1-1-4 न धातुलोपः आर्धधातुके इकः गुणवृद्धी
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
आर्धधातुके धातुलोपे इकः गुणवृद्धी न
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
यः आर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपम् करोति, सः आर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक्-वर्णस्य गुणं वृद्धिं वा न करोति ।
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
If a part of धातु gets removed due to an आर्धधातुक प्रत्यय, then that प्रत्यय cannot cause any गुण or वृद्धि on the इक् letter of the remaining part of that धातु.
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके, तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः । लोलुवः, पोपुवः, मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि 3.1.134 विहिते यङोऽचि च 2.4.74 इति यङो लुकि कृते तमेवाचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किम् ? लूञ्, लविता, रेडसि, पर्णं नयेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेर्हिंसार्थस्य विच्प्रत्ययलोप उदाहरणं रेडिति । आर्धधातुके इति किम् ? 'त्रिधा बद्धो वृषभो रोरवीति' (ऋग्वेदः 4.58.3) - सार्वधातुके मा भूत् । इक इत्येव - अभाजि, रागः । बहुव्रीहिसमाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ॥
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि च <{SK354}> इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥। इति तिङन्तयङ्लुक्प्रकरणम् ।
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
धातोः विहितः कश्चित् आर्धधातुकप्रत्ययः यदि तस्य धातोः कस्यचन अंशस्य लोपस्य निमित्तम् भवति, तर्हि तादृशे लोपे कृते अवशिष्टस्य अंशस्य यः इक्-वर्णः, तस्य गुणस्य/वृद्धेः निमित्तम् सः आर्धधातुकप्रत्ययः न भवति — इति अस्य सूत्रस्य आशयः ।
अस्य सूत्रस्य प्रयोगः यङ्-लुगन्तप्रक्रियायाम् एव दृश्यते । द्वे उदाहरणे एतादृशे —
लूञ् (छेदने, क्र्यादिः, <{9.16}>)
→ लू + यङ् + अच् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इत्यनेन यङ् । ततः कर्त्रर्थे नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इति अच्-प्रत्ययः]
→ लू + अच् [यङोऽचि च 2.4.74 इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति । अन्तरङ्गत्वात् अयं लुक् द्वित्वकार्यात् पूर्वं विधीयते । ततः प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन लुप्त-प्रत्ययं निमित्तरूपेण स्वीकृत्य तन्निमित्तकम् द्वित्वं भवति ।]
→ लू + लू + अ [सन्यङोः 6.1.9 इत्यनेन अङ्गस्य एकाच्-अवयवस्य द्वित्वम् भवति । द्वित्वे कृते प्रथमस्य 'लू' इत्यस्य पूर्वोभ्यासः 6.1.4 इत्यनेन अभ्याससंज्ञा भवति ।]
→ लो + लू + अ [गुणो यङ्लुकोः 7.4.82 यङ्लुकि कृते इगन्तस्य अभ्यासस्य गुणः ओकारः भवति ।]
→ लो + ल् उवङ् + अ [ अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ 6.4.77 इत्यनेन लू-इत्यस्य उवङ्-आदेशः विधीयते । ङिच्च 1.1.53 इति अयम् अन्त्यादेशरूपेण विधीयते । वस्तुतः अत्र अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन लू-इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति, परन्तु अयम् अच्-प्रत्ययः धातोः अंशस्य ('य' इत्यस्य) लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं गुणः निषिध्यते । गुणाभावे इयङ्-आदेशः विधीयते ।]
→ लोलुव् + अ [ङकारस्य इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति ।]
→ लोलुव ।
मृजूँ (शुद्धौ, अदादिः, <{2.61}>)
