रीगृदुपधस्य च

7-4-90 रीक् ऋदुपधस्य च अभ्यासस्य यङ्लुकोः

Kashika

Up

index: 7.4.90 sutra: रीगृदुपधस्य च


ऋदुपधस्य अङ्गस्य योऽभ्यासः तस्य रीगागमो भवति यङ्यङ्लुकोः परतः। वरीवृत्यते। वरीवृतीति। वरीवृध्यते। वरीवृधीति। नरीनृत्यते। नरीनृतीति। रीगृत्वत इति वक्तव्यम्। इह अपि यथा स्यात्, वरीवृश्च्यते। वरीवृश्चीति। परीपृच्छ्यते। परीपृच्छीति।

Siddhanta Kaumudi

Up

index: 7.4.90 sutra: रीगृदुपधस्य च


ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीकॢप्यते ।<!रीगृत्वत इति वक्तव्यम् !> (वार्तिकम्) ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.90 sutra: रीगृदुपधस्य च


ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते। वरीवृताञ्चक्रे। वरीवर्तिता॥

Padamanjari

Up

index: 7.4.90 sutra: रीगृदुपधस्य च


ऋत्वत इति । येङ् पिरतो य ऋकारवान् तस्यैव ग्रहणम्, न तूपदेशे ऋत्वतः । तेन परीपृच्छयत इत्यादौ सम्प्रसारणे कृतेऽपि भवति ॥