अन्येभ्योऽपि दृश्यन्ते

3-2-75 अन्येभ्यः अपि दृश्यन्ते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विच् छन्दसि

Kashika

Up

index: 3.2.75 sutra: अन्येभ्योऽपि दृश्यन्ते


छन्दसि इति निवृत्तम्। अन्येभ्योऽपि धातुभ्योऽनाकारान्तेभ्यो मनिन् क्वनिप् वनिपित्येते प्रत्यया दृश्यन्ते, विच् च। सुशर्मा। क्वनिप् प्रातरित्वा। प्रातरित्वानौ। वनिप् विजावाग्ने। अग्रेगावा। विच् खल्वपि रेडसि। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। निरुपपदादपि भवति। धीवा। पीवा। दृशिग्रहणं प्रयोगानुसरणार्थम्।

Siddhanta Kaumudi

Up

index: 3.2.75 sutra: अन्येभ्योऽपि दृश्यन्ते


छन्दसीति निवृत्तम् । मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.75 sutra: अन्येभ्योऽपि दृश्यन्ते


मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

Balamanorama

Up

index: 3.2.75 sutra: अन्येभ्योऽपि दृश्यन्ते


अन्येभ्योऽपि दृश्यन्ते - अन्येभ्योऽपि दृस्यन्ते । 'विजुपे छन्दसि'आतोमिन्क्वनिब्वनिपश्चे॑त्यधिकारे इदं इत्, इकार उच्चारणार्थः । विचि चकार इत् इकार उच्चारणार्थः ।

Padamanjari

Up

index: 3.2.75 sutra: अन्येभ्योऽपि दृश्यन्ते


अन्येभ्योऽपि द्दश्यते॥ अपिशब्दः सर्वविधिव्यभिचारार्थ इति। विधीयतेऽनेनेति विधिःऊपाधिः। सर्वोपाधिव्यभिचारार्थ इति युक्तः पाठः। द्दशिग्रहणं प्रयोगानुसरणार्थमिति।'यथा प्रयोगे द्दश्यन्ते तथैव भवन्ति' इति वचनव्यक्त्याश्रयेणेति भावः॥