→ मृज् + यङ् + अच् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इत्यनेन यङ् । ततः कर्त्रर्थे नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इति अच्-प्रत्ययः]
→ मजृ + अच् [यङोऽचि च 2.4.74 इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति । अन्तरङ्गत्वात् अयं लुक् द्वित्वकार्यात् पूर्वं विधीयते । ततः प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन लुप्त-प्रत्ययं निमित्तरूपेण स्वीकृत्य तन्निमित्तकम् द्वित्वं भवति ।]
→ मृज् मृज् अ [सन्यङोः 6.1.9 इत्यनेन अङ्गस्य एकाच्-अवयवस्य द्वित्वम् भवति ।]
→ मृ मृज् + अ [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः लुप्यते ।]
→ मर् मृज् + अ [उरत् 7.4.66 इति ऋकारस्य अकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ म मृज् + अ [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः लुप्यते ।]
→ म रीक् मृज् + अ [रीगृदुपधस्य च 7.4.90 इति अभ्यासस्य रीक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवः ।]
→ मरीमृज् + अ [ककारस्य इत्संज्ञा, लोपः । अत्र यङ्-प्रत्ययान्त-मरीमृज्य-शब्दस्य सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा भवति ।]
→ मरीमृज [अत्र अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य मृजेर्वृद्धिः 7.2.114 इत्यनेन मरीमृज्-इत्यस्य उपधा-ऋकारस्य गुणादेशः प्राप्नोति, परन्तु गुणादेशस्य प्राप्तिः वर्तते, परन्तु अयम् अच्-प्रत्ययः धातोः अंशस्य ('य' इत्यस्य) लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं वृद्धिः निषिध्यते ।]
1. लोपे इति किमर्थम् ? यदि धातोः कस्य अपि अंशस्य लोपः न भवति, तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न हि क्रियते । यथा,
2. धातोः इति किमर्थम् ? यदि अन्यपदार्थस्य लोपः भवति (न हि धात्वंशस्य) तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न क्रियते । यथा,
रिषँ (हिंसायाम्)
→ रिष् + विच् [अन्येभ्योऽपि दृश्यन्ते 3.2.75 इति विच्-प्रत्ययः]
→ रिष् + ० [चकारस्य इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, तस्यापि लोपः भवति । अपृक्तवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः क्रियते ।]
→ रेष् [विच्-प्रत्ययस्य लोपे कृते अपि तल्लक्षणः गुणः अवश्यं भवति, अतः सार्वधातुकार्धधातुकयोः 7.3.84 इति इकारस्य गुणादेशः विधीयते ।]
→ रेड् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम् ]
→ रेड् / रेट् [वाऽवसाने> 8.4.56 इति वैकल्पिकं चर्त्वम् ।]
3. आर्धधातुके इति किमर्थम् ? यदि धात्वंशस्य लोपः सार्वधातुकप्रत्ययम् निमित्तरूपेण स्वीकृत्य भवति, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा, भू-धातोः यङ्-प्रत्यये कृते, अग्रे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-इति सार्वधातुकप्रत्ययं निमित्तरूपेण स्वीकृत्य यङ्-प्रत्ययस्य लोपे कृते अपि अङ्गस्य इक्-वर्णस्य गुणः अवश्यम् भवति, यतः यङ्-प्रत्ययस्य लोपस्य निमित्तम् अत्र सार्वधातुकप्रत्ययः विद्यते, न हि आर्धधातुकप्रत्ययः । प्रक्रिया इयम् —
भू (सत्तायाम्, भ्वादिः, <{1.1}>)
→ भू + यङ् + लट् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इति यङ् । ततः सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञायां जातायाम्, वर्तमाने लट् 3.2.123 इति लट् ।]
→ भू + यङ् + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि.. इति तिबादेशः । अयम् यङ्लुकः अपेक्षया अन्तरङ्गः अस्ति अतः अयम् आदौ विधीयते ।]
