7-3-102 सुपि च अतः दीर्घः यञि
index: 7.3.102 sutra: सुपि च
अतः अङ्गस्य यञि सुपि दीर्घः
index: 7.3.102 sutra: सुपि च
यञादि सुप्-प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति ।
index: 7.3.102 sutra: सुपि च
The last letter of an अदन्त अङ्ग becomes दीर्घ when followed by a यञादि सुप्-प्रत्यय.
index: 7.3.102 sutra: सुपि च
अतो दीर्घो यञि 7.3.101 इत्यनुवर्तते। सुपि च यञादौ परतोऽकारान्तस्य अङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अतः इत्येव, अग्निभ्याम्। यञि इत्येव, वृक्षस्य। प्लक्षस्य।
index: 7.3.102 sutra: सुपि च
यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥
index: 7.3.102 sutra: सुपि च
यञादौ सुपि अतोऽङ्गस्य दीर्घः। रामाभ्याम्॥
index: 7.3.102 sutra: सुपि च
सुप्-प्रत्ययाः इत्युक्ते स्वौजसमौट्.. 4.1.2 सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु यञादि सुप्-प्रत्ययाः एते - भ्याम्, भिस्, भ्यस्, तथा (ङे-प्रत्ययस्य आदेशभूतः) य । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।
यथा -
1) राम + भ्याम् → रामाभ्याम् ।
2) राम + ङे → [ङेर्यः 7.1.13 इति यकारादेशः] राम + य → रामाय ।
स्मर्तव्यम् - यद्यपि एतत् सूत्रम् बहु सुलभम् भासते, तथाप्यत्र सप्त-परिभाषाणाम् प्रयोगं कृत्वा एव सम्पूर्णा अर्थनिष्पत्तिः भवति -
1) तपरस्तत्कालस्य 1.1.70 इत्यनेन 'अतः' इत्यनेन केवलं अदन्तस्य अङ्गस्य इदं कार्यं भवति, आकारान्तस्य अङ्गस्य न ।
2) अलोऽन्त्यस्य 1.1.52 इत्यनेन अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।
3) अचश्च 1.2.28 इत्यनेन स्वरस्य दीर्घादेशः भवति ।
4) तस्मिन्निति निर्दिष्टे पूर्वस्य 1.1.66 इत्यनेन 'सुपि' इत्यस्य अर्थः सुप्-प्रत्यये परे इति क्रियते ।
5) षष्ठी स्थानेयोगा 1.1.49 इत्यनेन 'अतः' इत्यस्य अर्थः 'अदन्तस्य अङ्गस्य स्थाने' इति भवति ।
6) येन विधिस्तदन्तस्य 1.1.72 इत्यनेन 'अतः अङ्गस्य' इत्युक्ते 'अदन्तस्य अङ्गस्य' इति अर्थनिष्पत्तिः भवति ।
7) <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'यञि सुपि' इत्युक्ते 'यञादि-सुप्-प्रत्यये परे' इत्यर्थः जायते ।
index: 7.3.102 sutra: सुपि च
जसि च - जसि च । 'ह्रस्वस्य गुणः' इत्यनुवर्तते ।अह्गस्ये॑त्यधिकृतं ह्रस्वेन विशेष्यते । तेन तदन्तविधिः । तदाह — ह्रस्वान्तस्येत्यादिना । हरय इति । अलोऽन्त्यपरिभाषयाऽन्त्यस्य गुणः । इकारस्य तालुस्थानसाम्यादेकारः । अयादेशः । रुत्वविसर्गाविति भावः ।
index: 7.3.102 sutra: सुपि च
वृक्षायेति । सन्निपातपरिभाषाया अनित्यत्वादत्र दीर्घत्वम् । अनित्यत्वं च'कष्टाय' इति निर्देशादवसितम् ॥