7-1-3 झः अन्तः प्रत्ययादीनाम्
index: 7.1.3 sutra: झोऽन्तः
प्रत्ययस्य झः अन्तः
index: 7.1.3 sutra: झोऽन्तः
प्रत्ययस्य झ्-इत्यस्य 'अन्त्' इति आदेशः भवति ।
index: 7.1.3 sutra: झोऽन्तः
The letter झ् occurring in a प्रत्यय is converted to अन्त्.
index: 7.1.3 sutra: झोऽन्तः
प्रत्ययग्रहणमनुवर्तते, आदिग्रहणं निवृत्तम्। प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति। कुर्वन्ति। सुन्वन्ति। चिन्वन्ति। अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै। जॄष्विशिभ्यां झच् जरनतः। वेशन्तः। प्रत्ययस्य इत्येव, उज्झिता। उज्झितुम्। उज्झितब्यम्। अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्त्वं भवति। तथा च झचः चित्करणमर्थवच् भवति।
index: 7.1.3 sutra: झोऽन्तः
प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे <{SK191}> । भवन्ति । भवसि । भवथः । भवथ ॥
index: 7.1.3 sutra: झोऽन्तः
प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥
index: 7.1.3 sutra: झोऽन्तः
झ्-इति वर्णः तिङ्प्रत्ययेषु दृश्यते - परस्मैपदस्य प्रथमपुरुषवहुवचनस्य 'झि' प्रत्ययः तथा आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययः । एतयोः उपस्थितस्य झकारस्य अन्त्-आदेशः भवति । उदाहरणे एते -
1) पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
पठ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ पठ् + झि [तिप्तस्झि.. 3.4.78 इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]
→ पठ् + शप् + झि [कर्तरि शप 3.1.68 इति विकरणप्रत्ययः शप्]
→ पठ् + अ + अन्ति [झोऽन्तः 7.1.3 इति झ्-इत्यस्य 'अन्त्' आदेशः]
→ पठन्ति [अतो गुणे 6.1.97 इति गुण-एकादेशः अकारः]
2) वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
वन्द् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ वन्द् + झ [तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः]
→ वन्द् + शप् + झ [कर्तरि शप 3.1.68 इति विकरणप्रत्ययः शप्]
→ वन्द् + अ + अन्त [झोऽन्तः 7.1.3 इति झ्-इत्यस्य 'अन्त्' आदेशः]
→ वन्द् + अ + अन्ते [टित आत्मनेपदानां टेरे 3.4.79 इति टि-संज्ञकस्य अकारस्य एकारादेशः]
→ वन्दन्ते [अतो गुणे 6.1.97 इति गुण-एकादेशः अकारः]
ज्ञातव्यम् -
अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'प्रत्ययादीनाम्' इत्यस्मात् केवलं 'प्रत्यय' इति अनुवर्तते, 'आदि' इति न ।
झकारस्य प्रयोजनाभावात् चुटू 1.3.7 इत्यनेन इत्संज्ञा न भवति ।
झेर्जुस् 3.4.108 इत्यनेन झि-प्रत्ययस्य लिङ्लकारस्य विषये विहितः जुस्-आदेश, तथा च सिजभ्यस्तविदिभ्यः च 3.4.109 इत्यनेन अभ्यस्तात् परस्य लिङ्-लकारस्य विषये झि-प्रत्ययस्य विहितः जुस्-आदेशः - उभौ अपि वर्तमानसूत्रस्य अपवादत्वेन आगच्छतः ।
index: 7.1.3 sutra: झोऽन्तः
झोऽन्तः - झः अन्त इति च्छेदः । 'झ' इति षष्ठन्तम् । आदेशे तकारादकार उच्चारणार्थः ।आयनेयी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठन्तमाश्रीयते । तदाह — प्रत्ययावयवस्येति । झस्य । झकारस्येत्यर्थः । अन्तादेशः स्यादिति । 'अन्त्' इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुवृत्तौ तु 'शयान्तै' इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम् । एवं च 'भव-झी' त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्तीति स्थिते, 'अतो गुण' इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम् । 'न विभक्तौ तुस्मा' इति सस्य नेत्त्वम् । भवथेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् ।
index: 7.1.3 sutra: झोऽन्तः
आदिग्रहणं निवृतमिति । तदनुवृतौ हि शयान्तै इत्यत्र शीङे लेटि लेटोऽडाटौ इति लावस्थायामेव प्राप्ते आटि सति झकारस्यानादित्वान्न स्यात् । कथं पुनः समासनिर्द्दिष्टानामेकदेशोऽनवर्तते नैष दोषः, अनाश्रितार्थकं शब्दमात्रं स्वरितत्ववशादनुवर्तते - इति पक्षे यस्यैव स्वरितत्वं प्रतिज्ञातं तस्यैवानुवृत्तिः । अर्थाधिकारपक्षे तु समासार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा, न वा । यद्वा - प्रत्ययग्रहणं पूर्वसूत्रे पृथक् पदं लुप्तविभक्तिकम्, तेन तस्यैवानुवृत्तिर्भविष्यति । आदेशे त्वकार उच्चारणार्थः तेन पचन्तीत्यादौ श्रवणं न भवति ॥