4-4-86 वशं गतः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्
index: 4.4.86 sutra: वशं गतः
'तत् वशं गतः' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.86 sutra: वशं गतः
'वशम् गतः' अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् 'वश'शब्दात् यत्-प्रत्ययः भवति ।
index: 4.4.86 sutra: वशं गतः
वशशब्दात् तदिति द्वितीयासमर्थाद् गतः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। वशं गतः वश्यः। कामप्राप्तो विधेयः इत्यर्थः।
index: 4.4.86 sutra: वशं गतः
वश्यः परेच्छानुचारी ॥
index: 4.4.86 sutra: वशं गतः
'वश' इति 'वश् (कान्तौ)' इत्यस्य अच्-प्रत्ययान्तरूपम् । परेच्छानुसारम् यः कार्यं करोति / यः संमोहितः अस्ति सः 'वशं गतः' अस्ति इत्युच्यते । एतादृशस्य निर्देशार्थम् वश-शब्दात् यत्-प्रत्ययः भवति । वशं गतः वश्यः राजपुत्रः ।
index: 4.4.86 sutra: वशं गतः
वशं गतः - वशंगतः । वशशब्दाद्द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः ।वश कान्तौ॑ । कान्तिरिच्छा । वशनं वशः ।वशिरण्योरुपसङ्ख्यान॑मित्यप् । वशम्िच्छां, गतः=प्राप्तः । इच्छाधीन इत्यर्थः । वशाधातुश्छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह — परेच्छानुसारीति ।
index: 4.4.86 sutra: वशं गतः
'वश कान्तौ' , वशनं वशः,'वशिरण्योरुपसङ्ख्यानम्' इत्यच् । कामःउइच्छा, तां प्राप्त इति । परेच्छानुगामीत्यर्थः ॥