3-4-79 टित आत्मनेपदानां टेः ए प्रत्ययः परः च आद्युदात्तः च धातोः लस्य
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
टितः लस्य आत्मनेपदानाम् टेः ए
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
टित्-लकाराणाम् विषये आत्मनेपदस्य प्रत्ययस्य टि-संज्ञकस्य ए-आदेशः भवति ।
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
In case of टित्-लकारs, the 'टि' of the आत्मनेपद प्रत्ययs is converted to 'ए'.
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषाम् टेः एकाराऽदेशो भवति। तथा च एव उदाहृतम्। इह कस्मान् न भवति पचमानः, यजमानः? प्रकृतैस् तिबादिभिः आत्मनेपदानि विशेष्यन्ते।
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
॥ अथ आत्मनेपदिनः ॥ {$ {! 1 एध !} वृद्धौ $} ॥ टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
येषाम् लकाराणाम् नाम्नि इत्संज्ञकः टकारः आगच्छति, ते टित्-लकाराः । एते षट् सन्ति - लट्, लिट्, लुट्, लृट्, लेट्, लोट् । एतेषाम् लकाराणाम् ये आत्मनेपदस्य प्रत्ययाः सन्ति, तेषां टि-संज्ञकस्य वर्तमानसूत्रेण एकारादेशः भवति । यथा -
वन्द् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ वन्द् + त [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ वन्द् + शप् + त [कर्तरि शप् 3.1.68 इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ]
→ वन्द् + अ + ते [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन त-प्रत्ययस्य यः टिसंज्ञकः अकारः तस्य एकारादेशः]
→ वन्दते ।
लभ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ लभ् + इट् [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् 'इट्' प्रत्ययः]
→ लभ् + शप् + इ [कर्तरि शप् 3.1.68 इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ]
→ लभ् + अ + ए [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन इ-प्रत्ययस्य यः टिसंज्ञकः इकारः तस्य एकारादेशः]
→ लभे [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
पच् + लिट् [परोक्षे लिट्3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7.4.60 इति चकारस्य लोपः]
→ प पच् + आताम् [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुष-द्विवचनस्य विवक्षायाम् 'आताम्' प्रत्ययः]
→ पेच् + आताम् [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ पेच् + आते [टित आत्मनेपदानां टेरे 3.4.79 इत्यनेन आताम्-प्रत्ययस्य यः टिसंज्ञकः 'आम्', तस्य एकारादेशः]
→ पेचाते
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
टित आत्मनेपदानां {टे}रे - टित आत्म । टेः - ए इति च्छेदः । लस्येत्यधिकृतं । तदाह — टितो लस्येति ।आदेशाना॑मिति शेषः । अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशेटित आत्मनेपदाना॑मिति आम एत्वे, शपि एध — आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह — सार्वधातुकमपित् । 'गाङ्कुटादिभ्य' इत्यतो ङिदित्यनुवर्तते । अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते । तदाह — ङिद्वदिति ।
index: 3.4.79 sutra: टित आत्मनेपदानां टेरे
टितो लकारस्य स्थाअने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ।लविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः । प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषाअं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङमित्येव वक्तव्यम् । केचितु ठाने मुक्ऽ इति निर्देशं ज्ञापकं वर्णयन्ति - तिङमेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः'पूङ्यजोः शानन्' तस्यायं निर्देशः स्याद् - वयमानः, यजमान इति ॥