→ भू + तिप् [यङोऽचि च 2.4.74 इत्यत्र 'बहुलम्' इति अनुवृत्तिरूपेण स्वीकृत्य अच्-प्रत्ययं विना अपि, तिप्-प्रत्ययं निमित्तरूपेण स्वीकृत्य यङ्-प्रत्ययस्य लुक् भवति । लुकि कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययनिमित्तकम् द्वित्वकार्यम् अवश्यम् भवति ।]
→ भू + भू + ति [सन्यङोः 6.1.9 इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् ।]
→ भो + भू + ति [गुणो यङ्लुकोः 7.4.82 इत्यनेन यङ्-लुकि इगन्तस्य अभ्यासस्य गुणः भवति ।]
→ भो + भू + शप् + ति [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः]
→ भोभू + ति [यङ्लुगन्ताम् अदादिगणत्वं स्वीक्रियते, अतः अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक् भवति ।]
→ भोभो + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति ऊकारस्य गुणः । तिप्-प्रत्ययं निमित्तरूपेण स्वीकृत्य यद्यपि यङ्-प्रत्ययस्य लुक् क्रियते, तथापि तिप्-प्रत्ययः सार्वधातुकः अस्ति, अतः तस्य विषये प्रकृतसूत्रं न हि प्रवर्तते । अतः यङ्लुकि कृते अपि अस्य प्रत्ययस्य आधारेण अङ्गस्य इक्-वर्णस्य गुणः अवश्यं भवति ।
→ बोभोति [अभ्यासे चर्च 8.4.54 इति अभ्यासस्य जश्त्वम् ।]
4. आर्धधातुके धातुलोपे इति किमर्थम् ? यदि धातोः अंशस्य लोपः अवश्यं भवति परन्तु सः गुणवृद्धिविधायकम् आर्धधातुकप्रत्ययं निमित्तरूपेण स्वीकृत्य न हि भवति, अपितु अन्यत् निमित्तं स्वीकृत्य विधीयते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः नैव भवति, अतः एतादृशस्य लोपस्य आधारेण आर्धधातुकप्रत्ययनिमित्तकः गुणः वृद्धिः वा नैव निषिध्यते । यथा,
क्नूयीँ (शब्दे, उन्दने च, भ्वादिः, <{1.558}>)
→ क्नूय् + णिच् + अनीयर् [हेतुमति च 3.1.26 इति प्रेरणार्थे णिच् । णिजन्तस्य सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा । ततः तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ क्नूय् + पुक् + इ + अनीय [अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36 इति पुगागमः । अयम् आद्यन्तौ टकितौ 1.1.46 इति अन्त्यावयवरूपेण विधीयते ।]
→ क्नू + प् + इ + अनीय [यकारस्य लोपो व्योर्वलि 6.1.66 इति लोपः भवति ।]
→ क्नो + प् + इ + अनीय [णिच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य पुगन्तस्य अङ्गस्य उपधावर्णस्य पुगन्तलघूपधस्य च 7.3.86 इति गुणः भवति । पूर्वं जातः यकारलोपः प्रत्ययनिमित्तकः नास्ति, अतः यकारलोपे कृते अपि प्रकृतसूत्रं न प्रवर्तते, अतः अत्र गुणः नैव निषिध्यते । ]
→ क्नोपनीय
5. इकः इति किमर्थम् ? प्रकृतसूत्रेण अङ्गस्य इक्-वर्णस्यैव गुणवृद्धी निषिध्येते, अन्यवर्णानाम् न । यथा,
रन्जँ (रागे, भ्वादिः, <{1.1154}>)
→ रन्ज् + घञ् [भावे 3.3.18 इति घञ्]
→ रन्ज् + अ [इत्संज्ञालोपः]
→ रन्ग् + अ [चजोः कु घिण्ण्यतोः 7.3.52 इति कुत्वम्]
→ रग् + अ [घञि च भावकरणयोः 6.4.27 इति उपधानकारलोपः]
→ राग् + अ [अत उपधायाः 7.2.116 इति उपधावृद्धिः ।इयं वृद्धिः प्रकृतसूत्रेण न बाध्यते, यतः इयम् इक्-वर्णस्य स्थाने नैव उच्यते ।
→ राग
<ऽअनेकान्ताः अनुबन्धाःऽ> इत्यनया परिभाषया धातौ विद्यमानाः अनुबन्धाः धात्ववयवरूपेण नैव स्वीक्रियन्ते । अपि च, तेषाम् लोपः अनिमित्तकः अस्ति, सः च प्रत्ययविधानात् पूर्वम् एव भवति । अतः आर्धधातुकप्रत्ययम् अस्य लोपस्य निमित्तरूपेण नहि स्वीकर्तुं शक्यते । अतः अनुबन्धलोपस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते ।
भाष्यकारेण प्रकृतसूत्रम् अनावश्यकम् उक्त्वा तस्य प्रत्याख्यानम् कृतम् अस्ति । तदर्थम् भाष्यकारः
लूञ् (छेदने, क्र्यादिः, <{9.16}>)
→ लू + यङ् + अच् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इत्यनेन यङ् । ततः कर्त्रर्थे नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इति अच्-प्रत्ययः]
