8-4-58 अनुस्वारस्य ययि परसवर्णः पूर्वत्र असिद्धम् संहितायाम्
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य ययि परसवर्णः
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य यय्-वर्णे परे परसवर्णादेशः भवति ।
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
An अनुस्वार when followed by a यय् वर्ण is converted to the परसवर्ण.
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य ययि परतः परसवर्णः आदेशो भवति। शङ्किता। शङ्कितुम्। शङ्कितव्यम्। उञ्छिता। उञ्छितुम्। उञ्छितव्यम्। कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। नन्दिता। नन्दितुम्। नन्दितव्यम्। कम्पिता। कम्पितुम्। कम्पितव्यम्। इह कुर्वन्ति, वृषन्ति इत्यत्र णत्वस्य असिद्धत्वात् पूर्वं नकारस्य अनुस्वारः क्रियते। तस्य अपि परसवर्णेन पुनर्नकार एव भवति। तस्य अपि असिद्धत्वात् पुनर्णत्वं न भवति। एवमनुस्वारीभूतो णत्वमतिक्रामतीति। ययि इति किम्? आक्रंस्यते। आचिक्रंस्यते।
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
स्पष्टम्। शान्तः॥
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
यय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः ।
यय्-वर्णे परे अनुस्वारस्य स्थाने परसवर्णादेशः भवति । अस्य सूत्रस्य प्रयोगः केवलम् अपदान्त-अनुस्वारस्य विषये एव सम्भवति, यतः पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे वा पदान्तस्य 8.4.59 इति अग्रिमसूत्रेण केवलम् विकल्पेन एव अनुनासिकादेशः विधीयते । अपदान्त-अनुस्वारः तु नश्चापदान्तस्य झलि 8.3.24 इति एकेन एव सूत्रेण सिद्ध्यति । अतः प्रकृतसूत्रस्य प्रयोगः नित्यम् नश्चापदान्तस्य झलि 8.3.24 इत्यस्मात् अनन्तरम् सम्भवति । क्रमेण उदाहरणानि एतानि —
अकिँ (लक्षणे, भ्वादिः, <{1.92}>)
→ अन्क् [इदितो नुम् धातोः 7.1.58 इति नुमागमः]
→ अन्क् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ अंकनीय [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ अङ्कनीय [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः ङकारः]
मुचॢँ (मोक्षणे, तुदादिः, <{6.166}>)
→ मुच् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ मुच् + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ मुच् + श + ति [तुदादिभ्यः शः 3.1.77 इति 'श' इति विकरणप्रत्ययः]
→ मु नुम् च् + अ + ति [शे मुचादीनाम् 7.1.59 इति नुमागमः]
→ मुंच् + अ + ति [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ मुञ्चति [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति नकारस्य परसवर्णे ञकारः]
कुठिँ (प्रतिघाते, भ्वादिः, <{1.0397}>
→ कुन्ठ् [इदितो नुम् धातोः 7.1.58 इति नुमागमः]
→ कुन्ठ् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ कुंठनीय [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ कुण्ठनीय [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः ङकारः]
चर् (गतौ भक्षणे च, भ्वादिः, <{1.640}>)
→ चर् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ चर् + झि [तिप्तस्झि.. इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]
→ चर् + अन्ति [झोऽन्तः 7.1.3 इति अन्ति-आदेशः]
→ चर् + शप् + अन्ति [कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः]
→ चर् + अ + अन्ति [इत्संज्ञालोपः]
→ चरन्ति [अतो गुणे 6.1.97 इति पररूपम्]
→ चरंति [नश्चापदान्तस्य झलि 8.3.24 इति अपदान्तनकारस्य अनुस्वारः]
