यू स्त्र्याख्यौ नदी

1-4-3 यू स्त्र्याख्यौ नदी आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


यू स्त्र्याख्यौ नदी

Neelesh Sanskrit Brief

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


दीर्घ-ईकारान्ताः दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


The दीर्घ-ईकारान्त and दीर्घ-ऊकारान्त words which are only used as स्त्रीलिङ्ग forms get the term 'नदी'.

Kashika

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


ई च ऊ च यू। अविभक्तिको निर्देशः। स्त्रियमाचक्षते स्त्र्याख्यौ। मूलविभुजादिदर्शनात् कप्रत्ययः। ईकारान्तम् ऊकरान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति। ईकरान्तम् कुमारी। गौरी। लक्ष्मीः। शार्ङ्गरवी। ऊकारान्तम् ब्रह्मवन्धूः। यवागूः। यू इति किम्? मात्रे। दुहित्रे। स्त्र्याख्यौ इति किम्? ग्रामणीः। सेनानीः। खलपूः। आख्याग्रहणं किम्? शब्दार्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्, ग्रामन्ये स्त्रियै। खलप्वे स्त्रियै। नदीप्रदेशाः आण्नद्याः 7.3.112 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः ।<!प्रथमलिङ्गग्रहणं च !> (वार्तिकम्) ॥ पूर्व स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। प्रथमलिङ्गग्रहणं च (वार्त्तिकम्)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


अनेन सूत्रेण 'नदी' इयं संज्ञा दीयते । अस्य सूत्रस्य अर्थं विस्तारेण ज्ञातुम् प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानां शब्दानां परिचयं प्राप्नुमः ।

1) 'यू' इति वस्तुतः सन्धि-निर्मितः शब्दः । ई + ऊ = यू । इको यणचि 6.1.77 इत्यनेन यणादेशं कृत्वा अयं शब्दः सिद्ध्यति । अतः 'यू' इत्यस्य अर्थः ईकारान्त/उकारान्तशब्दः ।

2) स्त्री यस्य आख्या सः स्त्र्याख्यः । आख्या इत्युक्ते प्रकारः (अस्मिन् सन्दर्भे 'लिङ्गम्') । इत्युक्ते, यः शब्दः स्त नित्यस्त्रीलिङ्गे एव अस्ति सः शब्दः ।

अतः अनेन सूत्रेण तादृशानाम् दीर्घ-ईकारान्तानाम् दीर्घ-ऊकारान्तानाम् शब्दानाम् नदी-संज्ञा भवति, ये नित्यस्त्रीलिङ्गवाचिनः सन्ति ।

यथा - नदी, कुमारी, लक्ष्मी, वधू चञ्चू, श्वश्रू - आदयः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'दीर्घ-ईकारान्ताः/दीर्घ-ऊकारान्ताः' इति उक्तमस्ति, अतः माला, मति, धेनु, मातृ, आदयः शब्दाः नदीसंज्ञकाः न भवन्ति ।

  2. अस्मिन् सूत्रे 'स्त्रीलिङ्गवाचिनः' इति उक्तमस्ति, अतः सेनानी, खलपू आदीनां पुंलिङ्गशब्दानां, तथा च सुधी, सुलू आदीनां नपुंसकलिङ्गशब्दानां नदीसंज्ञा न भवति ।

  3. अस्मिन् सूत्रे 'नित्यस्त्रीलिङ्गाः' इति उक्तमस्ति, अतः स्वयम्भू, ग्रामणी एतादृशाः शब्दाः ये पुंलिङ्गेऽपि सन्ति ते (स्त्रीलिङ्गप्रयोेगे अपि) नदीसंज्ञकाः न भवन्ति ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!प्रथमलिङ्गग्रहणं च !> । अस्य अर्थः अयम् - यदि कश्चन नदीसंज्ञकशब्दः समासे उपसर्जनरूपेण आगच्छति, तर्हि तस्य समस्तपदस्य अपि नदीसंज्ञा भवति । यथा - 'श्रेयसी' अयं नदीसंज्ञकः शब्दः 'बहुश्रेयसी' अस्मिन् समस्तपदे उपसर्जनरूपेण उपस्थितः अस्ति । अतः यद्यपि 'बहुश्रेयसी' अयं शब्दः पुँल्लिगे अस्ति, तथापि अस्य समस्तपदस्य अपि नदीसंज्ञा भवति । 'पूर्वं स्त्र्याख्यस्य उपसर्जने अपि नदीत्वं वक्तव्यम्' इति अस्य वार्तिकस्य विषये कौमुद्यामुक्तमस्ति ।