→ लू + य् + अच् [यस्य हलः 6.4.49 इत्यत्र योगविभागं कृत्वा, 'यस्य' इत्यत्र अतो लोपः 6.4.48 इति सूत्रम् अनुवर्त्य यस्य अतः लोपः इति नूतनं सूत्रं सिद्ध्यति, येन यङ्-प्रत्ययस्य अकारस्य लोपः क्रियते । ]
→ लू + ० + अच् [यङोऽचि च 2.4.74 इति यङ्-प्रत्ययस्य अवशिष्टस्य अंशस्य अपि लोपः भवति ।]
→ लू + लू + अ [सन्यङोः 6.1.9 इति द्वित्वम्]
→ लो + लू + अ [गुणो यङ्लुकोः 7.4.82 इगन्तस्य अभ्यासस्य गुणः]
→ लो + ल् उवङ् + अ [ अत्र सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन लू-इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति, परन्तु यङ्-प्रत्यस्य लुप्तः अकारः स्थानिवद्भावेन विधीय अन्तिम-ऊकारम् उपधास्थाने प्रेषयति, येन अत्र सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन न हि कश्चन गुणः सम्भवति । गुणस्य अभावे अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ 6.4.77 इत्यनेन लू-इत्यस्य उवङ्-आदेशः भवति । उवङ्-आदेशार्थम् अपि स्थानिवद्भावेन बाधः भवति, परन्तु तन्निवारणार्थम् अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ 6.4.77 इत्यस्मिन् सूत्रे दीङो युडचि क्ङिति 6.4.63 इत्यस्मात् 'अचि' इति पदम् अनुवर्त्य अस्य सूत्रस्य — 'अजादि-प्रत्यये परे, अच्-प्रत्यये च परे उवङ्-आदेशः भवति' एतादृशः अर्थः क्रियते, येन विधानसामर्थ्यात् अत्र अवश्यम् उवङ्-आदेशः भवति ।]
→ लोलुव
अनेन प्रकारेण भाष्यकारेण अत्र विविधाः कॢप्तीः उक्त्वा, अन्ते प्रकृतसूत्रम् अनावश्यकम् प्रतिपाद्य तस्य प्रत्याख्यानम् कृतम् अस्ति । अस्मिन् सन्दर्भे अधिकम् पिपठिषवः भाष्यम् प्रदीपोद्योतम् च पश्येयुः ।
index: 1.1.4 sutra: न धातुलोप आर्धधातुके
'दुरीणो लोपश्च' दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति, धातोश्च लोपः । दुःखेन ईयतेउप्राप्यते दूरमित्यत्र यद्यपि कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः प्राप्त्यभावादेकदेशे धातुशब्दो वर्तत इत्याह - धात्वेकदेश इति । 'धातुलोप' इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्, गुणवृद्धिविशेषणम्, उभयविषेषणं वा-इति त्रयः कल्पाः । तत्र यदि लोपविशेषणम् - आर्द्धधातुकनिमिते धातुलोपे सति यत्किञ्चिद् निमिते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमिते नलोपे सति प्राप्नुवत आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति स्यादेव । न चेह सूत्रे 'इक' इत्यस्य रूपपरत्वे प्रमाणमस्ति । उतरसूत्रे तु प्रमाणं वक्ष्यामः । ननु 'पूर्वं धातुः साधनेन युज्यते' इत्यस्मिन् दर्शने प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः प्रतिषेधोऽप्यन्तरङ्गः, 'पूर्वं धातुरुपसर्गेण युज्यते' इति तु दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च 'असिद्धं बहिरङ्गमन्तरङ्गे' इति प्रतिषेधो न भविष्यति ? नैतदस्ति; ङाजानन्तर्ये' इति निषेधात् । अथ गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः स्यात् - यत्किञ्चन निमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति ; तदा प्रेद्धमित्यत्र दोषो न, गुणस्यातन्निमितत्वात्; किन्तु क्नोपयतीत्यत्र 'क्नूयी शब्दे' इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः स्याद् । अत उभयविशेषणम् - आर्द्धधातुकनिमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति । तत्र सकृच्छ्4%अतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमितत्वं न लभ्यते । ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि भिद् अ इ अ य इति स्थिते नित्यत्वात्पूर्वं णिलोपे कृते यकमपेक्ष्य प्रवृते? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः स्याद्, द्वयोरप्यार्द्धधातुकनिमितत्वादिति तत्पुरुषे सति सर्वथा दोषं दृष्ट्वाऽऽह - ऽतस्य लोपो यस्मिन्निऽति । अस्मिन्पक्षे धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति । एकार्द्धधातुकनिमितत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद् दोषः । ऽते न भवतऽ इति । अनेन गुणवृद्ध्योरयं निषेधः, न पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः, 'दीधीवेवीटाम्' इति चासम्बद्धं स्यादुपस्थाननिषेधे । ऽलोलुवऽ इत्यादि । लूपूभ्यां यङ्, द्विर्वचनम्, 'गुणो यङ्लुकोः' गुणे निषिद्धे उवङ् । ऽमरीमृज ऽइति । 'रीगृदुपधस्य च' । लोलूयादिभ्य इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङ्कारस्यातो लोपे कृते तस्या स्थानिवत्वादेव गुणवृद्धी न भविष्यतः, यथा - पापचक इति 'अत उपधायाः' इति वृद्धिः, न ह्यत्रानेन निषेधः सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते, 'यङेऽचि च ' इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् । योगविभागात्सिद्धम् - अतो लोपो भवत्यार्द्धधातुके, ततो 'यस्य' य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति । किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा बाधीति । तेन स्थानिवत्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुअवः, सुश्रुव इतीयणुवङवप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि, य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुअव इत्यत्रान्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव यङे लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टुअ अ अ इति स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः स्यादेव ; न अन्तरङ्गावियणुवङै भविष्यतः, अशिश्रियद् अदुद्रुवद् इति यथा । अतः स्थानिवत्वादेव सिद्धम्, नार्थोऽनेन ? उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयणुवङेः कृतयोः पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः क्रियेत, जङ्गम इत्यत्र 'गमहन्' इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र 'ऋदृशोः' इति गुणः स्याद्; देद्य इत्यत्र 'दीङे युडचि' इति युट् स्यात्; सनीस्रंसः, दनीध्वंस इत्यत्र 'अनिदिताम्' इत्युपधालोपः स्यात्; यायावर इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य स्थानिवत्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति सूत्रमपि कर्तव्यम् ॥ ऽलूञ् लवितेऽति । प्रागेव धातुसंज्ञाया भवन्ननुबन्धलोपो धातुलोपो न भवति । ऽरेडसीऽति । 'रुष रिष हिंसायाम्' । 'अन्येभ्योऽपि दृश्यन्ते' इति विच्, वेरपृक्तस्य लोपः - न धातुलोपो भवति । नन्वसत्यपि धातुग्रहणे लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमितिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । ऽरोरवीतीऽति । 'रु शब्दे' यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमितिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्; सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम् - 'तुर्वी थुर्वी धुर्वी हिंसार्थाः', मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छरवोर्लोपस्य गुणस्य चैकनिमितत्वान्निषेधः स्यादेव । ऽइक इत्येवेऽति । इक इत्यस्यानुवृत्तिं प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति 'भञ्जेश्च चिणि', 'घञि च भावकरणयोः' इत्युपधालोपः ॥ प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः । हरदतहरिः स्वैरं विहरन् केन वार्यते ॥