त्रेस्त्रयः

7-1-53 त्रेः त्रयः आमि

Sampurna sutra

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रेः अङ्गस्य आमि त्रयः

Neelesh Sanskrit Brief

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रि-शब्दस्य अङ्गस्य आम्-प्रत्यये परे 'त्रय' आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.53 sutra: त्रेस्त्रयः


The word त्रि gets the आदेश 'त्रय' when followed by the प्रत्यय 'आम्'.

Kashika

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति। त्रयाणाम्। त्रीणाम् इत्यपि छन्दसि इष्यते। त्रीणामपि समुद्राणाम् इति।

Siddhanta Kaumudi

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वेऽपि प्रियत्रयाणाम्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.53 sutra: त्रेस्त्रयः


'त्रि' इत्यस्य षष्ठीबहुवचनस्य आम्-प्रत्यये परे 'त्रय' इति आदेशः भवति । अनेकाल्-शित्-सर्वस्य 1.1.55 इत्यनेन अयमादेशः सर्वादेशः विद्यते । यथा -

त्रि + आम् [स्वौजस्.. 4.1.2 इत्यनेन षष्ठी-बहुवचनस्य आम्-आदेशः]

→ त्रय + आम् [त्रेस्त्रयः 7.1.53 इति त्रि-शब्दस्य त्रय-आदेशः]

→ त्रय + नुट् आम् [ह्रस्वनद्यापो नुट् 7.3.54 इति आम्-प्रत्ययस्य नुट्-आगमः]

→ त्रया + नाम् [नामि 6.4.3 इति अङ्गस्य दीर्घः]

→ त्रयाणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]

ज्ञातव्यम् - बहुव्रीहिसमासे यद्यपि त्रि-शब्दः गौणः (अप्रधानः) अस्ति, तथापि वर्तमानसूत्रेण तस्यापि त्रय-आदेशः जायते । यथा, 'प्रियत्रि' शब्दस्य षष्ठीबहुवचनम् 'प्रियत्रयाणाम्' इति भवति ।

Balamanorama

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रेस्त्रयः - त्रेस्त्रयः । 'आमि सर्वनाम्नः' इत्यतआमी॑त्यनुवर्तते । तदाह — त्रिशब्दस्येति । अनेकाल्त्वात्सर्वादेशः । नुट् दीर्घश्च । तदाह — त्रयाणामिति । 'त्रेरयङ्' इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् । 'पदाङ्गाधिकारे' इति परिभाषयात्रे॑रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति — परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि ।तत्र त्रयादेशमाशह्क्याह — गौणत्वे त्विति । त्रिशब्दस्योपसर्जनत्वे 'त्रेस्त्रयः' इति न भवतीति केचिदाहुरित्यर्थः ।गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः॑ इति न्यायादिति भावः । वस्तुतस्त्विति ।प्रियत्रयाणा॑मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः । अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव चप्रियतिसे॑त्यादौ त्रिरुआआदयो भाष्ये उदाहृताः सङगच्छन्त इत्यन्यत्र विस्तरः ।अथ द्विशब्दे विशेषमाह — द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः ।

Padamanjari

Up

index: 7.1.53 sutra: त्रेस्त्रयः


त्रेरिति षष्ठी, न पञ्चमी, णिजां त्रयाणाम् इति निर्देशात् ॥