8-3-14 रः रि पदस्य पूर्वत्र असिद्धम् संहितायाम् लोपः
index: 8.3.14 sutra: रो रि
रः रि लोपः
index: 8.3.14 sutra: रो रि
रेफस्य संहितायाम् रेफे परे लोपः भवति ।
index: 8.3.14 sutra: रो रि
A रेफ is removed when it is followed by another रेफ in the context of संहिता.
index: 8.3.14 sutra: रो रि
रेफस्य रेफे परतो लोपो भवति। नीरक्तम्। दूरक्तम्। अग्नी रथः। इन्दू रथः। पुना रक्तं वासः। प्राता राजक्रयः। पदस्य इत्यत्र विशेषणे षष्ठी, तेन अपदान्तस्य अपि रेफस्य लोपो भवति, जर्गृधेः अजर्घाः, पास्पर्धेः अपास्पाः इति।
index: 8.3.14 sutra: रो रि
रेफस्य रेफे परे लोपः स्यात् ॥
index: 8.3.14 sutra: रो रि
रेफस्य रेफे परे लोपः ॥
index: 8.3.14 sutra: रो रि
संहितायाम् रेफात् परः पुनः रेफः विद्यते चेत् प्रथमरेफस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदम् सूत्रम् पदस्य 8.1.16 अस्मिन् अधिकारे विद्यते, अतः पदान्तरेफस्य रेफे परे अनेन सूत्रेण लोपः सम्भवति । कासुचित् (क्लिष्टासु) प्रक्रियासु तु अपदान्तरेफस्य अपि रेफे परे अनेन सूत्रेण लोपः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —
1)पुनर् इत्यस्य अव्ययस्य पदान्तरेफस्य 'रमते' इति शब्दे परे प्रकृतसूत्रेण लोपः भवति —
पुनर् + रमते
→ पुन रमते [रो रि 8.3.14 इति रेफस्य लोपः]
→ पुना रमते [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इति अकारस्य दीर्घः]
2) सुँ-प्रत्ययात् निर्मितस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —
शम्भु + सुँ + राजते
→ शम्भु रुँ + राजते [ससजुषोः रुँः 8.2.66 इति रुँत्वम्]
→ शम्भु र् + राजते [इत्संज्ञालोपः]
→ शम्भु राजते [रो रि 8.3.14 इति रेफस्य लोपः]
→ शम्भू राजते [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इति अकारस्य दीर्घः]
3) ङसिँ-प्रत्ययस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —
मातृ + ङस् + रक्षा
→ मातृ + अस् + रक्षा [इत्संज्ञालोपः]
मातुर् स् + रक्षा [ऋत उत् 6.1.111 इति ऋकार-अकारयोः एकः उकारादेशः, सः च उरण् रपरः 1.1.51 इति रपरः]
→ मातुर् रक्षा [रात्सस्य 8.2.24 इति रेफात् परस्य सकारस्य लोपः । अवशिष्टस्य 'मातुर्' इत्यस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति ।]
→ मातु रक्षा [रो रि 8.3.14 इति रेफस्य लोपः]
→ मातू रक्षा [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति दीर्घः]
4) 'निर्' इति प्रादिसंज्ञकस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —
निर्गतः रसः यस्य सः [अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिसमासः]
→ निर् + रस [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँलोपः]
→ नि रस [रो रि 8.3.14 इति रेफस्य रेफे परे लोपः]
→ नीरस [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति दीर्घः]
स्पर्धँ (सङ्घर्षे,भ्वादिः <{1.3}>)
→ स्पर्ध् + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इति पौनःपुन्यार्थं यङ्-प्रत्ययः]
→ स्पर्ध् + स्पर्ध् + यङ् [सन्यङोः 6.1.9 इत्यनेन यङ्-प्रत्यये परे अङ्गस्य एकाच्-अवयवस्य द्वित्वम् भवति ।]
→ प + स्पर्ध् + यङ् [शर्पूर्वाः खयः 7.4.61 इति अभ्यासस्य खय्-वर्णः अवशिष्यते ]
→ पा + स्पर्ध् + यङ् [दीर्घोऽकितः 7.4.83 इति अभ्यासस्य दीर्घः]
→ पा + स्पर्ध् [यङोचि च 2.4.74 इति यङ्-प्रत्ययस्य बहुलम् लुक् । चकारग्रहणसामर्थ्यात् अच्-प्रत्ययस्य अनुपस्थितौ अपि अयं लुक् भवति ।]
→ पा + स्पर्ध् [सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा]
→ पा + स्पर्ध् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]
