1-4-1 आ कडारात् एका सञ्ज्ञा
index: 1.4.1 sutra: आ कडारादेका संज्ञा
आकडारात् एका संज्ञा
index: 1.4.1 sutra: आ कडारादेका संज्ञा
अधिकारोऽयम् । इतः परम् द्वितीयाध्यायस्य द्वितीयपादस्य समाप्तिपर्यन्तम् एकस्य शब्दस्य द्वयोः संज्ञयोः सत्योः यदि परसूत्रेण उक्ता संज्ञा पूर्वसूत्रेण उक्तायाः संज्ञायाः अभावे अनवकाशा भवति, तर्हि तस्य शब्दस्य परसूत्रेण उक्ता संज्ञा एव भवति, पूर्वसूत्रेण उक्ता संज्ञा न ।
index: 1.4.1 sutra: आ कडारादेका संज्ञा
If a word is given two संज्ञाs under this अधिकार, and if the संज्ञा given by the later sutra can only be given whenever the संज्ञा given by the earlier sutra is given, then under such circumstances, the word gets only the संज्ञा given by the later sutra, not the earlier sutra.
index: 1.4.1 sutra: आ कडारादेका संज्ञा
काडराः कर्मधारये 2.2.38 इति वक्ष्यति। आ एतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र एका संज्ञा भवतीति वेदितव्यम्। का पुनरसौ? या परा अनवकाशा च। अन्यत्र सञ्जासमावेशान् नियमार्थं वचनम् एकैव संज्ञा भवतीति। वक्ष्यति ह्रस्वं लघु 1.4.10, भिदि, छिदि भेत्ता, छेत्ता। संयोगे गुरु 1.4.11, शिक्षि, भिक्षि शिक्षा, भिक्षा। संयोगपरस्य ह्रस्वस्य लघुसंज्ञा प्राप्नोति, गुरुसंज्ञा च। एका संज्ञा इति वचनाद् गुरुसंज्ञा एव भवति। अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परेऽनग्लोपे 7.4.93 इत्येष विधिर्न भवति।
index: 1.4.1 sutra: आ कडारादेका संज्ञा
इत ऊर्ध्वं कडाराः कर्मधारये इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दद्भ्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥
index: 1.4.1 sutra: आ कडारादेका संज्ञा
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥
index: 1.4.1 sutra: आ कडारादेका संज्ञा
इदमधिकारसूत्रमस्ति । अस्य नाम 'एकसंज्ञा' अधिकारः । अस्य व्याप्तिः त्रिषु पादेषु प्रचलति - प्रथमाध्यायस्य चतुर्थपादः, तथा द्वितीयाध्यायस्य प्रथमद्वितीयौ पादौ ।
किमुच्यते अनेन अधिकारेण? यदि अस्मिन् अधिकारे द्वाभ्याम् सूत्राभ्याम् एकस्यैव शब्दस्य द्वे भिन्ने संज्ञे उच्येते, तथा च तयोः द्वयोः संज्ञयोः परसूत्रेण उक्ता संज्ञा तदा एव भवितुं शक्यते यदा पूर्वसूत्रेण उक्ता संज्ञा भवति, तर्हि तस्य शब्दस्य केवलं परसूत्रेण उक्ता संज्ञा एव भवति, पूर्वसूत्रेण उक्ता संज्ञा न भवति ।
सूत्रार्थः किञ्चित् क्लिष्टः अस्ति, अतः कानिचन उदाहरणानि स्वीकृत्य विस्तारेण पश्यामः ।
