7-1-54 ह्रस्वनद्यापः नुट् आमि
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्व-नदी-आपः अङ्गात् आमि नुट्
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्वन्तात्, नदीसंज्ञकात्, आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः भवति ।
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
The आम्-प्रत्यय that follows a ह्रस्व word, a नदीसंज्ञक word, or an आबन्त word gets a नुट्-आगम.
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्वान्तात् नद्यन्ताताबन्ताच् च उत्तरस्य आमः नुडागमो भवति। ह्रस्वान्तात् तावत् वृक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तॄणाम्। नद्यन्तात् कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्ंईणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात् खट्वानाम्। मालनाम्। बहुराजानाम्। कारीषगन्ध्यानाम्।
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
अनेन सूत्रेण त्रिविधानाम् शब्दानाम् विषये षष्ठीबहुवचनस्य 'आम्'-प्रत्ययस्य नुट्-आगमः विधीयते । ते एतादृशाः -
ह्रस्व-स्वरान्तशब्दाः - यथा - बाल, फल, मुनि, मति, वारि, साधु, धेनु, मधु, मातृ, पितृ, धातृ ।
नदीसंज्ञकशब्दाः - एते द्वयोः सूत्रयोः विधीयन्ते -
अ) यू स्त्र्याख्यो नदी 1.4.3 इत्यनेन इत्यतः दीर्घ-ईकारान्त/ऊकारान्तानाम् नित्यस्त्रीलिङ्गशब्दानाम् नदीसंज्ञा भवति । यथा - नदी, गौरी, चञ्चू, वधू ।
आ) वाऽमि 1.4.5 इत्यनेन स्त्री-शब्दं वर्जयित्वा अन्येषाम् इयङ्-स्थानिनाम् / उवङ्स्थानिनाम् नित्यस्त्रीलिङ्गशब्दानामाम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । यथा - श्री, धी, भ्रू आदयः ।
एतेषाम् सर्वेषाम् परस्य षष्ठीबहुवचनस्य 'आम्'-प्रत्ययस्य नुट्-आगमः भवति । अयम् टित्-आगमः, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । उदाहरणानि एतानि -
→ बाल + नुट् + आम् [ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन ह्रस्वात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ बाल + न् + आम् [इत्संज्ञालोपः]
→ बाला नाम् [नामि 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ बालानाम्
→ गौरी + नुट् + आम् [ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ गौरी + न् + आम् [इत्संज्ञालोपः]
→ गौरी नाम् [नामि 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ गौरीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वम्]
→ भ्रू + नुट् + आम् [वाऽमि 1.4.5 इत्यनेन आम्-प्रत्यये परे भ्रू-शब्दस्य विकल्पेन नदीसंज्ञा । नदीसंज्ञायाम् सत्याम् ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ भ्रू + न् + आम् [इत्संज्ञालोपः]
→ भ्रू नाम् [नामि 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ भ्रूणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वम्]
→ माला + नुट् + आम् [ ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ माला + न् + आम् [इत्संज्ञालोपः]
→ माला + नाम् [नामि 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ मालानाम्
→ बहुश्रेयसी + नुट् + आम् [ अनेन वात्तिकेन नदीसंज्ञायाम् प्राप्तायाम् ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन नुट्-आगमः]
→ बहुश्रेयसी + न् + आम् [इत्संज्ञालोपः]
→ बहुश्रेयसी + नाम् [नामि 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ बहुश्रेयसीनाम्
ज्ञातव्यम् -
अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <ऽउभयनिर्देशे पञ्चमीनिर्देशः बलीयान्ऽ> अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति ।
अस्मिन् सूत्रे निर्दिष्टः 'आम्' शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य ङेराम्नद्याम्नीभ्यः 7.3.116 इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति ।
अयम् नुट्-आगमः आकारान्त/ईकारान्त/ऊकारान्त-पुँल्लिङशब्दानाम् विषये न भवति । यथा - हाहा + आम् → हाहाम् । सेनानी + आम् → सेनान्याम् । खलपू + आम् → खलप्वाम् ।
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्वनद्यापो नुट् - तदाह — ह्रस्वान्तादित्यादिना 'आम्' अत्र षष्ठीबहुवचनमेव, नतुङेरा॑मित्यादिविहितमिति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः ।
index: 7.1.54 sutra: ह्रस्वनद्यापो नुट्
ह्रस्वनद्याप इति पञ्चमी, नामि इति लिङ्गेन अन्यथाऽङ्गनिमितस्य नामो न ह्यस्ति सम्भवः ॥