लुङ्लङ्लृङ्क्ष्वडुदात्तः

6-4-71 लुङ्लङ्लृङ्क्षु अट् उदात्तः असिद्धवत् अत्र आभात्

Sampurna sutra

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


लुङ्-लङ्-लृङ्क्षु अङ्गस्य अट् उदात्तः

Neelesh Sanskrit Brief

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अङ्गस्य उदात्तः अट्-आगमः भवति ।

Neelesh English Brief

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


In case of the लुङ्लकार, लङ्लकार and लृङ्लकार, the अङ्ग gets an 'अट्' आगम, which is also उदात्त.

Kashika

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


लुङ् लङ् लृङित्येतेषु परतोऽङ्गस्य अडागमो भवति, उदात्तश्च स भवति। लुङ् अकार्षीत्। अहार्षीत्। लङ् अकरोत्। अहरत्। लृङ् अकरिष्यत्। अहरिष्यत्।

Siddhanta Kaumudi

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


एष्वङ्गस्याट्॥

Neelesh Sanskrit Detailed

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य 'अट्' आगमः भवति । सः च उदात्तसंज्ञकः भवति ।

यथा -

  1. पठ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ + पठ् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ + पठ् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]

→ अ + पठ् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अपठत्

  1. पठ् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ पठ् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']

→ पठ् + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।]

→ अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ पठ् + स् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ पठ् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ पठ् + इट् स् + त् [आर्द्धधातकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते 7.3.96 इति ईट्-आगमः]

→ अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः 7.2.7 इति वैकल्पिकवृद्धिः]

→ अ पठ्/पाठ् + इ + ई + त् [इट ईटि 8.2.28 इति सकारलोपः]

→ अपठीत् / अपाठीत् [<!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

[ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ]

  1. पठ + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ 3.3.139 इति लृङ्]

→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अट् + पठ् + स्य + लङ् [ स्यतासी लृलुटोः 3.1.33 इति विकरणम् 'स्य']

→ अ + पठ् + स्य + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ+ पठ् + इट् स्य + ति [आर्द्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ अ पठ् + इ स्य + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अपठिष्यत् [आदेशप्रत्यययोः 8.3.59 इति षत्वम् ]

विशेषः -

  1. यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम् 1.4.13 अनया व्याख्यया लकारस्य अङम् 'धातुः' अस्ति, यतः धातोः 3.1.91 अस्मिन् अधिकारे लकाराः पाठिताः सन्ति । अतः उपसर्गस्य उपस्थितौ अपि अडागमः केवलम् धातोः एव भवति, उपसर्गस्य न । यथा -

सम् + गम् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ् । समो गम्यृच्छि.. 1.3.29 इति आत्मनेपदम्]

→ सम् + अट् + गम् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः । अयमागमः धातोः पूर्वम् भवति, उपसर्गात् पूर्वम् न ।]

→ सम् + अ + गम् + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषेकवचनस्य प्रत्ययः 'त']

→ सम् + अ + गम् + शप् + त [कर्तरि शप् 3.1.68 इति शप्]

→ सम् + अ + गछ् + अ + त [इषुगमियमां छः 7.3.77 इति छकारादेशः]

→ सम् + अ + गत् छ् + अ + त [ छे च 6.1.73 इति तुगागमः]

→ सम् + अ + गच् छ् + अ + त [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]

→ समगच्छत

  1. यदि धातोः आदिवर्णः स्वरः अस्ति (यथा - अट्, इण् - आदयः), तर्हि वर्तमानसूत्रेण प्रोक्तस्य अडागमस्य अपवादत्वेन आडजादीनाम् 6.4.72 अनेन सूत्रेण आडागमः भवति । यथा, इष्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

इष् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ् । ]

आट् + इष् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इत्यनेन अडागमे प्राप्ते अपवादत्वेन आडजादीनाम् 6.4.72 इति आडागमः]

→ आ + इष् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ आ + इष् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]

→ आ + इछ् + अ + ति [इषुगमियमां छः 7.3.77 इति छकारादेशः]

→ ऐछ् + अ + ति [आटश्च इति वृद्धि-एकादेशः]

→ ऐत् छ् + अ + ति [छे च 6.1.73 इति तुगागमः । षत्वतुकोरसिद्धः 6.1.86 इत्यनेन वृद्धि-एकादेशः तुगागमार्थमसिद्धः अस्ति ।]

→ ऐत् छ् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ ऐत् छ् + अ + त् [ स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]

→ ऐच्छत्

  1. यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तथापि अनेन सूत्रेण अडागमः न भवति, अपितु अपवादत्वेन आडजादीनाम् 6.4.72 अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

वेञ् + लङ् [अनद्यतने लङ् 3.2.111]

→ वेञ् + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]

→ वेञ् + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्-विकरणम्]

→ उ + य + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् , सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपः]

→ आट् + उ + य + त [आडजादीनाम् 6.4.72 इति आडागमः ।]

→ औयत [आटश्च 6.1.90 इति वृद्धि-एकादेशः]

वस्तुतः अट्-आगमः लकारस्य उपस्थितौ, लादेशात् पूर्वमेव भवितुमर्हति, यतः अस्मिन् सूत्रे 'लुङ्-लङ्-लृङ्क्षु ' इति निर्दिष्टमस्ति । तथापि, लकारस्य तिबादयः आदेशाः अन्तरङ्गकार्याणि सन्ति, तथा अडागमः बहिरङ्गकार्यमस्ति । अतः अन्तरङ्गकार्यात् अनन्तरम् यदि अङ्गस्य आदिवर्णे परिवर्तनं भूत्वा तस्य स्वरादेशः भवेत्, तर्हि आदौ तादृशमादेशं कृत्वा अनन्तरमेव आडागमः करणीयः । एवं नास्ति चेत् तु आरम्भे एव अडागमः करणीयः ।

ज्ञातव्यम् - <ऽआगमाः अनुदात्ताः भवन्तिऽ> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।

Balamanorama

Up

index: 6.4.71 sutra: लुङ्लङ्लृङ्क्ष्वडुदात्तः


लुङ्लङ्लृङ्क्ष्वडुदात्तः - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् ।