1) लघु-संज्ञा / गुरु-संज्ञा -
ह्रस्वं लघु 1.4.10 इत्यनेन ह्रस्वशब्दस्य लघुसंज्ञा भवति ।
संयोगे गुरु 1.4.11 इत्यनेन यदि ह्रस्वशब्दात् अग्रिमवर्णः संयोगः अस्ति, तर्हि तस्य ह्रस्वशब्दस्य गुरुसंज्ञा भवति ।
इदानीम् 'गच्छन्' इति शब्दं स्वीकुर्मः । अस्मिन् शब्दे गकारात् परः यः अकारः, तस्य ह्रस्वं लघु 1.4.10 इत्यनेन लघुसंज्ञा भवति । परन्तु अस्यैव अकारस्य संयोगे गुरु 1.4.11 इत्यनेन गुरुसंज्ञा अपि भवति, यतः अत्र अकारात् परः संयोगः अस्ति । अतः 'गच्छन्' शब्दे गकारात् परस्य अकारस्य द्वे संज्ञे विहिते स्तः । एतयोः द्वयोः संज्ञयोः लघु-संज्ञा पूर्वसूत्रेण उक्ता अस्ति, गुरु-संज्ञा च परसूत्रेण उक्ता अस्ति । एतयोः पूर्वसूत्रेण केवलं ह्रस्वस्वरः अपेक्ष्यते, परसूत्रेण ह्रस्वस्वरः तस्मात् अनन्तरम् संयोगः च अपेक्ष्यते । अतः परसूत्रेण उक्ता गुरु-संज्ञा तदा एव भवितुं सम्भवते , यदा पूर्वसूत्रेण उक्ता लघु-संज्ञा भवति । अस्या स्थितौ एकसंज्ञाधिकारः एतत् वदति, यत् गकारात्-परस्य अकारस्य केवलं पर-सूत्रेण उक्ता 'गुरु' संज्ञा एव भवेत्, पूर्वसूत्रेण उक्ता लघु-संज्ञा न भवेत् । अतः 'गच्छन्' अस्मिन् शब्दे गकारोत्तस्य अकारस्य केवलं गुरु-संज्ञा भवति । ह्रस्वं लघु 1.4.10 इत्यनेन लघुसंज्ञायां प्राप्तायाम् आ कडारादेका संज्ञा 1.4.1 इति अधिकारसूत्रेण सा निषिध्यते ।
2) पदसंज्ञा / भसंज्ञा -
स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन सर्वनामस्थानभिन्नेषु प्रत्ययेषु परेषु अङ्गस्य पदसंज्ञा भवति ।
यचि भम् 1.4.18 इत्यनेन सर्वनामस्थानभिन्नेषु अजादि/यकारादि-प्रत्ययेषु परेषु अङ्गस्य भसंज्ञा भवति ।
एतयोः द्वयोः परसूत्रेण उक्ता भसंज्ञा तदा एव भवितुं सम्भवते यदा पूर्वसूत्रेण उक्ता संज्ञा भवति (यतः पूर्वसूत्रेण उक्ता संज्ञा सर्वेषु सर्वनामस्थानभिन्नेषु प्रत्ययेषु परेषु भवति, परसूत्रेण उक्ता संज्ञा तु केवलं सर्वनामस्थानभिन्नेषु अजादि/यकारादि-प्रत्ययेषु परेषु एव भवति) ।
इदानीम् 'राम + ओस्' इत्यत्र किम् भवति पश्यामः । 'ओस्' अयम् सर्वनामस्थानभिन्नः प्रत्ययः अस्ति । अतः अस्मिन् प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन पदसंज्ञा भवति । परन्तु 'ओस्' अयमजादि-प्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे अङ्गस्य भसंज्ञा अपि भवति । अतः 'राम' इत्यस्य अत्र पदसंज्ञा तथा भसंज्ञाद्वे अपि संज्ञे भवितुमर्हतः । अस्यां स्थितौ एकसंज्ञाधिकारस्य कारणात् केवलं परसूत्रेण उक्ता भसंज्ञा एव करणीया । अतः 'राम + ओस्' अत्र राम-शब्दस्य भसंज्ञा भवति, पदसंज्ञा न ।
