प्राग्घिताद्यत्

4-4-75 प्राक् हितात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्

Sampurna sutra

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


प्राक् हितात् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


प्राक्-हितीय-अर्थेषु यत्-प्रत्ययः औत्सर्गिकरूपेण भवति ।

Neelesh English Brief

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


The यत् प्रत्यय is used as a default for the प्राक्-हितीय meanings.

Kashika

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


तस्मै हितम् 5.1.5 इति वक्ष्यति। प्रागेतस्माद् धितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो यत् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति

Siddhanta Kaumudi

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


॥ अथ तद्धिताधिकारे प्राग्घितीयप्रकरणम् ॥

तस्मै हितम् <{SK1665}> इत्यतः प्राक् यदधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः तृतीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः तस्मै हितम् 5.1.5 इति यावत्सु सूत्रेषु आहत्य द्वात्रिंशत् (32) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्घितीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण यत्-प्रत्ययः भवति । अस्य यत्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।

यत्-प्रत्ययस्य कानिचन उदाहरणानि -

अ) रथं वहति सः = रथ + यत् = रथ्य

आ) छन्दसा (=इच्छया) निर्मितः = छन्दस् + यत् = छन्दस्य

इ) सभायां साधुः = सभा + यत् = सभ्य ।

प्रक्रिया इयम् -

रथ + यत्

→ रथ् + यत् [यस्येति च 6.4.148 इति अकारलोपः]

→ रथ्य

31 प्राग्घितीय-अर्थाः एते -

  1. तद्वहति रथयुगप्रासङ्गम् 4.4.76

  2. विध्यत्यधनुषा 4.4.83

  3. धनगणं लब्धा 4.4.84

  4. वशं गतः 4.4.86

  5. पदमस्मिन् दृश्यम् 4.4.87

  6. मूलमस्याबर्हि 4.4.88

  7. गृहपतिना संयुक्ते ञ्यः 4.4.90

  8. नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु 4.4.91

  9. धर्मपथ्यर्थन्यायादनपेते 4.4.92

  10. छन्दसो निर्मिते 4.4.93

  11. हृदयस्य प्रियः 4.4.95

  12. बन्धने चर्षौ 4.4.96

  13. मतजनहलात् करणजल्पकर्षेषु 4.4.97

  14. तत्र साधुः 4.4.98

  15. समानतीर्थे वासी 4.4.107

  16. समानोदरे शयित ओ चोदात्तः 4.4.108

  17. भवे छन्दसि 4.4.110

  18. बर्हिषि दत्तम् 4.4.119

  19. दूतस्य भागकर्मणी 4.4.120

  20. रक्षोयातूनां हननी 4.4.121

  21. रेवतीजगतीहविष्याभ्यः प्रशस्ये 4.4.122

  22. असुरस्य स्वम् 4.4.123

  23. मायायामण् 4.4.124

  24. तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4.4.125

  25. मत्वर्थे मासतन्वोः 4.4.126

  26. पूर्वैः कृतमिनियौ च 4.4.133

  27. अद्भिः संस्कृतम् 4.4.134

  28. सहस्रेण संमितौ घः 4.4.135

  29. सोममर्हति यः 4.4.137

  30. मये च 4.4.138

  31. शिवशमरिष्टस्य करे 4.4.143

  32. भावे च 4.4.144

एतेभ्यः अर्थेभ्यः भवे छन्दसि 4.4.110 एतस्मात् सप्तदशात् अर्थात् आरभ्य भावे च 4.4.144 इति अन्तिममर्थम् यावत् निर्दिष्टाः अर्थाः केवलं छन्दसि (वेदेषु) एव विधीयन्ते इति स्मर्तव्यम् ।

Balamanorama

Up

index: 4.4.75 sutra: प्राग्घिताद्यत्


प्राग्घिताद्यत् - अथ प्राग्घितीयप्रकरणं निरूप्यते — प्राग्घिताद्यत् । हितशब्दस्तद्धटितसूत्रपरः तदाह — तस्यै हितमिति ।