6-1-4 पूर्वः अभ्यासः एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य
index: 6.1.4 sutra: पूर्वोऽभ्यासः
पूर्वः अभ्यासः
index: 6.1.4 sutra: पूर्वोऽभ्यासः
अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, द्वयोः यः 'पूर्वः' (प्रथमः), तस्य 'अभ्यास' इति नाम दीयते ।
index: 6.1.4 sutra: पूर्वोऽभ्यासः
When a repetion is done, the first entity out of the two is called अभ्यास.
index: 6.1.4 sutra: पूर्वोऽभ्यासः
द्वे इति प्रथमन्तं यदनुवर्तते तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते तयोर्यः पूर्वोऽवयवः सोऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास् तु अत्र लोपोऽभ्यासस्य 7.4.58 इत्येवमादयः।
index: 6.1.4 sutra: पूर्वोऽभ्यासः
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥
index: 6.1.4 sutra: पूर्वोऽभ्यासः
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्॥
index: 6.1.4 sutra: पूर्वोऽभ्यासः
यदा शब्दस्य (तस्य कस्यचन अवयवस्य वा) द्वित्वम् क्रियते, तर्हि द्वयोः यः प्रथमः, तस्य 'अभ्यास' संज्ञा भवति ।
यथा,
'पच्' धातोः द्वित्वे कृते 'पच् पच्' इति स्थिते यः प्रथमः 'पच्', तस्य 'अभ्यास' संज्ञा भवति ।
'जागृ' धातोः द्वित्वे कृते 'जाग् जागृ' इति स्थिते यः प्रथमः जाग् ', तस्य 'अभ्यास' संज्ञा भवति ।
'अर्चि' धातोः द्वित्वे कृते 'अर्चि चि' इति स्थिते यः प्रथमः 'र्चि' तस्य अभ्याससंज्ञा भवति ।
'अभ्यास' संज्ञायाः प्रयोगः लिटि धातोरनभ्यासस्य 6.1.8, तुजादीनां दीर्घोऽभ्यासस्य 6.1.7 एतादृशेषु सूत्रेषु कृतः अस्ति ।
index: 6.1.4 sutra: पूर्वोऽभ्यासः
पूर्वोऽभ्यासः - पूर्वः । अत्रेति ।एकाचो द्वे प्रथमस्ये॑ति षाष्ठद्वित्वप्रकरम इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः । कस्य पूर्व इत्याकाङ्क्षायां 'द्वे' इत्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । तदाह — ये द्वे विहिते तयोरिति ।
index: 6.1.4 sutra: पूर्वोऽभ्यासः
अर्थादिति। सामर्थ्यात्पूर्वशब्दोऽयमवयववचनः, अवयवश्चावयविनो भवति, स चेह कश्चिन्न निर्द्दिष्टः, अतोऽवश्यम्'द्वे' इति अत्रानुवर्तनीयम्। न वानुवृतमपि प्रथमान्तमेवावस्थिमवयव्यपेक्षां पूरयितुमलमित्येतत्सामर्थ्यम्। अस्मिन्प्रकरण इति। अनेन'सर्वस्य द्वे' इत्यत्र प्रकरणे इयं संज्ञा न भवति, तेन तत्र हलादिशेषाद्यभावः। यद्येवम्,'द्यौतिगमिजुहोत्यादीनां द्वे' इत्यत्र न प्राप्नोति? कर्तव्योऽत्र यत्नः। तयोः पूर्वोऽवयव इति। अवयववाचिभिर्दिक्शब्दैर्योगे पञ्चमी न भवति;'तस्य प्रमाम्रेडितम्' इति लिङ्गात्। पपाचेत्यादौ'हलादिः शेषः' ,'सन्यतः' ,'दीर्घो' कितःऽ,'कुहोश्चुः' , ठभ्यासे चर्चऽ,'सन्वल्लघुनि' ,'दीर्घो लघोः' इत्यादीनि यथायोगमब्यासकार्याणि ॥