ङिच्च

1-1-53 ङित् च आदेशे षष्ठी स्थाने अलः अन्त्यस्य

Sampurna sutra

Up

index: 1.1.53 sutra: ङिच्च


ङित् अन्त्यस्य अलः

Neelesh Sanskrit Brief

Up

index: 1.1.53 sutra: ङिच्च


'ङित्' आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते ।

Neelesh English Brief

Up

index: 1.1.53 sutra: ङिच्च


A ङित्-आदेश happens to the last letter of the स्थानी.

Kashika

Up

index: 1.1.53 sutra: ङिच्च


ङित् च य आदेशः सोऽनेकालपि अलोऽन्त्यस्य स्थाने भवति । आनङृतो द्वन्वे 6.3.25 - होतापोतारौ, मातापितरौ । तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात् सर्वादेशः तातङ् भवति - जीवताद् भवान्, जीवतात् त्वम् ॥

Siddhanta Kaumudi

Up

index: 1.1.53 sutra: ङिच्च


अयमप्यन्त्यस्यैव स्यात् । सर्वस्य <{SK45}> इत्यस्यापवादः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.53 sutra: ङिच्च


ङिदनेकालप्यन्त्यस्यैव स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.53 sutra: ङिच्च


एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यस्मिन् आदेशे ङकारः इत्संज्ञकः अस्ति, सः आदेशः स्थानिनः केवलम् अन्तिमवर्णस्य स्थाने एव भवति इति अस्य सूत्रस्य आशयः । अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन सम्पूर्ण-स्थानिनः विषये आदेशे प्राप्ते, तद्बाधित्वा केवलम् अन्तिमवर्णस्यैव स्थाने आदेशविधानार्थम् इदं सूत्रम् निर्मितम् अस्ति । कानिचन उदाहरणानि एतानि —

  1. अनङ् सौ 7.1.93 अनेन सूत्रेण सखि-शब्दस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । अयम् आदेशः ङित्-अस्ति, अतः ङिच्च इत्यनेन केवलं स्थानिनः अन्तिमर्वणस्य स्थाने एव अयं आदेशः भवति । प्रक्रिया इयम् —

सखि + सुँ [प्रथमैकवचनस्य प्रत्ययः]

→ सख् अन् सुँ [ अनङ् सौ 7.1.93 इति सखि-शब्दस्य अनङ्-आदेशः । ङिच्च 1.1.53 इति अन्त्यादेशः । अतः अयम् सखि-शब्दस्य अन्तिम-इकारस्य स्थाने भवति । ]

→ सखान्स् [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः ]

→ सखान् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

→ सखा [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नलोपः]

  1. आनङ् ऋतो द्वन्द्वे 6.3.25 इति सूत्रेण केषुचन द्वन्द्वसमासेषु पूर्वपदस्य आनङ्-आदेशः भवति । अयम् अपि ङित्त्वात् अन्त्यस्य स्थाने विधीयते । यथा, 'माता च पिता च' इत्यस्मिन् द्वन्द्वसमासे 'होतृ' इति पूर्वपदस्य आनङ्-आदेशे कृते 'मातापितरौ' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —

माता च पिता च [चार्थे द्वन्द्वः 2.2.29 इति द्वन्द्वसमासः]

→ मातृ सुँ पितृ सुँ [अलौकिकविग्रहः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा]

→ मातृ पितृ औ [सुपो धातुप्रातिपदिकयोः 2.4.71 इति विभक्तिप्रत्यययोः लुक् । ततः द्विवचनस्य निर्देशार्थम् औ-प्रत्ययः ।]

→ मात् आनङ् पितृ औ [आनङ् ऋतो द्वन्द्वे 6.3.25 इति मातृ-शब्दस्य आनङ्-आदेशः । ङिच्च 1.1.53 इति अन्त्यादेशः]

→ मात् आन् पितृ औ [ङकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । नकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]

→ मातान् पितर् ओ [ऋतो ङिसर्वनामस्थानयोः 7.3.110 इति ऋकारस्य सर्वनामस्थानसंज्ञके औ-प्रत्यये परे गुणादेशः । उरण् रपरः 1.1.51 इति रपरः]

→ मातापितरौ [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारस्य लोपः]

  1. जायायाः निङ् 5.4.134 इत्यनेन बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य 'जाया'शब्दस्य निङ्-आदेशः भवति । ङित्त्वात् अयम् अन्त्यस्य स्थाने एव विधीयते । प्रक्रिया इयम् —

वृद्धा जाया अस्य इति [अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिसमासः]

→ वृद्धा + जाया [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]

→ वृद्ध + जाया [स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् ... 6.3.34 इति पुंवद्भावः]

→ वृद्ध + जाय् निङ् [जायायाः निङ् 5.4.134 इत्यनेन जाया-शब्दस्य निङ्-आदेशः । ङिच्च 1.1.53 इति अयम् अन्त्यादेशः, अतः अयं यकारोत्तस्य आकारस्य स्थाने भवति ।]

→ वृद्ध + जाय् नि [ङकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→‌वृद्धजानि [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