'नदी'संज्ञायाः प्रयोगः - ह्रस्वनद्यापो नुट् 7.1.54, आण्नद्याः 7.3.112, ङेराम्नद्याम्नीभ्यः 7.3.116 एतेषु सू्त्रेषु दृश्यते ।

विशेषः - नदीसंज्ञायाः विषये तथा नदीसंज्ञकानाम् शब्दानाम् प्रक्रियायाः विषये अस्मिन् लेखे विस्तारेण प्रोक्तमस्ति, तत् दृश्यताम् ।

Balamanorama

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


यू स्त्र्याख्यौ नदी - हे बहुश्रेयसी सिति स्थिते नदीकार्यं वक्ष्यन्नदीसंज्ञामाह — यूस्त्र्याख्यौ नदी । ईश्चौउश्च यू । पूर्वसवर्णदीर्घः ।दीर्घाज्जसि चे॑ति निषेधाऽभावश्छान्दसः । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्र्याख्यौ । शब्दावित्यर्थाल्लभ्यते । 'यू' इतितद्विशेषणं, ततस्तदन्तविधिः ।स्त्रिया॑मित्येव सिद्धेआख्या॑ग्रहणं नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचनं छान्दसम् । तदाह — इदूदन्तावित्यादिना । यू किम् । मात्रे । 'आण्नद्याः' इति न भवति । स्त्रीलिङ्गाविति किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये ।ननु प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गत्वात्कथं नदीसंज्ञेत्यत आह — प्रथमलिङ्गग्रहणं चेति । वार्तिकमेतत् । प्रथमस्य=समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य, स्त्रीलिङ्गस्य 'यूस्त्र्याख्यौ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः । नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य अपिशब्दमध्याह्मत्य व्याचष्टे — पूर्वमित्यादिना । समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाऽभावेऽपी नदीत्वं वक्तव्यमिति वार्तिकार्थ इति भावः । अम्बार्थनद्योह्र्यस्वः ।

