1-1-3 इकः गुणवृद्धी वृद्धिः गुणः
index: 1.1.3 sutra: इको गुणवृद्धी
गुणः, वृद्धिः (इत्येताभ्यां निर्दिष्टौ) गुण-वृद्धी इकः
index: 1.1.3 sutra: इको गुणवृद्धी
यत्र 'गुण'शब्देन गुणादेशः निर्दिश्यते उत 'वृद्धि'शब्देन वृद्ध्यादेशः निर्दिश्यते, तत्र सः आदेशः इक्-वर्णस्य स्थाने भवति ।
index: 1.1.3 sutra: इको गुणवृद्धी
If the words गुण or वृद्धि are used to denote the operation of गुणादेश or वृद्धि-आदेश without specifying where such an आदेश happens, then this आदेश should be done in place of the 'इक्' letter.
index: 1.1.3 sutra: इको गुणवृद्धी
परिभाषेयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने वेदितव्यौ । वक्ष्यति - सार्वधातुकार्द्धधातुकयोः 7.3.84 अङ्गस्य गुण - इति । स इक एव स्थाने वेदितव्यः - तरति, नयति, भवति । वृद्धिः खल्वपि - अकार्षीत्, अहार्षीत्, अचैषीत्, अनैषीत्, अलावीत्, अस्तावीत् । गुणवृद्धी यत्र स्वसंज्ञया विधीयेते, तत्र इकः इत्येतदुपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । मिदिमृजिपुगन्तलघू्पधर्च्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेनेग् विशेष्यते । जुसि सार्वधातुकादिगुणेषु इकाङ्गं विशेष्यते । मेद्यति, अबिभयुः । इक इति किम् ? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् - यानम्, ग्लायति, उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम्, इह मा भूत् - द्यौः, पन्थाः, सः, इमम् इति ॥
index: 1.1.3 sutra: इको गुणवृद्धी
॥ अथ परिभाषाप्रकरणम् ॥
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
index: 1.1.3 sutra: इको गुणवृद्धी
यत्र
ञिमिदाँ (स्नेहने, दिवादिः, <{4.158}>)
→ मिद् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ मिद् + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि... 3.4.78 इति तिप्-प्रत्ययः]
→ मिद् + श्यन् + ति [दिवादिभ्यः श्यन् 3.1.69 इति श्यन्]
→ मेद् + य + ति [शित्-प्रत्यये परे मिदेर्गुणः 7.3.82 इति मिद्-धातोः अङ्गस्य गुणः । अत्र इको गुणवृद्धी 1.1.3 इत्यनेन 'इकः' इति पदम् उपस्थाप्यते, अतः अत्र 'इक् वर्णस्य स्थाने' गुणः भवति । इत्युक्ते इकारस्य स्थाने उच्चारणस्थानसाधर्म्यात् एकारः आदेशरूपेण विधीयते ।]
→ मेद्यति ।
मृजूँ (शुद्धौ, अदादिः, <{2.61}>)
→ मृज् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ मार्ज् + अनीयर् [मृजेर्वृद्धिः 7.2.114 इति मृज्-धातोः अङ्गस्य वृद्धिः भवति । अत्र इको गुणवृद्धी 1.1.3 इत्यनेन 'इकः' इति पदम् उपस्थाप्यते, अतः अत्र 'इक् वर्णस्य स्थाने' वृद्धिः भवति । इत्युक्ते ऋकारस्य स्थाने उच्चारणस्थानसाधर्म्यात् रपरः आकारः आदेशरूपेण विधीयते ।]
→ मार्जनीय
1. 'इकः' इति किमर्थम् ?
यत्र अङ्गे इक्-वर्णः न विद्यते, तत्र प्रक्रियायाम् गुणः / वृद्धिः सम्भवति चेद् अपि इक्-वर्णस्य अभावात् तादृशं कार्यं नैव सम्भवति । यथा,
या (प्रापणे, अदादिः, <{2.44}>)
→ या + अनीयर् [तव्यत्तव्यानीयरः इति अनीयर्-प्रत्ययः]
→ यानीय [अत्र आर्धधातुकप्रत्यये परे सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य अन्तिमवर्णस्य (आकारस्य) गुणः प्राप्नोति । परन्तु अत्र प्रकृतपरिभाषया 'इकः' इति पदम् अपि उपतिष्ठते । अस्यां स्थितौ अतः अत्र गुणादेशः नैव सम्भवति, यतः आकारः इक-प्रत्याहारे न अन्तर्भवति । अतः अत्र अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घं कृत्वा एव रूपसिद्धिः भवति ।]
2. 'गुणशब्देन' / 'वृद्धिशब्देन' इति किमर्थम् ?
यत्र केवलम् गुणसंज्ञकः वृद्धिसंज्ञकः वा वर्णः आदेशरूपेण विधीयते, परन्तु 'गुणः भवति' अथवा 'वृद्धिः भवति' इति निर्दिष्टं नास्ति, तत्र इयम् परिभाषा न हि प्रयुज्यते, अतः तत्र तादृशः आदेशः इक्-भिन्नवर्णस्य अपि भवति । यथा, दिव औत् 7.1.84 इति सूत्रेण
दिव् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ दिऔ + स् [दिव औत् 7.1.84 इति औकारादेशः । अलोऽन्त्यस्य 1.1.52 इति अयम् अन्तिमवर्णस्य स्थाने भवति, अतः अत्र वकारस्य स्थाने औकारः विधीयते ।]
→ द्यौस् [इको यणचि 6.1.77 इति यणादेशः]
→ द्यौः [ससजुषो रुँः 8.2.66 इति रुँत्वम् ]
इदं सूत्रम् परिभाषासूत्रम् अस्ति । <ऽअनियमे नियमकारिणी परिभाषाऽ> इति व्याख्यया परिभाषासूत्रस्य तदा एव प्रयोगः भवति यदा कुत्रचित् अनियमः / सन्देहः जायते । इत्युक्ते, 'कस्य वर्णस्य गुणः वृद्धिः वा स्यात्' — इत्यस्मिन् विषये सन्देहः यदा उपपद्यते, तदा एव प्रकृतसूत्रस्य प्रयोगः करणीयः । यत्र एतादृशः सन्देहः न भवति, इत्युक्ते यत्र स्थानिनः स्पष्टरूपेण निर्देशः कृतः अस्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न हि भवति । यथा —
1) अचो ञ्णिति 7.2.115 इति सूत्रेण
गो + सुँ [गो-शब्दात् प्रथमैकवचनस्य सुँ-प्रत्ययः । गोतो णित् 7.1.90 इति सूत्रेण अयं सुँ-प्रत्ययः णिद्वत् कार्यं करोति ।]
→ गौ + स् [णित्-प्रत्यये परे अचो ञ्णिति 87.2.115 इत्यनेन अजन्तस्य अङ्गस्य अन्तिम-अच्-वर्णस्य वृद्धिः विधीयते । अत्र सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यं नैव स्वीक्रियते, अपि तु ओकारस्य वृद्धिं कृत्वा तस्य स्थाने औकारः विधीयते]
→ गौः [ससजुषो रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
2) अत उपधायाः 7.2.116 इति सूत्रेण अङ्गस्य उपधा-
पठ् + ण्यत् [ऋहलोर्ण्यत् 3.1.124 इति ण्यत्-प्रत्ययः]
→ पाठ् + य [अत उपधायाः 7.2.116 इति उपधावृद्धिः । अकारस्य वृद्धिः आकारः]
→ पाठ्य
आद्गुणः 6.1.87 इत्यनेन सूत्रेण अवर्णस्य अच्-वर्णे परे गुण-एकादेशः विधीयते । अत्र सूत्रे 'आत्' तथा च (अनुवृत्तिरूपेण) 'अचि' इति स्थानिनिर्देशः कृतः अस्ति, अतः कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् अत्र नैव आवश्यकम् वर्तते । अतएव
वृद्धिरेचि 6.1.88 इत्यनेन सूत्रेण अवर्णस्य एच्-वर्णे परे वृद्धि-एकादेशः विधीयते । अत्र सूत्रे 'एचि' तथा च (अनुवृत्तिरूपेण) 'आत्' इति स्थानिनिर्देशः कृतः अस्ति, अतः कस्य अपि सन्देहस्य अभावात् प्रकृतपरिभाषायाः साहाय्यम् अत्र नैव आवश्यकम् वर्तते । अतएव
प्रकृतसूत्रात् अनन्तरम् विद्यमानैः त्रिभिः सूत्रैः प्रकृतसूत्रस्य निषेधः उच्यते —
न धातुलोप आर्धधातुके 1.1.4 — आर्धधातुकप्रत्ययस्य कारणेन धातोः कश्चन अंशः लुप्यते चेत् अवशिष्टस्य अंशस्य इक्-वर्णस्य गुणः/वृद्धिः न भवति ।
क्ङिति च 1.1.5 — कित्/गित्/ङित्-प्रत्ययः निमित्तरूपेण प्रयुज्यते चेत् धातोः अङ्गस्य इक्-वर्णस्य प्राप्तः गुणः/वृद्धिः न भवति ।
दीधीवेवीटाम् 1.1.6 — दीधीङ् तथा वेवीङ् एतयोः धात्वोः विद्यमानस्य इक्-वर्णस्य गुणः/वृद्धिः न भवति ।
एतेषाम् उदाहरणानि तत्तत्स्थले एव द्रष्टव्यानि ।
index: 1.1.3 sutra: इको गुणवृद्धी
इको गुणवृद्धी - इको गुणवृद्धि । 'इक' इति षष्टन्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ ।इकस्शब्द इत्यर्थः । 'उपतिष्ठते' इति शेषः । 'वृद्धिरादैच्' 'अदेङ्गुणः' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इतिशब्दोऽध्याहार्यः ।यत्र विधीयते तत्रे॑त्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठन्तं पदमुपतिष्ठत इति योजना । तदाह — गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः ।उपाद्देवपूचासङ्गतिकरणे॑त्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः ।सार्वधातुकार्धधातुकयोः॑, मिदेर्गुणः॑ इत्याद्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति । 'यत्र विधीयेते' इत्युक्त्यावृद्धिर्यस्याचा॑मित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषामनुपस्थितेः । 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् ।
index: 1.1.3 sutra: इको गुणवृद्धी
ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि 'इको गुणवृद्धी न धातुलोपः' इति संयुज्यैव निर्दिशेत् । नापि विधिः, 'इकः स्थाने गुणवृद्धी भवतः' इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । 'अदेङ् गुणः' इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् 'इयम्' इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-'येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते' इत्याह, स वाच्यः-'असिद्धं परिभाषात्वं कथमनूद्यते' इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः' इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा 'अणौ यत्कर्म णौ चेत्स कर्ता' इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ प्रयोजनं यस्याः सा तथोक्ता । 'द्वन्द्वे घि' इत वृइद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;'धर्मादिषु उभयम्' इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि । किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति; यथा 'एच इग्घ्रस्वादेशे' ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति 'सार्वधातुकार्धधातुकयोः','सिचि वृद्धिः' इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि। अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-'तपस्तपः कर्मकस्यैव' इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा 'इद्गोण्याः' इत्यादेः'अलोऽन्त्यस्य' इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह भवति - अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । 'सार्वधातुकार्धधातुकयोः' यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति । अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः 'जुसि च' इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, 'अलोऽन्त्यस्य' इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि, कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि सकृच्छ्4%अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत-'अङ्गस्य य इक्, तस्य गुणः' इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते 'अङ्गान्त्यस्येको गुणः' इति । यद्वा-इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ 'मृजेर्वृद्धिः' 'मिदेर्गुणः' इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । 'अलोऽन्त्यस्य' इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने 'सिचि वृद्धिः' इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । 'मिदेर्गुणः' इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् । वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः । ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु 'गापोष्टक्' इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । 'जनेर्डः' इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ 'क्ङिति च' इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् । अथ वृद्धिग्रहणं किमर्थम् ? 'मृजेर्वृद्धिः' इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम् - 'मृजेर्वृद्धिरचः', मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् ङ्यमार्ट्' अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति, 'ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?' इति वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य 'आञ्त इद्धातोः' इत्यतः 'धातोः' इत्यनुवृतेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ 'सिचि वृद्धिः' इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि' इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याचेति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् 'इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा भूद्' इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादौ 'क्ङिति च' इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम् - मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति वेति वक्तव्यम् - परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-'अजादौ क्ङिति मृजेरचो वृद्धिर्भवति' । किमर्थमिदम् ? नियमार्थम् - क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । 'णु स्तुतौ' 'धू विधूनने' कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङ् सिति हलन्तत्वात् ङेटि' इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः ङेटि' इति प्रतिषेधे 'अतो हलादेः ' इति विकल्पं बाधित्वा 'अतो लरन्तस्य' इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि 'अतो लरन्तस्य' इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते 'ह्म्यन्तक्षण' इत्यत्र णिश्विग्रहणं न कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने 'अविमवीङिवेशयिष्यामः-'अतो लरन्तस्य' इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्; गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद् - ऽवस्तुतो ये गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते - गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा 'अचश्च' इत्यस्य स्वसंज्ञया विधाने नियमस्य 'दिव उत्' इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न संभवति 'अष्टन आ विभक्तौ' इत्यादौ, तत्र चरितार्थत्वात् 'दिव औत्' इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति । एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