इतश्च

3-4-100 इतः च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोपः नित्यं ङितः

Sampurna sutra

Up

index: 3.4.100 sutra: इतश्च


ङितः परस्मैपदेषु इतः लोपः

Neelesh Sanskrit Brief

Up

index: 3.4.100 sutra: इतश्च


ङित्-लकाराणाम् विषये परस्मैपदस्य प्रत्यये विद्यमानस्य इकारस्य लोपः भवति ।

Neelesh English Brief

Up

index: 3.4.100 sutra: इतश्च


In case of ङित् लकारs, The इकार present in the परस्मैपद-प्रत्ययs is removed.

Kashika

Up

index: 3.4.100 sutra: इतश्च


ङितः इत्येव। ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेषु इत्येव, अपचावहि, अपचामहि।

Siddhanta Kaumudi

Up

index: 3.4.100 sutra: इतश्च


ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.100 sutra: इतश्च


ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥

Neelesh Sanskrit Detailed

Up

index: 3.4.100 sutra: इतश्च


ङित्-लकारस्य परस्मैपदस्य प्रत्ययेषु विद्यमानस्य इकारस्य अनेन सूत्रेण लोपः भवति । परस्मैपदस्य तिप्, झि तथा सिप् - एतेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । मिप्-प्रत्ययस्य ङित्-लकारेषु तस्थस्थमिपां तांतंतामः 3.4.101 इत्यनेन अम्-आदेशः भवति, अतः मिप्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -

  1. पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -

पठ् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ पठ् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']

→ पठ् + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।]

→ अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ पठ् + स् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ अ पठ् + स् + त् [इतश्च 3.4.100 इति 'ति' इत्यस्य इकारस्य लोपः]

→ अ पठ् + इट् स् + त् [आर्द्धधातकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते 7.3.96 इति ईट्-आगमः]

→ अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः 7.2.7 इति वैकल्पिकवृद्धिः]

→ अ पठ्/पाठ् + इ + ई + त् [इट ईटि 8.2.28 इति सकारलोपः]

→ अपठीत् / अपाठीत् [ <!सिज्लोप एकादेशे सिद्धो वाच्यः !> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

  1. पठ्-धातोः लङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् एतादृशं सिद्ध्यति -

पठ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ + पठ् + झि [तिप्तस्.. 3.4.78 इति तिप्]

→ अ + पठ् + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]

→ अ + पठ् + शप् + अन्ति [झोऽन्तः 7.1.3 इति झकारस्य अन्त्-आदेशः]

→ अ + पठ् + अ + अन्त् [इतश्च 3.4.100 इति 'अन्ति' प्रत्ययस्य इकारस्य लोपः]

→ अपठन्त् [अतो गुणे 6.1.97 इति गुण-एकादेशः]

→ अपठन् [संयोगान्तस्य लोपः 8.2.23 इति तकारलोपः]

  1. पठ्-धातोः लृङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -

पठ् + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ 3.3.139 इति लृङ्]

→ पठ् + स्य + लृङ् [स्यतासी लृलुटोः 3.1.33 इति स्य-विकरणप्रत्ययः]

→ अट् + पठ् + स्य + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः]

→ अ + पठ् + इट् + स्य + लङ् [आर्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]

→ अ + पठ् + इट् + स्य + सिप् [तिप्तस्.. 3.4.78 इति सिप्]

→ अ + पठ् + इट् + स्य + स् [इतश्च 3.4.100 इति 'सि' प्रत्ययस्य इकारस्य लोपः]

→ अपठिस्यरुँ [ससजुषोः रुँः 8.2.66 इति सकारस्य रुँत्वम्]

→ अपठिस्यः [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य विसर्गः]

→ अपठिष्यः [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

ज्ञातव्यम् - यद्यपि लोटो लङ्वत् 3.4.85 इत्यनेन लोट्-लकारस्य प्रक्रिया लङ्लकारवत् भवति, तथापि लोट्-लकारस्य विषये एरुः 3.4.86 इत्यनेन इकारस्य उकारादेशः भवति । अतः लोट्लकारस्य विषये इतश्च 3.4.100 इत्यस्य प्रसक्तिः नास्ति ।