Padamanjari

Up

index: 1.4.3 sutra: यू स्त्र्याख्यौ नदी


अत्र ह्रस्वयोरिदुतोर्ग्रहणे यद्यपि सवर्णग्रहणाद्दीर्घयोरपि संज्ञा लभ्यते, ह्रस्वयोरपि तु स्यात्;ततश्च हे शकटे, हे धेनो अत्रापि प्राप्नोति; इह च शकटिबन्धुः-ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं प्रसज्यते; इह च बहुशकटिः बहुधेनुरिति-नद्यःतश्चऽ इति नित्यः कप्स्यात्, नैष दोषः,'ङिति ह्रस्वश्च' इत्येतन्नियमार्थं भविष्यति-ङ्त्येवि ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति। कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम? नित्या नदीसंज्ञा प्राप्नोति, सा विभाषा विधेया, अतो हुस्वयोरपि स्यादेवेति दोषं द्दष्ट्वा दीर्घयोर्ग्रहणमिति दर्शयति - ई च ऊ च यू इति। समासविधौ सुबधिकारान्नैतद् द्वन्द्वस्य विग्रहवाक्यम्, किं तर्हि? अर्थप्रदर्शनम्। अत्र चानुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । क्वचितु विभक्त्यन्तमेव पठ।ल्ते। ननु दीर्घयोर्ग्रहणे'यू' इति निर्देशो नोपद्यते,'दीर्घाज्जसि च' इति पूर्वसवर्णप्रतिषेधाद्, अत आह-अविभक्तिकोऽयं निर्देश इति।'दीर्घाज्जसिसुलुक्' इति लुप्तत्वाद्'वा च्छन्दसि' इति पूर्वसवर्णेनापहृतत्वाद्वा नास्मिन् विभक्तिः श्रुयते इत्यविभक्तिकः। अन्ये तु नैवायं द्वन्द्वः, किन्तु पृथक् पदे इत्युक्तमित्याहुः। अविभक्तिकत्वं चातुकार्यानुकरणयोरभेदविवक्षया। स्त्रियमाचक्षाते स्त्र्याख्याविति। ननु स्त्र्याख्या इति प्राप्नोति, ठनुपसर्गेऽ इति को विधीयते, यस्तु ठातश्चोपसर्गेऽ इति कः, अयमकर्मोपपदे चरितार्थः, कर्मणि त्वणा बाध्यते, यथा वक्ष्यति - अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेनेति तत्राह - मूलविभुजादिषु दर्शनादिति। एवं च कृत्वा इदमपि सिद्धं भवति - यस्मिन् दशसहस्त्राणि पुत्रे जाते गवां ददौ। ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ॥ इति॥ इह ईदूतोरेवेयं संज्ञा विधीयेत? तदन्तस्य वा? आद्ये पक्षे कृत् स्त्रियां न स्याद् - आध्यै, ब्राह्मण्यै, हे लक्ष्मि, हे यवाग्विति; समुदायो ह्यत्र स्त्र्याख्यः, न त्वीदून्मात्रम्; ङ्यूङेरेव तु स्यात्, स्त्रियां विधानादन्वयव्यतिरेकाभ्यां च स्त्र्याख्यात्वादिति द्वितीयं पक्षमाशित्याह - ईकारान्तमित्यादि। वर्णग्रहणे सर्वत्र तदन्तविधिरिति तदन्तविधिलाभः,'सुप्तिङ्न्तम्' इत्यत्र सुप्तिङेः प्रत्ययत्वादन्यत्रापि प्रत्ययग्रहणेषु तदन्तविधिर्निवारितः। कथं पुनर्ज्ञायतेवर्णयोरेवेदं ग्रहणं न प्रत्ययोरिति, इयणुवङ्स्थानप्रतिषेधात्। यदि तदन्तस्य संज्ञा, कथं वक्ष्यति-शीनद्योः परतः नद्यन्तादङ्गादुतरस्य इति? समुदायस्य नदीत्वातदवयवभूतावीदूतावपि तथोक्तौ। अन्ये त्वाहुः- वर्णयोरेव संज्ञा, समुदायधर्मस्य स्त्रित्वस्यावयव आरोपात्। कृत् स्त्रियामपि भवति, अत्र च लिङ्गम्-इयणुवङ्स्थानप्रतिषेध इति; तेषां गुरुनदीसंज्ञयोः समावेशो न स्याद्, एकविषयत्वात्। यू इति किमिति।'णेóराम्नद्याम्नीभ्यः' इत्यत्र पृथगाब्ग्रहणाद् आपो न भविष्यतीति मन्यते। मात्रे दुहित्रे इति'न्द्यःतश्च' इति ऋकारग्रहणमस्त्र्यर्थ स्याद्। बहुपितृक इत्यत्रेत्यज्ञापकम् ऋकारान्तानां संज्ञाभावस्य। ग्रामणीः खलपूरिति। रूपोदाहरणमेतत्सम्बुद्ध्यन्तं वा द्रष्ट्व्यम्। अथाख्यग्रहणं किमर्थम्, यावता यु स्त्रियामित्येतावता स्त्र्यर्थवृत्तित्वं लभ्यते, तत्राह - आख्याग्रहणमिति। आङ्पूर्वंस्य'ख्या' इत्यस्य धातोर्ग्रहणमित्यर्थः। क्वचितु आख्यग्रहणं किमिति प्रश्नः। शब्दार्थस्त्रीत्व इति आख्याग्रहणसामर्थ्यात्पदान्तरमनपेक्ष्य यौ स्वयमेव स्त्रियमाचक्षाते इत्याश्रीयते। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति'ङिति ह्रस्वश्च' इति नदीसंज्ञा भवत्येव। एवं पटुअरानीयतामित्युक्ते स्त्रियमप्यानीय कृतीभवति। अन्ये त्वाहुः-आख्याग्रहणसामर्थ्यान्नियम आश्रीयते-स्त्रियमेव यावाचक्षाते न तु लिङ्गन्तरयुक्तम् इति। ग्रामणीखलपूशब्दयोस्तु क्रियाशब्दत्वेन त्रिलिङ्गत्वान्न भवति। इष्विशनिप्रभृतीनां तु स्त्रीविषयन्तवाभावेऽपि'ङिति ह्रस्वश्च' इत्यायत्र केवलस्य स्त्रीशब्दस्यैवानुवृत्तिर्नाख्याग्रहणस्येति भवतीति तेषामाङ्पूर्वस्य ध्यायतेः क्विपि सम्प्रसारणे-आध्यै ब्राह्मण्यै इत्यत्रापि न स्यात्। तस्मात्पूर्व एव प्रकार आश्रयणीयः। कथं तर्हि प्रत्युदाहरणम्-ग्रामण्यै स्त्रियै इति, खलप्वै स्त्रियै इति? उच्यते; क्रियाशब्दत्वेऽप्येतयोः पुंसि मुख्या वृत्तिः, पुंसामेव ह्यमुचितो धर्मो यदुत ग्रामनयनं नाम। एवं खलपवनमपि। आध्यानं तु स्त्रिपुंससाधारणमिति विशेषः।'पथमलिङ्गग्रहणं च प्रयोजनं क्विब्लुप्समासाः,' यः शब्दः प्रथमस्त्रित्वयुक्तद्रव्यमभिधाय पश्चाद्येन केनचित्प्रकारान्तरेण लिङ्गान्तरसंयुक्तं द्रव्यान्तरमाह, तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता संज्ञा विधीयते। क्विप् - कुमारीमिच्छति कुमारीयति, कुमारीयतेः क्विप्, कुमारी ब्राह्मणः, तस्मै कुमार्यै ब्राह्याणाय। लुप् -'लुम्मनुष्ये' इति लुप्, खरकुट्यै ब्राह्मणाय। यद्यप्यत्र यचुक्तवद्भावात् स्त्रीत्वमप्यस्ति, तथापि स्वाश्रस्य पुंस्त्वस्यानिवृतेर्नाऽयं स्त्रियामेव वर्तत इत्याख्याग्रहणादप्राप्तिः । समासः- अतितन्त्र्यै ब्राह्मणाय। अवयवस्त्रीविषयत्वात् सिद्धम्, समासे तावदवयवस्तन्त्रीशब्दः स्त्रियामेव वर्तत इति तदानीमेव संज्ञा, ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात् कार्यसिद्धिः; तदन्तपक्षे तु ठङ्गधिकारे तस्य च तदुतरपदस्य चऽ इति वचनाद् अतितन्त्रीबन्धुरित्यत्रापि'नदी बन्धुनि' इति स्वरः सिद्धः; नद्या पूर्वपदस्य विशेषणात्, क्विब्लुपोरपि पूर्व स्त्रियामेव वर्तित्वात्, पश्चादपि तदपरित्यागेनार्थान्तरे वृत्तिः। तत्रार्थान्तरसंसर्गात्प्रागेवान्तरङ्गत्वात्प्रवृता संज्ञा सत्यपि पश्चाल्लिङ्गान्तरयोगे तस्य च बहिरङ्गत्वान्न निवर्तिष्यते। यद्येवम्, इयणुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः; अवयवयोरियणुवङ्स्थानत्वाद्। यथा ह्यवयवस्य स्त्रिविषयत्वात्समुदायस्य संज्ञा भवति, तथावयवस्येयुवस्थानत्वात् समुदायस्य यण्स्थानस्यापि प्रतिषेधप्रसङ्गः, यथा - धियौ, आध्याविति? सिद्धं त्वङ्गरूपग्रहणाद्, यस्याङ्गस्येयुवौ तत्प्रतिषेधादङ्गस्येयणुवङ्विधनासमर्थ्यादङ्गस्याक्षेपः, तेन यस्याङ्गस्येयणुवङै निर्वर्तेतेतस्य नदीसंज्ञा निषेधः। आध्यै इत्यत्र त्ववयवस्याङ्गत्वं नास्ति, अङ्गस्य ठेरनेकाचःऽ इति यण्विधानाद् इयणुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव तत्र स्थानग्रहणम् - इयणुवङेर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं'ङिति ह्रस्वश्च' इत्यत्राप्यङ्गस्याक्षेपात् सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य - शकट्यै, अतिशकटये ब्राह्मणाय; श्रियै, अतिश्रिये ब्राह्मणाय॥