घेर्ङिति

7-3-111 घेः ङिति गुणः

Sampurna sutra

Up

index: 7.3.111 sutra: घेर्ङिति


घेः अङ्गस्य ङिति सुपि गुणः

Neelesh Sanskrit Brief

Up

index: 7.3.111 sutra: घेर्ङिति


घि-संज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति ।

Neelesh English Brief

Up

index: 7.3.111 sutra: घेर्ङिति


A घि-संज्ञक अङ्ग gets a गुणादेश in presence of a ङित्-प्रत्यय.

Kashika

Up

index: 7.3.111 sutra: घेर्ङिति


घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति। अग्नये। वायवे। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। घेः इति किम्? सख्ये। पत्ये। ङितीति किम्? अग्निभ्याम्। सुपि इत्येव, पट्वी। कुरुतः।

Siddhanta Kaumudi

Up

index: 7.3.111 sutra: घेर्ङिति


घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती <{SK245}>ति गुणे कृते ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.111 sutra: घेर्ङिति


घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥

Neelesh Sanskrit Detailed

Up

index: 7.3.111 sutra: घेर्ङिति


ये ह्रस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां शेषो घ्यसखि 1.4.7 अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति ।

घिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे (इत्युक्ते ङे / ङसिँ / ङस् प्रत्यये परे) गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -

1) मुनि + ङे

→ मुने + ए [घेर्ङिति 7.3.111 इति गुणः]

→ मुनये [एचोऽयवायावः 6.1.78 इति अयादेशः]

2) साधु + ङसिँ

→ साधो + अस् [घेर्ङिति 7.3.111 इति गुणः]

→ साधोः [ङसिँङसोश्च 6.1.110 इति पूर्वरूप-एकादेशः । विसर्गनिर्माणम् ।]

ज्ञातव्यम् -

1) यद्यपि सप्तम्येकवचनस्य प्रत्ययः ङित्-अस्ति, तथापि तस्मिन् परे अस्य सूत्रस्य अपवादरूपेण अच्च घेः 7.3.119 इत्यस्य प्रसक्तिः भवति । अत्र इदम् सूत्रम् केवलं ङे / ङसिँ / ङस् -प्रत्ययानामुपस्थितौ एव प्रयुज्यते ।

2) ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च 1.4.6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः -

(अ) नदीसंज्ञापक्षे तेभ्यः परस्य ङित्-प्रत्ययस्य आण्नद्याः 7.3.112 इत्यनेन आट्-आगमः भवति । अतः मति + ङे = मत्यै इति रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य 'मत्याः' रूपमपि सिद्ध्यति ।

(आ) नदीसंज्ञायाः अभावपक्षे तेषाम् शेषो घ्यसखि 1.4.7 इत्यनेन घि-संज्ञा भवति, अतः तेषामङ्गस्य ङित्-प्रत्यये परे घेर्ङिति 7.3.111 इत्यनेन गुणादेश भवति । अतः मति + ङे = मयते इति अपि रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य 'मतेः' रूपमपि सिद्ध्यति ।

Balamanorama

Up

index: 7.3.111 sutra: घेर्ङिति


घेर्ङिति - घेर्ङिति ।सुपि चे॑त्यतःसुपी॑तिह्रस्वस्ये॑त्यतो 'गुण' इति चानुवर्तते । तदाह-घिसंज्ञकस्येत्यादिना । यणोऽपवादः । हरये इति । गुणे यादेशः । सुपि किं पट्वीति ।वोतो गुणवचना॑दिति ङीष् । तस्य ङित्त्वेऽपि सुप्त्वाऽभावात्तस्मिन् परतो न गुण इत्यर्थः । नचघेङी॑त्येव सूत्र्यताम्, इद्ग्रहणं न कर्तव्यम्,यस्मिन् विधि॑रिति परिभाषया ङकारादौ सुपीत्यर्थलाभादिति वाच्यम्, एवं सति 'आण्नद्याः' इत्यत्रापि ङीत्येवानुवृत्तौ ङकारादेराम आङ्विधीयेत । ततश्चमत्या॑मित्यत्र आण्न स्यात् । आमो ङादित्वाऽभावात् । नच स्थानिवद्भावेन ङादित्वं शङ्क्यम् । अल्विधित्वात् । स्थानिनो ङेर्ङकारस्य इत्संज्ञालोपाभ्यामपह्मतत्वेन आम्स्थान्यल्त्वाऽभावात्, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षे ।ञपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति,अनेकाल्शित्सर्वस्ये॑त्यत्र शिद्ग्रहणाज्ज्ञापकात् । अन्यथा 'इदम इ' शित्यादिशितां शकारेणानुबन्धेन सहानेकाल्त्वादेव सिद्धे किं तेन । अतएव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एवसेह्र्रपिच्चे॑त्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याऽल्विध#इत्वात्तत्र स्थानिवद्भावस्यैवाऽप्रसक्त्या हेः पित्त्वस्यैवाऽप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् । गुणे कृते इति ।ङसिङसो॑रिति शेषः । हरे-अस् इति स्थितेऽपदान्तत्वात्एङः पदान्ता॑दिति पूर्वरूपे अप्राप्ते, अयादेशे प्राप्ते — ।

Padamanjari

Up

index: 7.3.111 sutra: घेर्ङिति


ध्यन्तस्याङ्गस्येति ।'वर्णमात्रस्य घिसंज्ञा' इत्याश्रित्येदमुक्तम् ।'तदन्तस्य संज्ञा' इत्यत्र तु पक्षे घ्येकदेशे वर्णे घिशब्दो द्रष्टव्यः । एतेन नद्यन्तादिति व्याख्यातम् । सुपीत्येवेति ।'सुपि च' इत्यतः । पट्वीति ।'वातो गुणवचनात्' इति । कुरुत इति । यस्य नदीसंज्ञा नास्ति स सर्वोऽपि घिसंज्ञः, न लिङ्गवदेवेति । कुरुशब्दस्य घिसंज्ञा, तस्य तसि ङिति गुणो न भवति । एतच्च ङ्च्छिब्दे बहुव्रीहिमाश्रित्योच्यते । यदि तु ङ्श्चासाविच्चेति कर्मारयस्तदा नैवात्र प्रसङ्गः,'सार्वधातुकमपित्' इत्यनेन हि बहुव्रीहौ ङितो यित्कार्यं तदतिदिश्यते, न चैतावता तसेण्Çóकार आदिर्भवति ॥