एकसंज्ञाधिकारे उक्तानि मुख्यानि संज्ञायुगुलानि एतादृशानि -
1) नदी / घि
2) लघु / गुरु
3) पद / भ
4) कर्ता / कर्म / करण / सम्प्रदान / अपादान / अधिकरण
5) परस्मैपदम् / आत्मनेपदम्
6) मध्यमपुरुषः / उत्तमपुरुषः / प्रथमपुरुषः
7) अव्ययीभाव / तत्पुरुष / बहुव्रीहि / द्वन्द
index: 1.4.1 sutra: आ कडारादेका संज्ञा
आ कडारादेका संज्ञा - नह्रत्र द्वयोरपि संज्ञयोः समावेसे विरोधोऽस्ति, तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञासमावेशदर्शनादित्यत आह-आ कडारा । आङ्मर्यादायामित्याह — कडाराः कर्मधारये इति । आङिह नाभिविधौ । कडारशब्दस्यापि प्रवेशे प्रयोजनाऽभावात् ।प्राक्कडारा॑दिति कडारशब्दस्तु नोत्तरावधिः । 'कडाराः कर्मधारये' इति कडारशब्दस्य उत्तरावधित्वेऽधिकलाभात् ।प्राक्कडारादित्युत्तरं तत्पुरुषः द्विगुश्चेति चकाराच्च । संज्ञाद्वयसमावेशषार्थो हि चकारः । तत्रैकसंज्ञाया नियमाऽप्रवृत्तौ किं तेन । नन्वस्त्विह एकैव संज्ञा, तथापि विनिगमनाविरहाद्भसंज्ञैवेति कुतो लाभः । तत्राह — या परेत्यादि । विरोधाऽभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाऽप्रवृत्तावपि परत्वनिरवकाशत्वयोरन्यत्र बलवत्त्वेन दृष्टत्वादिहापि ताभ्यां व्यवश्ता युज्यते इति भावः । द्वयोः सावकाशयोः परा संज्ञा बलवती । अन्यतरस्या निरवकाशत्वे तु सैवेति बोध्यम् । तत्र परा यथा — ॒धनुषा शरैर्विध्यती॑त्यत्र शराणां विश्लेषं प्रत्यवधिभूतस्यैव धनुषा व्यधनं प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते परा करणसंज्ञैव भवति । अनवकाशा यथाअततक्षदिति । अत्र तकारादकारस्य 'संयोगे गुरु' इति गुरुसंज्ञैवाऽनवलकाशत्वाद्भवति, नतु लघुसंज्ञा । तस्या असंयोगे परे चरितार्थत्वात् । अतः सन्वल्लघुनीति तत्र न प्रवर्तते । तेनेति । अनवकाशत्वेनेत्यर्थः । अत इति । पदत्वाऽभावाज्जश्त्वं नेत्यर्थः । जश्त्वमिति । दत्-भ्यामिति स्थितेस्वादिष्वसर्वनामस्थाने॑ इति पदान्तत्वात् । 'झलां जशोऽन्ते' इति जश्त्वमित्यर्थः । इत्यादीति । दद्भिः दते इत्यादिरादिशब्दार्थः । 'खरि च' इति चर्त्वे-दत्सु । पक्षे रामवत् । मास इति । मासशब्दस्य शसि 'पद्दन्न' इति मासित्यादेशे रूपम् । मासेति तृतीयैकवचनम् । रुत्व इति । मास्-भ्याम् इति स्थिते स्वादिष्विति पदत्वात् 'ससजुषोः' इति रुः । 'भोभगो' इति तस्य यकारेहलि सर्वेषा॑मिति तस्य लोपे माभ्यां॑माभि॑रिति रूपमित्यर्थः । इत्यादीति । 'माब्यः' इत्यादिरादिशब्दार्थः । मास्-सु इति स्थिते रुत्वे 'खरवसानयोः' इति विसर्गे 'वा शरि' इति सत्वविकल्पः । मास्सु-माःसु ।
