अचः परस्मिन् पूर्वविधौ

1-1-57 अचः परस्मिन्पूर्वविधौ स्थानिवत् आदेशः

Sampurna sutra

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


अचः आदेशः परस्मिन् पूर्वविधौ स्थानिवत्

Neelesh Sanskrit Brief

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णाश्रितेषु कार्येषु अपि सः आदेशः स्थानीवद् भवति ।

Neelesh English Brief

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


An आदेश done in place of an अच् letter due to the परनिमित्त acts like the स्थानी even in the context of कार्याणि that are associated with a single letter; as long as the कार्याणि are on an entity prior to the location of the स्थानी.

Kashika

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


पूर्वणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते । आदेशः स्थानिवतिति वर्तते । अचः इति स्थानिनिर्देशः । परस्मिन्निति निमित्तसप्तमी । पूर्वविधौ इति विषयसप्तमी । अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्थानिवद् भवति - पटयति, अवधीत्, बहुखट्वकः । 'पटुमाचष्टे' इति णिचि टिलोपे कृते तस्य स्थानिवद्भावात् अत उपधायाः 7.2.116 इति वृद्धिर्न भवति । 'अवधीत्' - अतो लोपस्य स्थानिवद्भावात् अतो हलादेर्लघोः 7.2.7 इति हलन्तलक्षणा वृद्धिर्न भवति । बहुखट्वकः इति - आपोऽन्यतरस्याम् 7.4.15 इति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्तेऽन्त्यात् पूर्वम् 6.2.174 इति स्वरो न भवति । अचः इति किम् ? प्रश्नः, आक्राष्टाम्, आगत्य । 'प्रश्नः' इति - प्रच्छेः नङ्प्रत्यये च्छ्वोः शूडनुनासिके च 6.4.19 इति छकारस्य शकारः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद् भवति । 'आक्राष्टाम्' इति - झलो झलि 8.2.26 इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि 8.2.41 इति ककारे कर्तव्ये न स्थानिवद् भवति । 'आगत्य' इति - वा ल्यपि 6.4.38 इत्यनुनासिकलोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद् भवति । परस्मिन्निति किम् ? युवजानिः, वधूटीजानिः ; वैयाघ्रपद्यः ; आदीध्ये । 'युवजानिः' इति - जायायाः निङ् 5.4.134 न परनिमित्तकः, तेन यलोपे न स्थानिवद् भवति । 'वैयाघ्रपद्यः' इति - न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति । 'आदीध्ये' इति - दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् यीवर्णयोर्दीधीवेव्योः 7.4.53 इति लोपो न भवति । पूर्वविधौ इति किम् ? हे गौः, बाभ्रवीयाः, नैधेयः । 'हे गौः' इति - वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति । 'बाभ्रवीयाः' इति - बाभ्रव्यस्य अमी च्छात्राः इति वृद्धाच् छः 4.2.114 इति छः । हलस्तद्धितस्य 6.4.150 इति यकारलोपे कर्तव्ये अवादेशो न स्थानिवद् भवति । 'नैधेयः' - आतो लोप इटि च 6.4.64 इत्याकारलोपः, इतश्चानिञः 4.1.122 इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति ॥

Siddhanta Kaumudi

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिद्भावे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


परनिमित्तोऽजादेशः स्थानिवत् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्वान्न वृद्धिः। अवधीत् । अहनिष्यत् ॥ {$ {! 3 यु !} मिश्रणामिश्रणयोः $} ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । स्थानिवदादेशोऽनल्विधौ 1.1.56 इत्यतः आरभ्य द्विर्वचनेऽचि 1.1.59 इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं द्वितीयम् सूत्रम् ।

स्थानिवदादेशोऽनल्विधौ 1.1.56 इति सूत्रेण अनल्-आश्रितानाम् गुणधर्माणाम् आदेशे अतिदेशः विधीयते । परन्तु प्रक्रियासु कुत्रचित् अल्-आश्रितस्य गुणधर्मस्य अपि आदेशे अतिदेशः इष्यते; तदर्थम् आचार्येण प्रकृतसूत्रम् रचितम् अस्ति । परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवद् भवति इति अस्य विवरणम् व्याख्यानेषु दीयते । अस्य अर्थः अयम् — यत्र परनिमित्तस्य आधारेण अच्-वर्णस्य स्थाने कश्चन आदेशः (लोपः वा) कृतः अस्ति, तत्र स्थानिनः पूर्वम् विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल्-गुणधर्मः आदेशे अपि अतिदिश्यते ।

