आदेशरूपेण विधीयते । अस्य रुत्वस्य विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्र अस्य सूत्रस्य प्रयोगः केवलं वैदिकसन्दर्भे एव भवति । लौकिकसंस्कृतस्य उदाहरणे तु तत्र निर्देशात् रुँ इति आदेशात् अनन्तरम् हश्-वर्णः नैव सम्भवति, अतः प्रकृतसूत्रम् अपि तत्र नैव प्रवर्तते ।

दलकृत्यम्

1. अनुवृत्तिरूपेण स्वीकृते 'अतः' इति शब्दे तपरकरणम् किमर्थम् ? तपरस्तत्कालस्य 1.1.70 इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । 'अति' इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, देवा सुँ गच्छन्ति → देवा रुँ गच्छन्ति → देवा गच्छन्ति — अस्याम् प्रक्रियायाम् उत्वं न भवति ।

2. रोः इत्यत्र 'रु' इति उकारान्तस्य ग्रहणम् किमर्थम्? इदं सूत्रम् केवलम् 'रुँ' इति आदेशस्य विषये एव प्रवर्तते, 'र्' इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे 'रु' शब्दः साक्षात् स्वीकृतः अस्ति । यथा, पुनर् + गच्छति → पुनर्गच्छति —‌ अस्याम् प्रक्रियायाम् उत्वं न भवति ।

3. 'अतः' इत्यनेन ह्रस्व-अकारस्यैव ग्रहणे जाते 'अप्लुतात्' इति किमर्थम् ? 'प्लुत' इति संज्ञा केवलम् वाक्यस्य टेः प्लुत उदात्तः 8.2.82 इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः एव सम्भवति । एतानि सर्वाणि सूत्राणि त्रिपाद्याम् विद्यन्ते, अतः अतो रोरप्लुतादप्लुते 6.1.113 इत्यस्य कृते एतानि असिद्धानि सन्ति । अतः, यत्र मूलरूपेण ह्रस्वसंज्ञकस्य अकारस्य त्रिपादीसूत्रेण प्लुतादेशः भवति, तत्र अतो रोरप्लुतादप्लुते 6.1.113 इत्यनेन मूलः ह्रस्वः अकारः एव दृश्यते । अस्यां स्थितौ अतो रोरप्लुतादप्लुते 6.1.113 इत्यनेन तत्र अनिष्टं रुत्वम् सम्भवति । यथा, सुस्रोत3रुँ गच्छ अस्मिन् वाक्ये तकारोत्तरस्य अकारस्य दूराद्धूते च 8.2.84 इति सूत्रेण प्लुतसंज्ञा भवति । अस्याः असिद्धत्वात् अतो रोरप्लुतादप्लुते 6.1.113 इति सूत्रेण 'सुस्रोत रुँ गच्छ' इति ह्रस्व-अकारघटितम् रूपम् एव दृश्यते, अतश्च रुँ-इत्यस्य उत्वम् अपि सम्भवति । तन्निवारणाय एव अस्मिन् सूत्रे 'अप्लुतात्' इति शब्दः स्वीक्रियते । 'अप्लुतात्' इति ग्रहणेन हशि च 6.1.114 इत्यस्य सूत्रस्य कृते त्रिपादीसूत्रैः विहिता प्लुतसंज्ञा सिद्धा भवति, ततश्च प्लुत-अकारस्य विषये प्राप्तम् उत्वम् अपि निषिध्यते ।

Balamanorama

Up

index: 6.1.114 sutra: हशि च


हशि च - हशि च ।अतो रोरप्लुता॑दिति पदत्रयमनुवर्तते ।ऋत उ॑दित्यतउ॑दिति च । तदाह-अप्लुतादिति । शिवो वन्द्य इति । शिवस् वन्द्य इति स्थिते सस्य रुः । तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह — रोरित्यनुकारेति । उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति । प्रातरिति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धिः सुः,ऋतो ङि सर्वनामस्थानयोः॑ इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह — देवास् इह इति स्थिते रुत्वमिति ।

Padamanjari

Up

index: 6.1.114 sutra: हशि च


अप्लुतादित्येव - सुस्रोता3 देहीति। चकारोऽतीत्यस्यानुकर्षणार्थः, तेनोतरत्र तस्यैवानुवृत्तिर्भवति, न हशीत्यस्य, नहि तदनुकर्षणस्यान्यत्प्रयोजनमस्ति ॥