index: 1.4.1 sutra: आ कडारादेका संज्ञा
आ कडारादेका संज्ञा॥ आङ्मर्यादाभिविध्योरिति। समासस्य विकल्पितत्वाद्। ठाकडारात्ऽ इति निर्देशः, समासे त्वाकडारमिति स्यात्। इह द्वौ कडारशब्दौ भवतः-ठ्प्राक्कडारात् समासःऽ,'कडाराः कर्मधारये' इति च, तत्र कोऽवधिरित्यत आह-ठ्कडाराः कर्मधारयेऽ इति वक्ष्यतीति। कुतः पुनरेतत्? स्वातन्त्र्यात्। स्वतन्त्रो ह्यसौ प्रथमानिर्देशेन स्वयं कार्ययोगित्वात्। प्राक्कडारादित्ययं तु परतन्त्रोऽवधित्वेन स्वयं कार्ययोगित्वाभावाद्,व्याप्तेश्च न्यायाद्। एवं हि भूयसामनुग्रहो भवति। लिङ्गच्च, यदयं'तत्पुरुषः' 'द्विगुश्च' इति द्विगोस्तत्पुरुषसंज्ञां शास्ति, तज् ज्ञापयति-अनुवर्तते द्वितीयेऽप्येकसंज्ञाधिकार इति; अन्यथा'दिक्सङ्ख्ये संज्ञायाम्' इत्यत्र तत्पुरुषाधिकारादेव समावेशसिद्धेस्तदर्थो यत्नोऽपार्थकः स्यात्। किमर्थ, पुनरियानवधिरुपादीयते, न आ द्वन्द्वात् इत्येवोच्येत, न हि'चार्थे द्वन्द्वः' इत्यतः परत्रास्योपयोगः? उच्यते;'द्वन्द्वश्च प्राणितूर्य' इत्ययमप्यवधिः सम्भाव्यते, ततश्च सम्बुद्धिसंज्ञामन्त्रितसंज्ञयोः समावेशो न स्यात्। का पुनरसाविति। एका संज्ञा भवतीत्येतावत् सूत्रव्यापारः, तत्र विशेषादर्शनात् प्रश्नः।'या परानवकाशा च' इति वचनाद् न्यायाच्च व्यवस्थेति भावः। ननु यद्यारब्धेऽप्यस्मिन् परत्वानवकाशत्वाभ्यामेव व्यवस्था वाच्या, अनारब्धेऽप्यस्मिन् आभ्यामेव व्यावस्था भविष्यति,नार्थ एतेन ? तत्राह-अन्यत्रेति। अयम्भावः- यत्र प्रयोजनमेकं भवति, सहानवस्थानलक्षणे वा विरोधः, तत्रैवानवकाशः सावकाशं बाधते, यथा-नैवारश्चरुर्नखावपूतानामिति, नखावपनेन वैतुष्यफलकेन तत्फलकोऽघातो बाध्यते। अष्टाश्रियूपः कर्तव्यः, वाजपेयस्य तु चतुरश्र इति, अष्टाश्रित्वचतुरश्रत्वयोर्विरोधात् बाध्यबाधकभावः। विप्रतिषेधोऽपि विरोधात्मकत्वातत्रैव भवति, तद्यथा-कृत्कृत्यप्रत्यसंज्ञानां तद्धिततद्राजप्रत्ययसंज्ञानां च। सति त्वस्मिन् सूत्रे एकस्यैकैवेति नियमाद्विरोधो जायते, विरोधे च सति परत्वानवकाशत्वाभ्यां व्यवस्था शक्यते वक्तुमिति, तत्रानवकाशाया उदाहरणमाह-वक्ष्यतीति। शिक्षा, मिक्षेति।'