अस्मिन् सन्दर्भे द्वे उदाहरणे एतादृशे —

1. सत्यापपाश... 3.1.25 इति सूत्रेण कथ-धातोः स्वार्थे णिच्-प्रत्ययः विधीयते । कथ + णिच् अस्यां स्थितौ अतो लोपः 6.4.48 इत्यनेन थकारोत्तर-अकारस्य लोपे कृते कथ् + णिच् इति सिद्ध्यति । अत्र णित्-प्रत्यये परे अत उपधायाः 7.2.116 इत्यनेन कथ् इत्यस्य उपधाभूतस्य अकारस्य वृद्ध्यादेशः प्राप्नोति । अस्य वृद्ध्यादेशस्य प्रसङ्गे प्रकृतसूत्रस्य प्रयोगं कृत्वा लुप्तः अकारः स्थानिवद्भावेन तत्र उपतिष्ठते । तदित्थम् —

i) अतो लोपः 6.4.48 इत्यनेन सूत्रेण अच्-वर्णस्य आदेशः कृतः अस्ति, यतः अत्र अकारस्य स्थाने लोपः आदेशरूपेण विधीयते ।

ii) अस्य आदेशस्य (लोपस्य) निमित्तम् तस्मात् अनन्तरम् विद्यमानः आर्धधातुकप्रत्ययः (णिच्-प्रत्ययः) अस्ति, अतः अत्र अत्र परनिमित्तम् अपि विद्यते ।

iii) ककारोत्तरस्य अकारस्य उपधात्वं दृष्ट्वा तत्र अत उपधायाः 7.2.116 इत्यनेन वृद्ध्यादेशः प्राप्नोति । अयम् आदेशः लुप्त-अच्-वर्णात् पूर्वं विद्यमानस्य वर्णस्य विषये प्राप्नोति, अतः अत्र पूर्वविधिः अपि विद्यते ।

अस्यां स्थितौ लुप्त-अकारस्य अच्त्वम् स्थानिवद्भानेन आदेशे (लोपे) अपि अतिदिश्यते — इति प्रकृतसूत्रस्य आशयः । लोपस्य अच्त्वे प्राप्ते ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, येन उपधावृद्धिः अपि नैव सम्भवति । प्रक्रिया इयम् —

कथ (वाक्यप्रबन्धे, चुरादिः, <{10.389}>)

→ कथ + णिच् [सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25 इति स्वार्थे णिच्]

→ कथ + इ [णकारचकारयोः इत्संज्ञा, लोपः]

→ कथ् + इ [अतो लोपः _ 6.4.48 इति अकारलोपः । अस्मिन् लोपे कृते _अत उपधायाः 7.2.116 इत्यनेन उपधा-अकारस्य वृद्धिः प्राप्नोति । परन्तु अत्र कृतः अचः लोपः परनिमित्तकः अस्ति, तथा अस्मात् लुप्त-अकारात् पूर्वम् विद्यमाने वर्णे वृद्धिः प्राप्नोति, अतः अत्र अचः परस्मिन् पूर्वविधौ 1.1.57 इति सूत्रेण लुप्तः अकारः वृद्धिकार्यार्थम् स्थानिवद् भवति । अतः अत्र लोपस्य अच्त्वे प्राप्ते, ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, अतश्च ककारोत्तरः अकारस्य वृद्धिः अपि नैव सम्भवति ।

→ कथि [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् कृत्/तिङ्प्रत्ययः विधीयते ।]

  1. हन्-धातोः लुङ्-लकारस्य एकवचनस्य प्रक्रियायाम् लुङि च 2.4.43 इत्यनेन हन्-धातोः वध-इति आदेशः भवति । अयम् अकारान्तः आदेशः अस्ति, अतः आर्धधातुकप्रत्यये परे अस्य अकारस्य अतो लोपः 6.4.48 इत्यनेन लोपः क्रियते । एतादृशे लोपे कृते वकारोत्तरस्य अकारस्य अतो हलादेर्लघोः 7.2.7 इत्यनेन विकल्पेन वृद्ध्यादेशः (आकारादेशः) प्राप्नोति । परन्तु अत्रापि अचः परस्मिन् पूर्वविधौ 1.1.57 इत्यनेन लुप्तः अकारः स्थानिवद् स्वीक्रियते, येन अकारस्य वृद्धिः नैव सम्भवति । प्रक्रिया इयम् —

हनँ (हिंसागत्योः, अदादिः, 2.2)