→ अट् + पा + स्पर्ध् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + पा + स्पर्ध् + सिप् [तिप्तस्झि... 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ अ + पा + स्पर्ध् + शप् + सि [कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः]
→ अ + पा + स्पर्ध् + सि [चर्करीतं च <{2.76}> इति धातुपाठस्थ-गणसूत्रेण यङ्-लुगन्ताः अदादिगणे स्वीक्रियन्ते; अतः तेभ्यः विहितस्य शप्-प्रत्ययस्य अदिप्रभृतिभ्यः शपः 2.4.72 इति लुक् भवति ।]
→ अ + पा + स्पर्ध् + स् [इतश्च 3.4.100 इति प्रत्ययस्य इकारस्य लोपः]
→ अ + पा + स्पर्ध् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सिप्-प्रत्ययस्य अपृक्तसकारस्य लोपः । अत्र सकारलोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यम् प्रवर्तते, अतः अत्र अवशिष्टस्य अंशस्य सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञा विधीयते ।]
→ अ + पा + स्पर्द् [झलां जशोऽन्ते 8.2.39 इति पदान्ते झल्-वर्णस्य जश्त्वम् । अत्र संयोगान्तस्य लोपः 8.2.23 इति संयोगान्तलोपः नैव प्रवर्तते, रात्सस्य 8.2.24 इति नियमात् ।]
→ अ + पा + स्पर् रुँ [दश्च 8.2.75 इति दकारस्य रुँत्वम्]
→ अ + पा + स्प र् [रो रि 8.3.14 इति रेफे परे अपदान्तस्य रेफस्य लोपः]
→ अ + पा + स्पा र् [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इति अकारस्य दीर्घः]
→ अ + पा + स्पाः [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य विसर्गः]
→ अपास्पाः
प्रकृतसूत्रेण रेफस्य लोपे कृते, तस्मात् रेफात् पूर्वम् अण्-वर्णः विद्यते चेत् ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन तस्य दीर्घादेशः क्रियते । अतः प्रकृतसूत्रम् ढ्रलोपे पूर्वस्य दीर्घोऽणः एतस्य कृते आश्रयात् सिद्धम् ज्ञेयम् ।
वस्तुतस्तु, ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रस्य सपादसप्ताध्याय्याम् स्थापनस्य प्रयोजनम् चिन्त्यम् एव । ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यस्मात् अनन्तरम् केवलम् खरवसानयोर्विसर्जनीयः 8.3.15 इत्यस्यैव प्रयोगः भवितुम् अर्हति, अतः ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति सूत्रम् रो रि 8.3.14 तथा च खरवसानयोर्विसर्जनीयः 8.3.15 इत्येतयोः मध्ये संस्थाप्यते चेदपि नैव दोषाय । एतादृशं क्रियते चेत् ढ्रलोपे पूर्वस्य दीर्घोऽणः अस्मिन् सूत्रे विद्यमानस्य 'पूर्वस्य' इति शब्दस्य आवश्यकता अपि न वर्तते इति अन्यः लाभः अपि जायते । अस्मिन् विषये ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यत्रापि विवरीतम् अस्ति ।
index: 8.3.14 sutra: रो रि
रो रि - रो रि । 'र' इति षष्ठी । 'ढो ढ लोप' इत्यतो 'लोप' इत्यनुवर्तते, तदाह-रेफस्येति । पुनर्-रमते इति स्थिते रेफस्य लोपः ।
index: 8.3.14 sutra: रो रि
किमिदं सानुबन्धकस्य रोर्ग्रहणम् ? आहोस्विद्रेफस्य ? कुतः संशयः ? तुल्यात्र संहिता - रोः रि, रः रीति । किं चातः ? यदि सानुबन्धकस्य ग्रहणम्, सिद्धमिन्दूरथः अग्नीरथः; इदं तु न सिध्यति - नीरक्तम्, दूरक्तमिति । अथ रेफस्य ग्रहणम्, सिद्धं नीरक्तं दूरक्तमिति; इदं तु न सिध्यतिअग्नीरथः, इन्दूरथ इति,'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति ? नैष दोषः, वर्णग्रहणेषु नैषा परिभाषा प्रवर्तते । पदस्येत्यत्र विशेषणे षष्ठीति । एतच्च'पदस्य' 'पदात्' इत्यत्रैव व्याख्यातम् । तेन किं सिद्धं भवति ? इत्याह - तेनेति । स्थानषष्ठ।लं तु रेफेण पदस्य विशेषणाद्रेफान्तस्य पदस्य लोपेन भवितव्यम् । अजर्घा इति । ठेकाचो बशो भष्ऽ इत्यत्रैतद् व्युत्पादितम् । अपास्पा इति ।'स्पर्द्ध सङ्घर्षे' , यङ्लुकि'दीर्घो' कितःऽ इति दीर्घः, लङ् इसिपि शपो लुक्, सिपो हल्ङ्यादिलोपः; जश्त्वम्,'दश्च' इति रुत्वम् ॥