6-4-71 लुङ्लङ्लृङ्क्षु अट् उदात्तः असिद्धवत् अत्र आभात्
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
लुङ्-लङ्-लृङ्क्षु अङ्गस्य अट् उदात्तः
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अङ्गस्य उदात्तः अट्-आगमः भवति ।
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
In case of the लुङ्लकार, लङ्लकार and लृङ्लकार, the अङ्ग gets an 'अट्' आगम, which is also उदात्त.
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
लुङ् लङ् लृङित्येतेषु परतोऽङ्गस्य अडागमो भवति, उदात्तश्च स भवति। लुङ् अकार्षीत्। अहार्षीत्। लङ् अकरोत्। अहरत्। लृङ् अकरिष्यत्। अहरिष्यत्।
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
एष्वङ्गस्याट्॥
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य 'अट्' आगमः भवति । सः च उदात्तसंज्ञकः भवति ।
यथा -
→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]
→ अ + पठ् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ अ + पठ् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]
→ अ + पठ् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अपठत्
→ पठ् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']
→ पठ् + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।]
→ अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]
→ अ पठ् + स् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ अ पठ् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अ पठ् + इट् स् + त् [आर्द्धधातकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते 7.3.96 इति ईट्-आगमः]
→ अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः 7.2.7 इति वैकल्पिकवृद्धिः]
→ अ पठ्/पाठ् + इ + ई + त् [इट ईटि 8.2.28 इति सकारलोपः]
→ अपठीत् / अपाठीत् [<!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
[ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ]
→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]
→ अट् + पठ् + स्य + लङ् [ स्यतासी लृलुटोः 3.1.33 इति विकरणम् 'स्य']
→ अ + पठ् + स्य + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ अ+ पठ् + इट् स्य + ति [आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ अ पठ् + इ स्य + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अपठिष्यत् [आदेशप्रत्यययोः 8.3.59 इति षत्वम् ]
विशेषः -
सम् + गम् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ् । समो गम्यृच्छि.. 1.3.29 इति आत्मनेपदम्]
→ सम् + अट् + गम् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः । अयमागमः धातोः पूर्वम् भवति, उपसर्गात् पूर्वम् न ।]
→ सम् + अ + गम् + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषेकवचनस्य प्रत्ययः 'त']
→ सम् + अ + गम् + शप् + त [कर्तरि शप् 3.1.68 इति शप्]
→ सम् + अ + गछ् + अ + त [इषुगमियमां छः 7.3.77 इति छकारादेशः]
→ सम् + अ + गत् छ् + अ + त [ छे च 6.1.73 इति तुगागमः]
→ सम् + अ + गच् छ् + अ + त [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]
→ समगच्छत
इष् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ् । ]
आट् + इष् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इत्यनेन अडागमे प्राप्ते अपवादत्वेन आडजादीनाम् 6.4.72 इति आडागमः]
→ आ + इष् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ आ + इष् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]
→ आ + इछ् + अ + ति [इषुगमियमां छः 7.3.77 इति छकारादेशः]
→ ऐछ् + अ + ति [आटश्च इति वृद्धि-एकादेशः]
→ ऐत् छ् + अ + ति [छे च 6.1.73 इति तुगागमः । षत्वतुकोरसिद्धः 6.1.86 इत्यनेन वृद्धि-एकादेशः तुगागमार्थमसिद्धः अस्ति ।]
→ ऐत् छ् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ ऐत् छ् + अ + त् [ स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]
→ ऐच्छत्
वेञ् + लङ् [अनद्यतने लङ् 3.2.111]
→ वेञ् + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]
→ वेञ् + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्-विकरणम्]
→ उ + य + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् , सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपः]
→ आट् + उ + य + त [आडजादीनाम् 6.4.72 इति आडागमः ।]
→ औयत [आटश्च 6.1.90 इति वृद्धि-एकादेशः]
वस्तुतः अट्-आगमः लकारस्य उपस्थितौ, लादेशात् पूर्वमेव भवितुमर्हति, यतः अस्मिन् सूत्रे 'लुङ्-लङ्-लृङ्क्षु ' इति निर्दिष्टमस्ति । तथापि, लकारस्य तिबादयः आदेशाः अन्तरङ्गकार्याणि सन्ति, तथा अडागमः बहिरङ्गकार्यमस्ति । अतः अन्तरङ्गकार्यात् अनन्तरम् यदि अङ्गस्य आदिवर्णे परिवर्तनं भूत्वा तस्य स्वरादेशः भवेत्, तर्हि आदौ तादृशमादेशं कृत्वा अनन्तरमेव आडागमः करणीयः । एवं नास्ति चेत् तु आरम्भे एव अडागमः करणीयः ।
ज्ञातव्यम् - <ऽआगमाः अनुदात्ताः भवन्तिऽ> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।
index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः
लुङ्लङ्लृङ्क्ष्वडुदात्तः - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् ।