4-4-75 प्राक् हितात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्
index: 4.4.75 sutra: प्राग्घिताद्यत्
प्राक् हितात् यत्
index: 4.4.75 sutra: प्राग्घिताद्यत्
प्राक्-हितीय-अर्थेषु यत्-प्रत्ययः औत्सर्गिकरूपेण भवति ।
index: 4.4.75 sutra: प्राग्घिताद्यत्
The यत् प्रत्यय is used as a default for the प्राक्-हितीय meanings.
index: 4.4.75 sutra: प्राग्घिताद्यत्
तस्मै हितम् 5.1.5 इति वक्ष्यति। प्रागेतस्माद् धितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो यत् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति
index: 4.4.75 sutra: प्राग्घिताद्यत्
॥ अथ तद्धिताधिकारे प्राग्घितीयप्रकरणम् ॥
तस्मै हितम् <{SK1665}> इत्यतः प्राक् यदधिक्रियते ॥
index: 4.4.75 sutra: प्राग्घिताद्यत्
तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥
index: 4.4.75 sutra: प्राग्घिताद्यत्
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः तृतीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः तस्मै हितम् 5.1.5 इति यावत्सु सूत्रेषु आहत्य द्वात्रिंशत् (32) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्घितीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण यत्-प्रत्ययः भवति । अस्य यत्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।
यत्-प्रत्ययस्य कानिचन उदाहरणानि -
अ) रथं वहति सः = रथ + यत् = रथ्य
आ) छन्दसा (=इच्छया) निर्मितः = छन्दस् + यत् = छन्दस्य
इ) सभायां साधुः = सभा + यत् = सभ्य ।
प्रक्रिया इयम् -
रथ + यत्
→ रथ् + यत् [यस्येति च 6.4.148 इति अकारलोपः]
→ रथ्य
31 प्राग्घितीय-अर्थाः एते -
तद्वहति रथयुगप्रासङ्गम् 4.4.76
विध्यत्यधनुषा 4.4.83
धनगणं लब्धा 4.4.84
वशं गतः 4.4.86
पदमस्मिन् दृश्यम् 4.4.87
मूलमस्याबर्हि 4.4.88
गृहपतिना संयुक्ते ञ्यः 4.4.90
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु 4.4.91
धर्मपथ्यर्थन्यायादनपेते 4.4.92
छन्दसो निर्मिते 4.4.93
हृदयस्य प्रियः 4.4.95
बन्धने चर्षौ 4.4.96
मतजनहलात् करणजल्पकर्षेषु 4.4.97
तत्र साधुः 4.4.98
समानतीर्थे वासी 4.4.107
समानोदरे शयित ओ चोदात्तः 4.4.108
भवे छन्दसि 4.4.110
बर्हिषि दत्तम् 4.4.119
दूतस्य भागकर्मणी 4.4.120
रक्षोयातूनां हननी 4.4.121
रेवतीजगतीहविष्याभ्यः प्रशस्ये 4.4.122
असुरस्य स्वम् 4.4.123
मायायामण् 4.4.124
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4.4.125
मत्वर्थे मासतन्वोः 4.4.126
पूर्वैः कृतमिनियौ च 4.4.133
अद्भिः संस्कृतम् 4.4.134
सहस्रेण संमितौ घः 4.4.135
सोममर्हति यः 4.4.137
मये च 4.4.138
शिवशमरिष्टस्य करे 4.4.143
भावे च 4.4.144
एतेभ्यः अर्थेभ्यः भवे छन्दसि 4.4.110 एतस्मात् सप्तदशात् अर्थात् आरभ्य भावे च 4.4.144 इति अन्तिममर्थम् यावत् निर्दिष्टाः अर्थाः केवलं छन्दसि (वेदेषु) एव विधीयन्ते इति स्मर्तव्यम् ।
index: 4.4.75 sutra: प्राग्घिताद्यत्
प्राग्घिताद्यत् - अथ प्राग्घितीयप्रकरणं निरूप्यते — प्राग्घिताद्यत् । हितशब्दस्तद्धटितसूत्रपरः तदाह — तस्यै हितमिति ।