वाऽवसाने

8-4-56 वा अवसाने पूर्वत्र असिद्धम् संहितायाम् झलां चर्

Sampurna sutra

Up

index: 8.4.56 sutra: वाऽवसाने


झलां चर् अवसाने वा

Neelesh Sanskrit Brief

Up

index: 8.4.56 sutra: वाऽवसाने


अवसाने परे झल्-वर्णस्य विकल्पेन चर्-वर्णादेशः भवति ।

Neelesh English Brief

Up

index: 8.4.56 sutra: वाऽवसाने


A झल् letter is optionally converted to a corresponding चर् -letter when it is not followed by any other letter.

Kashika

Up

index: 8.4.56 sutra: वाऽवसाने


झलां चरिति वर्तते। अवसाने वर्तमानानां झलां वा चरादेशो भवति। वाक्, वाग्। त्वक्, त्वग्। श्वलिट्, श्वलिड्। त्रिष्टुप्, त्रिष्टुब्।

Siddhanta Kaumudi

Up

index: 8.4.56 sutra: वाऽवसाने


अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चे <{SK121}>ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरम्भ्यते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.56 sutra: वाऽवसाने


अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥

Neelesh Sanskrit Detailed

Up

index: 8.4.56 sutra: वाऽवसाने


झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः ।

चर् = वर्गप्रथमाः + श् + ष् + स् । आहत्य 8 वर्णाः ।

यदि झल्-वर्णात् परः अवसानम् (= विरामः / वर्णानाम् अभावः) विद्यते, तर्हि प्रकृतसूत्रेण झल्-वर्णस्य विकल्पेन अन्तरतमः चर्-वर्णादेशः भवति ।

वस्तुतस्तु पदान्त-झल्-वर्णस्य झलां जशोऽन्ते 8.2.39 इत्यनेन आदौ जश्त्वम् भवति । अतः प्रकृतसूत्रेण केवलम् जश्-वर्णस्य एव चर्त्वम् सम्भवति ।क्रमेण उदाहरणानि एतानि —

1. पदान्तगकारस्य अवसाने परे वैकल्पिकः ककारः

वाच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ वाच् + स् [इत्संज्ञालोप;]

→ वाच् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ वाक् [चोः कुः 8.2.30 इति पदान्तचकारस्य कुत्वे ककारः]

→ वाग् [झलां जशोऽन्ते 8.2.39 इति पदान्तककारस्य जश्त्वे गकारः]

→ वाक्, वाग् [वाऽवसाने 8.4.56 इति पदान्तगकारस्य पाक्षिके चर्त्वे ककारः]

2. पदान्तजकारस्य विषये इदं सूत्रं नैव प्रवर्तते, यतः चोः कुः 8.2.30 इत्यनेन पदान्तजकारस्य गकारादेशः एव विधीयते ।

3. पदान्तडकारस्य अवसाने परे वैकल्पिकः टकारः

सम्राज् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ सम्राज् + स् [इत्संज्ञालोप;]

→ सम्राज् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ सम्राष् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति जकारस्य षकारादेशः]

→ सम्राड् [झलां जशोऽन्ते 8.2.39 इति पदान्तषकारस्य जश्त्वे डकारः]

→ सम्राट् , सम्राड् वाऽवसाने 8.4.56 इति पदान्तडकारस्य पाक्षिके चर्त्वे टकारः]

4. पदान्तदकारस्य अवसाने परे वैकल्पिकः तकारः

मरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ मरुत् + स् [इत्संज्ञालोप;]

→ मरुत् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ मरुद् [झलां जशोऽन्ते 8.2.39 इति पदान्ततकारस्य जश्त्वे दकारः]

→ मरुत्, मरुद् [वाऽवसाने 8.4.56 इति पदान्तदकारस्य पाक्षिके चर्त्वे तकारः]

5. पदान्तबकारस्य अवसाने परे वैकल्पिकः पकारः

ककुभ् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ ककुभ् + स् [इत्संज्ञालोप;]

→ ककुभ् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]

→ ककुब् [झलां जशोऽन्ते 8.2.39 इति पदान्तभकारस्य जश्त्वे बकारः]

→ ककुप्, ककुब् [वाऽवसाने 8.4.56 इति पदान्तबकारस्य पाक्षिके चर्त्वे पकारः]

Balamanorama

Up

index: 8.4.56 sutra: वाऽवसाने


वाऽवसाने - वाऽवसानेझलां जश्झशी॑त्यतोझला॑मितिअभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — अवसान इति । द्वित्वे रूपेति । तकारदकारयोरनचि चेति द्वित्वे, तदभावे च रूपचतुष्टयमित्यर्थः । तत्र चर्त्वपक्षे द्वतकारमेकतकारं च रूपम् । जश्त्वपक्षे द्विदकारं एकदकारं च । रामाभ्याम् । रामेभ्य इति । चतुर्थीवत्प्रक्रिया सुगमिति भावः । अथ षष्ठीविभक्तिः । ङसो ङकारस्य 'लशक्लतद्धित' इति इत्त्वं, लोपः । ङकारोच्चारणं तुङिति ह्रस्वश्चे॑त्याद्यर्थम् ।टाङसिङसा॑मिति स्यादेशं सिद्धवत्कृत्याह — रामस्येति । नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्यखरि चे॑ति चर्त्वेन दन्तस्थानतो ।ञन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह — सस्य द्वित्वेति । स एवेति । सकार एवेत्यर्थः ।एव॑कारव्यावर्त्त्यमाह — नतु तकार इति । ननु दन्तस्थानतः आआसाघोषविवारात्मकबाह्रप्रयत्नश्चान्तर्यं तकारे ।ञप्यविशिष्टमित्यत आह — अल्पप्राणतयेति । सकारः स्थानी महाप्राणः । तकारस्तु अल्पप्राणः । अतो बाह्रप्रयत्नभेदात्तकारो न भवति । इदमुपलक्षणम्, आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो भवतीति द्रष्टव्यम् । अत एवेति । 'वस निवासे' इत्यदिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते यदि तु त्र खरि चेति सकारस्य तकारः स्यात्तर्हि तद्विधानमनर्थकं स्यादित्यर्थः ।

Padamanjari

Up

index: 8.4.56 sutra: वाऽवसाने


'झलां जशो' न्तेऽ इति नित्ये जश्त्वे प्राप्ते चर्त्वं विधीयते, वावचनात् पक्षे सोऽपि भवति ॥