→ हन् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ वध + लुङ् [लुङि च 2.4.43 इति हन्-इत्यस्य वध-आदेशः]

→ वध + च्लि + लुङ् [च्लि लुङि 3.1.43 इति च्लि-विकरणम्]

→ वध + सिच् + लुङ् [च्लेः सिच् 3.1.44 इति च्लि-इत्यस्य सिच्-आदेशः]

→ अट् + वध + स् + लुङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + वध + स् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ अ + वध + इट् + स् + ति आर्धधातुकस्य इड् वलादेः 7.2.35 इति इडागमः]

→ अ + वध् + इ + स् + ति [ अतो लोपः 6.4.48 इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः । अत्र अकारलोपे कृते वध्-इत्यस्य हलन्त-अङ्गस्य अकारस्य वदव्रजहलन्तस्याचः 7.2.3 इत्यनेन नित्यं प्राप्ता वृद्धिः अतो हलादेर्लघोः 7.2.7 इति सूत्रेण विकल्प्यते, अतः अत्र अकारस्य पाक्षिकः वृद्ध्यादेशः अवश्यं सम्भवति । परन्तु इदं वृद्धिकार्यम् लुप्त-अच्-वर्णात् पूर्वस्य पदार्थस्य विषये उच्यते, अतः अत्र अचः परस्मिन् पूर्वविधौ 1.1.57 इत्यनेन लुप्तः अकारः स्थानिवद् भवति, येन अङ्गस्य हलन्तत्वम् विनश्यति, अतश्च वदव्रजहलन्तस्याचः 7.2.3 इत्यनेन वृद्धिः एव न सम्भवति, अतश्च अतो हलादेर्लघोः 7.2.7 इति सूत्रेण तस्याः पाक्षिकः निषेधः अपि न क्रियते ।]

→ अ + वध् + इ + स् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + वध् + इ + स् + ईट् + त् [अस्तिसिचोऽपृक्ते 7.3.96 इति ईट्-आगमः]

→ अ + वध् + इ + ई + त् [इट ईटि 8.2.28 इत्यनेन सकारलोपः]

→ अवधीत् [एकादेशे कर्तव्ये <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सिज्लोपः सिद्धः अस्ति । अतः अत्र अकः सवर्णे दीर्घः 6.1.101 इत्यनेन सवर्ण-दीर्घ-एकादेशं कृत्वा रूपं सिद्ध्यति ।]

दलकृत्यम्

1. अचः इति किमर्थम् ? हल्-वर्णस्य स्थाने कृतः आदेशः परनिमित्तकः अस्ति चेदपि पूर्वविधौ स्थानिवद् न भवति । यथा, आ + गम् इत्यस्मात् ल्यप्-प्रत्यये कृते वा ल्यपि 6.4.38 इत्यनेन मकारस्य कृतः लोपः तुगागमार्थः स्थानिवद् न भवति । प्रक्रिया इयम् —

गमॢँ (गतौ, भ्वादिः, <{1.1137}>)

→ आ + गम् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वा]

→ आ + गम् + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.27 इत्यनेन क्त्वा-इत्यस्य ल्यप्-आदेशः]

→ आ + ग + य [वा ल्यपि 6.4.38 इति मकारस्य वैकल्पिकः लोपः ।]

→ आ + ग + तुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुगागमः । अत्र अयम् लुप्त-मकारस्य अपेक्षया पूर्वविधिः अस्ति, परन्तु अत्र लुप्त-मकारः स्थानिवद् न भवति, अतः अत्र अवश्यम् तुगागमः भवितुम् अर्हति ।]

→ आगत्य

2. परस्मिन् इति किमर्थम् ? यत्र अच्-वर्णस्य आदेशः परनिमित्तकः नास्ति, तत्र अच्-वर्णः स्थानिवद् न भवति । यथा, दीधीङ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् प्रत्ययस्थ-इकारस्य स्वनिमित्तेन कृतः एकारादेशः पूर्वविधौ स्थानिवद् न भवति । प्रक्रिया इयम् —

दीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>)

→ दीधी + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ दीधी + इट् [तिप्तस्झि.. 3.4.78 इति उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]

→ दीधी + शप् + इ [कर्तरि शप् 3.1.68 इति शप् ]