तातङ्-आदेशस्य विषये अस्य सूत्रस्य अप्राप्तिः

लोटलकारस्य प्रथमपुरुषैकवचनस्य 'तु'-प्रत्ययस्य तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् 7.1.35 इत्यनेन विकल्पेन तातङ्-आदेशः भवति । अस्मिन् आदेशे विद्यमानः ङकारः गुणवृद्धिनिषेधकार्यार्थम् स्थापितः अस्ति, न हि अन्त्यादेशकार्यार्थम् । अतः तातङ्-आदेशः अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन सम्पूर्णस्य तु-प्रत्ययस्य स्थाने एव भवति ।यथा, 'पठतात्' इति शब्दस्य प्रक्रिया इयम् —

पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)

→‌ पठ् + लोट् [आशिषि लिङ्लोटौ 3.3.173 इत्यनेन आशिषि अर्थे लोट्लकारस्य विधानम् ।]

→ पठ् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]

→ पठ् + शप् + तिप् [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः]

→ पठ् + अ + तु [एरुः 3.4.86 इति उकारादेशः]

→ पठ् + अ + तातङ् [तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् 7.1.35 इति तु-प्रत्ययस्य तातङ्-आदेशः । अयं अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन सर्वादेशरूपेण विधीयते ।]

→ पठतात् [ङकारस्य इत्संज्ञा, लोपः । तकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]

→ पठ् +

Balamanorama

Up

index: 1.1.53 sutra: ङिच्च


ङिच्च - ङिच्च । ङकार इद्यस्य स-ङित् ।अलोऽन्त्यस्ये॑त्यनुवर्तते । तदाह — अयमपीति । ङिदमपीत्यर्थः । अवङ् तावङ् अनङित्यादिरादेश उदाहरणम् ।नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-सर्वस्येति ।अनेकाल् शित् सर्वस्ये॑ति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः । अपोद्यते बाध्यते अनेनेति अपवादः । बाहुलकः करणे घञ् । येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्ते इति भावे क्तः ।येने॑ति कर्तरि तृतीया । द्वौ नञावावश्यकत्वं बोधयतः । यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिस्तस्याऽवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः । अयं च न्यायसिद्धः । अवङादयो हि ङित आदेशाः सर्वेऽनेकाल एव । तेषु चानेकाल्विशेषेषु विधीयमानेन ङितामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तमनेकाल्सामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वात्, निरवकाशत्वाच्च । विशेषशास्त्र हि विशेषेषु झटिति प्रवर्तते, विशेषाणां स्वशब्देनोपात्तत्वात् । सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः । अतो विशेषशास्त्रं प्रबलम् । उक्तं च भट्टवार्तिकेअवश्यमेव सामान्यं विशेषं प्रति गच्छति । गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम्॥॑ इति । किं च यदि ङिच्चेति शास्त्रमनेक#आल्विशेषेषु ङित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् ।अनेकाल्शित्सर्वस्ये॑त्यस्य तु ङित्सु अप्रवृत्तावपि नानर्थक्यम्, तस्थस्थमिपां तान्तंताऽमः॑अस्तेर्भू॑रित्यादिष्वनेकाल्षु अङित्सु तस्य सावकाशत्वात् । अतो विशेषशास्त्रं प्रबलमिति ।

Padamanjari

Up

index: 1.1.53 sutra: ङिच्च


होतापोताराविति । 'ऋतो ङिसर्वानामस्थानोयः'इति गुणः । 'अप्तृन्' इत्यादिना दीर्घः । मातापितराविति । 'पितामात्रा' इत्येकशेषाभावपक्षेऽभ्यर्हितत्वान्मातुः पूर्वनिपातः; 'पितुर्दशगुणं माता गौरवेणातिरिच्यते'। अथ तातङ्न्त्यस्य कस्मान्न भवति ? तत्राह - तातङीत्यादि । अनन्यार्थङ्त्वेष्विनङदिषु चरितार्थमेतद् गुणवृद्धिप्रतिषेधार्थतया चरितार्थङ्त्वे तातीङ् परेण 'अनेकाल्शित्सर्वस्य' इत्यनेन बाध्यत इत्यर्थः । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेधः, अतुल्यकक्षत्वात्, न चान्तरेण सर्वादेशतां गुणवृद्धिप्रतिषेधार्थत्वस्योन्मेष एति चरितार्थत्वमपि ङ्त्विस्य चिन्त्यम् ? न ब्रूमो गुणवृद्धिप्रतिषेधार्थस्य निश्चितत्वाद् दुर्बलं ङ्त्विमिति; कि तु सर्वादेशेऽपि तातङ् गुणिवृद्धिप्रतिषेधः प्रयोजनं सम्भाव्यते । तावता च कियानपि विलम्बो भवति । अनङदिषु सर्वादेशत्वे न किञ्चिन् ङ्त्विस्य प्रयोजनमिति सर्वादेशार्थतासम्भावनापि नास्तीति । तेष्वेव सहसा प्रवर्तते । ततश्च त्रिप्रतिषेधोपपतिः । अथ वा - 'एरुः' इत्यस्यानन्तरम् 'तुह्यएस्तातङशिषि' इति वक्तव्यम्, एरित्येव । एवं वक्तव्ये ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमेवेति निश्चितमिति विप्रतिषेधोपपतिस्तदाह - तातङ् इङ्त्किरणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेश इति । अथ वा - यथोपदर्शितं गुणवृद्धिप्रतिषेधार्थत्वं सर्वादेशतामन्तरेण नोपपद्यत इति अन्तरेणैव विप्रतिषेधं सर्वादेशस्तातङ् भवति ॥