6-1-65 णः नः उपदेशे धात्वादेः
index: 6.1.65 sutra: णो नः
उपदेशे धात्वादेः णः नः
index: 6.1.65 sutra: णो नः
धातोः औपदेशिकस्वरूपे आदिस्थस्य णकारस्य नकारादेशः भवति ।
index: 6.1.65 sutra: णो नः
A णकार present at the beginning of औपदेशिक form of a धातु is converted to नकार.
index: 6.1.65 sutra: णो नः
धातोरादेः इत्यनुवर्तते। धातोरादेर्णकारस्य नकार आदेशो भवति। णीञ् नयति। णम नमति। णह नह्यति। धात्वादेः इत्येव, अणति। सुब्धातोरयमपि नेष्यते, णकारम् इच्छति णकारीयति। उपसर्गादसमासेऽपि णोपदेशस्य 8.4.14 इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धात्वः केचिदुपदिष्यन्ते। के पुनस् ते? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते, सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जम्।
index: 6.1.65 sutra: णो नः
धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥
index: 6.1.65 sutra: णो नः
धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥
index: 6.1.65 sutra: णो नः
धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 35 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः णकारः विद्यते । एते सर्वे धातवः णोपदेशाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् आदिस्थस्य णकारस्य प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) नकारादेशः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —
णीञ् (प्रापणे, भ्वादिः, <{1.1049}>) → नी ।
णु (स्तुतौ, अदादिः, <{2.30}>) → नु ।
णशँ (अदर्शने, दिवादिः, <{4.91}>) → नश् ।
णुदँ (प्रेरणे, तुदादिः, <{6.162}>) → नुद् ।
णभँ (हिंसायाम्, क्र्यादिः, <{9.56}>) → नभ् ।
सर्वेषम् अपि णोपदेशधातूनां विषये एतादृशी णत्वनिवृत्तिः सर्वासाम् प्रक्रियाणाम् प्रारम्भे एव भवति । णत्वनिवृत्तेः अनन्तरम् णकारस्य स्थाने नित्यं नकारः एव विधीयते, अतः एते सर्वेऽपि धातवः नकारादयः एव स्वीक्रियन्ते ।
प्रकृतसूत्रेण केवलम् औपदेशिकधातुषु विद्यमानस्य एव आदिस्थ-णकारस्य नकारादेशः भवति । आतिदेशिधातूनां विषये इदं सूत्रं न प्रवर्तते । अतः
भाष्यकारेण प्रकृतसूत्रे णोपदेशधातूनां परिगणनं कृतम् अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते —
के पुनः णोपदेशाः धातवः पठितव्याः ? ... अन्तरेण अपि पाठः किञ्चित् शक्यते वक्तुम् । कथम् ? सर्वे नादयः णोपदेशाः, नृति-नन्दि-नर्दि-नन्कि-नाटि-नाथृ-नाधृ-नॄ-वर्जम् ।
इत्युक्ते, धातुपाठे विद्यमानान् नृत्-आदीन् अष्टौ धातून् विहाय अन्ये सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः एव सन्ति — इति अत्र आशयः ।वस्तुतस्तु चुरादिगणे
धातुपाठे विद्यमानाः सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे णकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य णकारस्य प्रयोजनम् णत्वप्रकरणे दृश्यते । तदित्थम् — उपसर्गस्थ-रेफेण धातौ विद्यमानस्य नकारणस्य रषाभ्यां नो णः समानपदे 8.4.1 अथ वा अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वं न सम्भवति यतः उपसर्गः भिन्नं पदम् अस्ति । परन्तु यदि धातुः णोपदेशः अस्ति, तर्हि उपसर्गादसमासेऽपि णोपदेशस्य 8.4.14 अनेन सूत्रेण उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-णकारस्य नत्वम् अवश्यम् सम्भवति । इत्युक्ते, येषाम् धातूनाम् आदौ विद्यमानस्य नकारस्य उपसर्गस्थ-रेफेण णत्वम् इष्यते, तेषाम् धातुपाठे णोपदेशरूपेण स्थापनम् कृतम् वर्तते इत्याशयः । एकम् उदाहरणम् एतादृशम् —
णमँ (प्रह्वत्वे शब्दे च, भ्वादिः, <{1.1136}>)
→ णम् [उपदेशेऽजनुनासिक इत् 1.3.2 इति अकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ नम् [णो नः 6.1.65 इति धात्वादिणकारस्य नकारः]
→ प्र + नम् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वा-प्रत्ययः]
→ प्र + नम् + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]
→ प्र + नम् + य [लकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । पकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति द्वयोः अपि लोपः]
→ प्र + णम् + य [उपसर्गादसमासेऽपि णोपदेशस्य 8.4.14 इति नकारस्य णत्वम् । अत्र मूलः धातुः णोपदेशः अस्ति, अतः उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-नकारस्य णत्वम् विधीयते ।]
→ प्रणम्य
यः धातुः णोपदेशः नास्ति, तस्य विषये एतादृशम् णत्वं न भवति । यथा,
index: 6.1.65 sutra: णो नः
णो नः - णो नः । 'ण' इति षष्ठन्तं । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह -धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति ।मेघादि॑रिति शेषः । 'णो नः' इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि । अथनृत्ननर्द्नन्दनक्क्नाट्नाथृनानृवर्ज णोपदेशाः॑ इति भाष्यं श्लोकार्धेन सङ्गृह्णाति — णोपदेशास्त्विति ।नर्द शब्दे॑ । 'नट अवस्यन्दने' चुरादिः । नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ ।टु नदि समृद्धौ॑ ।नक्क नाशने॑ । नृ नये॑ ।नृती गात्रविक्षेपे॑ एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः ।नाटी॑ति ण्यन्तस्य प्रयोजनमाह — नाटेरिति । घटादिरिति ।नटनृत्ता॑विति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह — तवर्गेति । तवर्गचतुर्थान्तनाधधातोर्नृनन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् ।
index: 6.1.65 sutra: णो नः
अणतीति। णोपदेशस्तु निरणतीत्यादौ ठुपसरगादसमासेऽपि णोपदेशस्यऽ इति णत्वार्थं स्यात्। सुब्धातोरयमपि नेष्यत इति। पूर्ववदेव सर्वे नादय इति प्रयोगे। नृतीनन्दीत्यादि।'नृती गात्रविक्षेपे' ,'टुअनदि समृद्धौ' ,'नर्द गर्द्द शब्दे' ,'नक्क नाशने' ,'नट अवस्यन्दने' चुरादिः,'नाथृ नाधृ याच्ञोपतापैश्वर्येषु' ॥