गुरोश्च हलः' इत्यकारप्रत्ययः। यद्यप्यत्र समावेशेऽपि न कश्चिद्दोष, तथापि वस्तुतः समावेशो नास्तीस्येतावता इदमुदासमावेशेऽपि न कश्चिद्दोषः, तथापि वस्तुतः समावेशो नास्तीत्येतावता इदमुदाहरणम्। सम्प्रति यत्र समावेशे सति दोषः, तद्दर्शयति-अततक्षदिति। परस्यास्तूदाहरणम्-धनुषा विध्यतीति, शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकतमत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञापादानसञ्ज्ञां बाधते। तथा'कास्यपात्र्यां भुङ्क्ते' इत्यधिकरणसञ्ज्ञा, धनुर्विध्यतीति कर्तृसंज्ञा। उक्तं च-अपादानमुतराणीति। इह गार्ग्यो धानुष्क इति अनवकाशाभ्यां भपदसंज्ञाभ्यामङ्गसंज्ञाया धातुप्रत्ययेषु सावकाशाया बाधः प्राप्नोति? ज्ञाप कात्सिद्धम्, यदयम्ठ्सुपि चऽ,बहुवचने झल्येत्ऽ'तद्धितेष्वचामादेः' इति स्वादिषु तद्धितेषु चाङ्गस्य सतः कार्यं शास्ति, तज् ज्ञापयति-समाविशत्यसंज्ञा भपद संज्ञाभ्यामिति। द्वये हि स्वादयः-यजादयो हलादयश्च; तत्र यजादषु भसंज्ञा, हलादिषु पदसंज्ञेति अङ्गस्य सतः कार्यविधानमनुपपन्नं स्यात्। गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः, तद्यथा-वात्सीबन्धुरिति।'नदी बन्धुनि' इति पूर्वपदान्तोदातत्वं वात्सीबन्धो इति'गुरोरनृतः' इति प्लुतश्च भवति। विश्च ना च विनरौ,'द्वन्द्वे घि' इति पूर्वनिपातः, विन्नोर्भावो वैन्नम् ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्,विनरावचष्टे इति विनयति, प्रविनय्य गतः'ल्यपि लघुपूर्वात्' इत्ययादेशो भवति। भाष्ये त्विष्टविषये समावेशो न्यासान्तरेण साधितः- प्राक्कडारात् परं कार्यमिति। तत्रायमर्थः- प्राक्कडारात् संज्ञाख्यं कारयं परं भवतीति संज्ञाप्रकरणात् संज्ञैवात्र कार्यमित्युच्यते, परा संज्ञेत्येव तु नोक्तम्'विप्रतिषेधे वा' इति वक्ष्यति, तत्र परं कार्यमित्यनुवृत्तिर्यथा स्यादिति तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनकाशया बाधः प्राप्तः, सा परा भवतीति विधिरूपेणास्य प्रवृत्तिः। नन्वनकाशयापिपूर्वया नैव परस्या बाधः प्राप्नोति; विरोधाभावात्, विरोधाभावात्, फलैक्याभावाच्च, संज्ञानामन्यत्र समावेशस्य द्दष्टत्वात्, सत्यम्; एतदेव ज्ञापयति - भवत्यत्र प्रकरणे संज्ञानां बाध्यबाधकभाव इति। तेन परयानवकाशया पूर्वा बाध्यते, द्वयोश्च सावकाशयोर्विप्रतिषेधे परमिति परैव भवतीति। नियमफलस्यापि सिद्धिरस्ति न्यासेऽङ्गसंज्ञा परा कार्या, पूर्वे न भपदसंज्ञे। एवं सर्वत्र यत्र समावेश इष्टोऽस्मिन्पक्षे-ठृतोरण्ऽ'च्छन्दसि घस्' ,ऋत्विय इति, अत्रठ्सिति चऽ इति-पदसंज्ञाविषये परं कार्यमिति वचनाद् भसंज्ञापि स्यात्। ततश्च ठोर्गुणःऽ प्राप्रोति, सित्करणं पदत्वे सति अवग्रहार्थं स्यात्।'शेषो बहुव्रीहिः' इत्यत्र च शेषग्रहणं कर्तव्यम्, अन्यथा ठन्यपदार्थे च संज्ञायाम्ऽ इति अव्ययीभावसंज्ञैव बाधिकेति शेषग्रहणमनर्थकम्। तदेवं शेषग्रहणमेव प्रमाणम् - न्यासान्तरमपि सूत्रकारस्यवाभिमतमिति॥