→ चरन्ति [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः नकारः । अस्य असिद्धत्वात् रषाभ्यां नो णः समानपदे 8.4.1 इति षत्वं न विधीयते ।]
दन्भुँ (दम्भने, स्वादिः, <{5.26}>
→ दन्भ् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ दंभनीय [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ दम्भनीय [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
अपदान्त-अनुस्वारात् अनन्तरम् अन्तःस्थाः नैव सम्भवन्ति, यतः अपदान्त-अनुस्वारस्य निर्माणम् केवलम् नश्चापदान्तस्य झलि 8.3.24 इत्यनेनैव क्रियते; झल्-प्रत्याहारेण च अन्तःस्थानाम् ग्रहणमेव न भवति । अन्तःस्थवर्णे परे अपदान्त-अनुस्वारस्य निर्माणमेव न शक्यम् इति आशयः । पदान्त-अनुस्वारस्य विषये तु वा पदान्तस्य 8.4.59 इत्यनेन विकल्पेन परसवर्णादेशः भवति, अतः तस्य उदाहरणानि अत्र न दीयन्ते ।
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य ययि परसवर्णः - अनुस्वारस्य ययि । स्पष्टमिति । अनुवत्र्यपदान्तराभावादिति भावः । अङ्कित इति । अन्क पदे लक्षणे चेति चुरादौ नौपधः । नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्तः, इट् । निष्ठायां सेटीति णिलोपः । अनुस्वारस्यानेन परसवर्णः । परनिमित्तमत्र ककारः, तत्सवर्णः कवर्गः । सोऽनुस्वारस्य भवन् नासिकारस्थानसाम्याङकार एव भवति । अञ्चित इति । अन्चु गतिपूजनयोः । नोपधः । तस्मात् । क्तः । अञ्चेः पूजायामिति इट् । नाञ्चेः पूजायामिति निषेधादनिदितामिति नलोपो न । अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो ञकारः । कुण्ठित इति । कुठि प्रतिघाते । इदित्त्वान्नुम् । क्त इट् । अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः । शान्त इति । शम उपशमे । क्तः । वा दान्तशान्तेत्यादिनिपातनान्नेट् । अनुनासिकस्य क्वीति दीर्घः । नश्चेति मस्यानुस्वारः । तस्यं परसवर्णो नकारः । गुम्फित इति । गुन्फ ग्रन्थे-द्वितीयान्तः चतुर्थान्तो वा, नोपधः । क्तः इट् ।नोपधात्थफान्ताद्वा॑ इत्यकित्त्वपक्षे नलोपो न । अत्र नश्चेत्यनुस्वारस्य परसवर्णो मकारः । ननु कृञ्धातोर्लट्, झिः, झोऽन्तः, तनादिकृञ्भ्य उः, गुणः, परत्वम् ।अत उत्स#आर्वधातुके॑ । उकारस्य यण् । न भकुर्छुरामिति निषेधात् र्वौरुपधाया इति दीर्घो न । कुर्वन्तीति रूपम् । अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वाद्रषाभ्यामिति णत्वं स्यात् । न च त्रिपाद्यां नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वादनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वारत्वादित्यत आह — कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्याऽसिद्धत्वान्न णत्वमिति भावः ।
index: 8.4.58 sutra: अनुस्वारस्य ययि परसवर्णः
शङ्कितेत्यादि ।'शकि सङ्कायाम्' , ठुच्छि उञ्छेऽ,'कुडि दाहे' ,'टुअनदि समृद्धौ' ,'कपि चलने' , इदत्वान्नुम्,'नश्चापदान्तस्य झलि' इत्यनुस्वारः, तस्य ककारादिषु परतो यथासंख्यं परसवर्णा वर्गपञ्चमाङ्कारादयः । कुर्वन्ति, कृषन्तीत्यत्र झेरन्तादेशे नकारस्य णत्वं प्राप्नोति, तत्कस्मान्न भवति ? इत्याह - इहेति । णत्वमनुस्वारात्पूर्वं न भवति, यस्माण्णत्वस्यासिद्धत्वात् पूर्वमनुस्वार एव क्रियते, पश्चादपि न भवति, अनुस्वारस्थानिकस्यास्य परसवर्णस्य णत्वे कर्तव्ये असिद्धत्वात् । परसवर्णेनेति । परसवर्णार्थेन शास्त्रेणेत्यर्थः । एवमित्यादि । अनुस्वारीभूतो णत्वमतिक्रामतीति भाष्ये यदुक्तं तदेवमुक्तप्रकारेणेत्यर्थः ॥