→ दीधी + इ [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ दीधी + ए [टित आत्मनेपदानां टेरे 3.4.79 इति प्रत्यय-इकारस्य एकारादेशः । अयम् एकारादेशः स्वनिमित्तकः अस्ति, अतः अयम् अजादिः सन् अपि पूर्वविधौ स्थानिवद् न भवति । यदि तथा अभविष्यत्, तर्हि एकारे इकारत्वस्य अतिदेशेन यीवर्णयोर्दीधीवेव्योः 7.4.53 इत्यनेन इकारे परे दीधी-इत्यस्य ईकारस्य लोपः अभविष्यत् ।]

→ दीध्ये [इको यणचि 6.1.77 इति यणादेशः]

3. पूर्वविधौ इति किमर्थम्? अजादेशः परविध्यर्थम् स्वविध्यर्थम् वा स्थानिवद् न भवति । यथा, गो-शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् ओकारस्य अचो ञ्णिति 7.2.115 इति वृद्धिं कृत्वा औकारः विधीयते । अस्मात् अनन्तरम् विद्यमानस्य सुँ-प्रत्ययस्य लोपार्थम् अस्मिन् औकारे ओकारः स्थानिवद् न भवति, यतः अत्र सुँलोपः परविधिः अस्ति, न हि पूर्वविधिः । प्रक्रिया इयम् —

गो + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]

→ गौ + सुँ [गोतो णित् 7.1.90 इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः अचो ञ्णिति 7.2.115 इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः । अयम् अजादेशः एङ्ह्रस्वात् सम्बुद्धेः 6.1.69 इत्यनेन सम्बुद्धिलोपार्थम् स्थानिवद् न भवति, यतः अत्र क्रियमाणः सम्बुद्धिलोपः पूर्वविधिः नास्ति ]

→ गौः [रुत्वविसर्गौ ]

Balamanorama

Up

index: 1.1.57 sutra: अचः परस्मिन् पूर्वविधौ


अचः परस्मिन् पूर्वविधौ - ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भावः । तद्गुत्तरसूत्रेण तु स्थानिवत्त्वं स्यादेवेति शङ्कामुद्भावयिष्यंस्तथाविधमुत्तरसूत्रमाह-अचः परस्मिन् । स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-अल्विध्यर्थमिति । अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः । तेन वव्रश्चेति सिध्यति ।ओ व्रश्चू च्छेदने॑ । लिटि तिपि णलि द्वित्वम् ।लिठभ्यासस्ये॑ति अभ्यचासे रेफस्य सम्प्रसारणम् । ऋकारः । पूर्वरूपम् । उरदत्वम् । रपरत्वम् । हलादिश्शेषः । तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न, ञकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतयान सम्प्रसारणे सम्प्रसारणम् इति निषेधात् । पूर्वसूत्रेण त्वत्र स्थानिवद्भावो न सम्भवति — सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति-अच आदेश इति । परहस्मिन्निति सति सप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह — परनिमित्तोऽजादेशैति । विधीयत इति बिधिः=कार्यम् । पूर्वस्य विधिः पूर्वविधिः । पूर्वत्वं च यद्यपि सावधिकम्, त्रयं चात्र संनिहितं-स्थानी आदेशः परनिमित्तं चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति, तस्यादेशेनापहारात् । नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात्तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयटादेशे कर्तव्ये यणादेशस्य स्थानिवद्भावेनाऽच्त्वापत्तेः । तथापि स्थान्यपेक्षयैवाऽत्र पूर्वत्वं विवक्षितं, स्थानिन आदेशे नापह्मतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह — स्थानिभूतादचः पूर्वत्वेनेत्यादि । अत्र स्थानिनि सति यद्भवति तदादेशे ।ञपि भवति, यन्न भवति तदादेसेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याऽभावस्य अतिदेशो भवति । तत्राद्ये वव्रश्चेत्युदाहृतमेव, तत्रन सम्प्रसारणे सम्प्रसारण॑मिति निषेधकार्यस्य शास्त्रीयत्वात् । द्वितीये तु गणयतीत्युदाहरणम् । गण संख्यान इति चुरादौ अदन्तधातुः । तस्माण्णिच् । अतो लोपः । तिप् शप् णेर्गुणः, अयादेशः । गणयतीति रूपम् । अत्र णिचि परत उपधाभूतस्य गकारादकारस्य 'अत उपधायाः' इति न भवति, प्रकृतसूत्रेणाऽल्लोपस्य स्थानिवद्भावात् । अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्यभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्य भावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम्, णकारेण व्यवधानादिति वाच्यम्, पूर्वत्वं ह्रत्र व्यवहिताऽव्यवहितसाधारणम्, उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात् । तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् । इति यण इति । अनेन सूत्रेण सुध् य् इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः ।