6-1-66 लोपः व्योः वलि उपदेशे
index: 6.1.66 sutra: लोपो व्योर्वलि
व्योः वलि लोपः
index: 6.1.66 sutra: लोपो व्योर्वलि
वल्-प्रत्याहारस्य वर्णे परे वकार-यकारयोः लोपः भवति ।
index: 6.1.66 sutra: लोपो व्योर्वलि
A वकार and a यकार are deleted when followed by a letter of the वल् प्रत्याहार.
index: 6.1.66 sutra: लोपो व्योर्वलि
धातोः इति प्रकृतं यत् तद् धात्वादेः इति पुनर्धातुग्रहणान् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोः वलि परतो लोपो भवति। दिव् दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी ऊतम्। क्नूयी क्नूतम्। गोधाया ढ्रक् 4.1.129। घौधेरः। पचेरन्। यजेरन्। वकारस्य जीवेरदानुक्, जीरदानुः। स्रिवेः आस्रेमाणम्। उणादयो बहुलम् 3.3.1 इति बहुलवचनाच् च्छ्वोः शूडनुनासिके च 6.4.19 इति ऊठ् न भवति। बलि इति किम्? ऊय्यते। क्नूय्यते। पूर्वं लोपग्रहणं किम्? वेरपृक्तलोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप्कण्डूः। लोलूयतेः लोलूः। व्रश्चादीनामुपदेशसामर्थ्यात् वलि लोपो न भवति। वृश्चति। ववृश्च इत्यत्रापि हि सम्प्रसारणहलादिःशेषयोर्बहिरङ्गत्वात् प्राप्नोति।
index: 6.1.66 sutra: लोपो व्योर्वलि
वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥
index: 6.1.66 sutra: लोपो व्योर्वलि
भवेत्। भवेताम्॥
index: 6.1.66 sutra: लोपो व्योर्वलि
वल् = यकारम् विहाय सर्वाणि व्यञ्जनानि ।
वकारात् / यकारात् परं यकारं विहाय अन्यं व्यञ्जनम् विद्यते चेत् वकारस्य / यकारस्य लोपः भवति । उदाहरणे एतादृशे —
दिव्-धातोः क्वसु-प्रत्यये कृते
दिवुँ (क्रीडादिषु, दिवादिः, <{4.1}>)
→ दिव् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ दिव् + क्वसुँ [क्वसुश्च 3.2.107 इति लिट्-इत्यस्य क्वसुँ-आदेशः]
→ दिव् + वस् [ककार-उकारयोः इत्संज्ञा, लोपः]
→ दिव् दिव् + वस् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ दि दिव् + वस् [हलादि शेषः 7.4.60 इति 'दि' इत्येव अवशिष्यते ।]
→ दिदिवस् [लोपो व्योर्वलि 6.1.66 इति वकारे परे वकारलोपः]
पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण यकारलोपः कृतः दृश्यते —
पठँ (व्यक्तायां वाचि, भ्वादिः <{1.381}>)
→ पठ् + लिङ् [विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 3.3.161 इति लिङ्]
→ पठ् + तिप् [तिप्तस्.. 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ पठ् + शप् + ति [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ पठ् + अ + यासुट् + ति [यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः]
→ पठ् + अ + यास् + ति [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ पठ् + अ + यास् + सुट् + ति [सुट् तिथोः 3.4.107 इति सुट्-आगमः]
→ पठ् + अ + यास् + स् + ति [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ पठ् + अ + या + ति [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति उभयोः सकारयोः लोपः]
→ पठ् + अ + इय् + ति [अतो येयः 7.2.80 इति 'या'-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इ + ति [लोपो व्योर्वलि 6.1.66 इति तकारे परे यकारलोपः]
→ पठ् + अ + इ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ पठ् + ए + त् [आद्गुणः 6.1.87 इति गुणः]
→ पठेत्
प्रकृतसूत्रस्य प्रामुख्येण यकारलोपार्थम् एव प्रयोगः भवति । वकारलोपस्य बहूनि न्यूनानि उदाहरणानि विद्यन्ते । तेषु प्रायेण सर्वाणि अपि वैदिक-उदाहरणानि एव सन्ति । किं च, भाषायां बहुषु स्थलेषु रेफे परे वकारस्य लोपः न हि कृतः दृश्यते । यथा -
index: 6.1.66 sutra: लोपो व्योर्वलि
लोपो व्योर्वलि - लोपो व्योर्वलि । 'व्'य् अनयोद्र्वन्द्वात् षष्ठीद्विवचनम् । तदाह — वकारयकारयोरिति । पुंवद्भाव इति ।स्त्रियाः पुंवदि॑त्यनेने॑ति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् ।
index: 6.1.66 sutra: लोपो व्योर्वलि
धातोरिति प्रकृतमित्यादि। एतद्'धात्वादेः षः सः' इत्यत्र व्याख्यातम्। दिदिवानिति। दिवेः क्वसौ रूपम्।'वस्वेकाजाद्घसाम्' इति नियमादिडभावः। अत्र वक्तव्यमस्ति तद्'वस्वेकाजाद्घसाम्' इत्यत्र वक्ष्यामः। ठूयी तन्तुसन्तानेऽ,'क्नूयी शब्दे' । आस्रेमाणमिति।'स्रिवु गतिशोषणयोः' , औणादिको मनिन्, नञा समासः। ननु च सतः कार्यिणः कार्येण भवितव्यमिति पूर्वं कार्यिनिर्द्देशो युक्तः, पश्चात्कार्यनिर्द्देशः -ठ्व्योर्वलि लोपःऽ इति, लाघवं च भवत्यर्द्धमात्रया, तत्किमर्थं पूर्वं लोपग्रहणं कृतम्? इत्यत आह -पूर्वं लोपग्रहणमित्यादि। पूर्वं लोपग्रहणेनायमर्थः सूच्यते -विध्यन्तरात्पूर्वमेवायं लोपो भतीति, कण्कडूअयतेर्यलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भवितव्यम्। कण्डूअयतेः क्विबिति।'कण्ड्वादिभ्यो यक्' इत्यत्र भाष्यम् -ठ्नैतेब्यः क्विब् दृश्यतेऽ इति, तस्मात्कण्डूअमिच्छतीति क्यजन्तात्क्विब् दृष्टव्यः। द्विविधा हि कण्कड्वादयः -धातवः, प्रातिपदिकानि च। तत्र धातुभ्यो यग्विधानात्प्रातिपदिकेभ्यः क्यजादयो भवन्त्येव, तत्र क्यजन्तात्किवपि कृते -अतो लोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भाव्यम्। अथाप्यार्द्धधातुक इति विषयसप्तम्याश्रयणात्पूर्वमतो लोपः, पश्चात्किवप्? एवमपि क्विलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपः स्तात्, तस्मिश्च सति निमिताभावादलाश्रये प्रत्ययलक्षणाभावात्स्थानिवद्भावाभावाच्च वलि लोपो न स्यात् पूर्वलोपग्रहणाच्च भवति। अथात्र लोपस्य स्थानिवद्बावादुवङ् करमान्न भवति ? उच्यते; क्यजन्तात्क्विबित्युक्तम्, ततः किम् ? स्थानिवद्भावेनापि कण्कडूअमात्रस्य धातुत्वाभावादुवह् न भवति। यणादेशस्तर्हि प्राप्नोति ? अस्तु यण्, तस्योठ करिष्यते। न चोठयपि कर्तव्ये स्थानिवद्भावः, आदिष्टदचः पूर्वत्वाद्वकारस्य, अत एव कण्कडुवावित्यादावूणुवङदिषु कर्तव्येषु नास्त्यल्लोपस्य स्थानिवद्भावः। अथ व्रश्चकः, व्रश्चनमित्यादौ रेफे वलि परतो वकारस्य लोपः कस्मान्न भवति? तत्राह -व्रश्चादीनामित्यादि। ननु वृश्चति, वव्रश्चेत्यादौ सम्प्रसारणे कृते हलादिशेषे च वकारस्य श्रवणं यथा स्यादित्येतदुपदेशस्य प्रयोजनं स्यात्, न ह्यत्र लोपः प्रवर्तते, वल्परत्वाभावदित्यत आह -वृश्चति वव्रश्चेत्यादावपीत्यादि। बहिरङ्गत्वादिति। बहिरङ्गत्वं सम्प्रसारणस्य क्डित्प्रत्ययोपेक्षत्वात्, हलादिशेषस्य त्वभ्यासापेक्षत्वात्, ततश्चाकृतयोरेव तयोर्वलोपः प्राप्त उपदेशसामर्थ्यादेव न भवति। अत्र भाष्ये वलोपः प्रत्याख्यातः। आस्रेमाणम्, जीरदानुरित्यत्र छान्दसो वर्णलोपः, क्वसावपि छान्दस एव, दिविप्रबृतीनां यङ्लुगन्तानां तसादिषूठा भवतिव्यम्, तिप्सिपोरीडभावपक्षेषूठा भवितव्यम्। ये तत्र क्ङितीति नानुवर्तयन्ति-देदिविति देद्योति, देदिवीषि देद्योषि, मिपि त्वनुनासिकत्वादेव भवति, देदिवीमि देद्योमि; ये त्वनुवर्तयन्ति तेषामपि छान्दसो यङ्लुगिति ॥