तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः

4-4-125 तद्वान् आसाम् उपधानः मन्त्रः इति इष्टकासु लुक् च मतोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.125 sutra: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः


'उपधानः मन्त्रः आसाम्' (इति) 'तद्वान्' इति इष्टकासु यत्, मतोः च लुक्

Neelesh Sanskrit Brief

Up

index: 4.4.125 sutra: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः


'उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्तशब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् अपि कृतः दृश्यते ।

Kashika

Up

index: 4.4.125 sutra: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः


तद्वानिति निर्देशादेव समर्थविभक्तिः। मतुबन्तात् प्रातिपदिकात् प्रथमासमर्थादासाम् इति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थमुपधानो मन्त्रश्चेत् स भवति, यत् तदासाम् इति निर्दिष्टम् इष्टकाश्चेत् ता भवन्ति। लुक् च मतोः इति प्रकृतिनिर्हृआसः। इतिकरणस् ततश्चेद् विवक्षा। तद्वानित्यवयवेन समुदायो व्यपदिश्यते। वर्चःशब्दो यस्मिन् मन्त्रेऽस्ति स वर्चस्वान्। उपधीयते येन स उपधानः। चयनवचनः इत्यर्थः। वर्चस्वानुपधानमन्त्रः आसाम् इष्टकानाम् इति विगृह्य यति विहिते मतोर्लुकि कृते, वर्चस्या उपदधाति, तेजस्या उपदधाति। पयस्याः। रेतस्याः। तद्वानिति किम्? मन्त्रसमुदायादेव मा भूत्। उपधानः इति किम्? वर्चस्वानुपस्थानमन्त्रः आसाम् इत्यत्र मा भूत्। मन्त्रः इति किम्? अङ्गुलिमानुपधानो हस्तः आसाम् इत्यत्र मा भूत्। इष्टकासु इति किम्? अङ्गुलिमानुपधानो हस्त आसाम् इत्यत्र मा भूत्। इतिकरणो नियमार्थः। अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण।

Siddhanta Kaumudi

Up

index: 4.4.125 sutra: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः


वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.125 sutra: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः


अस्य सूत्रस्य अर्थं ज्ञातुमारम्भे काचित् पीठिका ज्ञातव्या ।

  1. यज्ञादिकार्यादिषु 'यज्ञकुण्डस्य' निर्माणार्थम् याः इष्टकाः (bricks) रच्यन्ते, तासां चयनार्थम् वेदेषु केचन मन्त्राः प्रोक्ताः सन्ति (There are some mantras that are specifically chanted while selecting the bricks to be used for constructing fireplace of the yajna) । एते मन्त्राः 'उपधानमन्त्राः' नाम्ना ज्ञायन्ते । एतादृशानामुपधान-मन्त्राणाम् संज्ञार्थमस्मिन् सूत्रे 'यत्' प्रत्ययविधानम् कृतमस्ति ।

  2. सूत्रे प्रयुक्तः 'आसाम्' इति शब्दः 'इदम्' इत्यस्य षष्ठ्येकवचनमस्ति । अयम् शब्दः 'इष्टका' इत्यस्य विशेषणरूपेण प्रयुज्यते, तथा च 'अर्थस्य' निर्देशं करोति । इत्युक्ते, 'आसाम् इष्टकानाम्' अस्मिन् अर्थे वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते ।

  3. अस्मिन् सूत्रे उपस्थितः 'तद्वान्' अयं शब्दः 'तद् + मतुप्' इत्यस्य प्रथमैकवचनमस्ति । 'तद् अस्मिन् अस्ति' सः तद्वान् । 'उपधानमन्त्रः' इत्यस्य इदम् विशेषणम् । 'तद्वान् उपधानमन्त्रः' इत्युक्ते 'सः (= कश्चन शब्दः) अस्मिन् उपधानमन्त्रे अस्ति सः उपधानमन्त्रः' । यथा, 'वर्चस्वान् उपधानमन्त्रः' इत्युक्ते 'वर्चस्-शब्दः यस्मिन् उपधानमन्त्रे अस्ति' सः उपधानमन्त्रः ।

  4. अस्मिन् सूत्रे विद्यमानः प्रथमः शब्दः 'तद्वान्' इत्येव अस्ति; स च प्रथमाविभक्तौ विद्यते । अतः अनेन सूत्रेण प्रथमासमर्थात् यत्-प्रत्ययविधानम् क्रियते । अयम् प्रत्ययविधानम् साक्षात् 'तद्वान्' अस्मात् शब्दात् न भवति, अपितु 'तद्वान्' इत्यनेन निर्दिष्टः यः मतुप्-प्रत्ययान्तशब्दः, तस्मात् भवति । यथा, 'वर्चस्वान् उपधानमन्त्रः' इत्यत्र 'वर्चस्वान्' इत्यस्मात् यत्-प्रत्ययः भवितुमर्हति ।

इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'तद्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे मतुप्-प्रत्ययान्तशब्दात् 'यत्'-प्रत्ययः भवति, तथा च प्रक्रियायाम् मतुप्-प्रत्ययस्य लुक् भवति ।

अधिक-स्पष्टतायै एकमुदाहरणं पश्यामः । 'वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' इति वाक्यं दृश्यताम् । अत्र 'वर्चस्वान्' इति 'तद्वान्' इत्यनेन निर्दिष्टः मतुप्-प्रत्ययान्तशब्दः अस्ति । 'वर्चस्' (= तेजस्) शब्दात् मतुप्-प्रत्यये कृते अयम् शब्दः सिद्ध्यति । 'मन्त्रः' इत्यस्य इदम् विशेषणम् । 'वर्चस्वान् मन्त्रः' इत्युक्ते 'वर्चस्' इति शब्दः यस्मिन् मन्त्रे विद्यते सः मन्त्रः । अयम् 'वर्चस्वान् मन्त्रः' यदि इष्टकानाम् 'उपधानमन्त्रः' अनेन रूपेण प्रयुज्यते, तर्हि 'वर्चस्वत्' शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययविधानम् क्रियते, तथा च यत्-प्रत्यये कृते मतुप्-प्रत्ययस्य अनेन सूत्रेण लोपः अपि विधीयते ।

प्रक्रिया इयम् -

वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम्

= वर्चस्वत् + यत्

→ वर्चस् + यत् [मतुप्-प्रत्ययस्य लोपः]

→ वर्चस्य

वर्चस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः वर्चस्याः इष्टकाः ।

एवमेव -

  1. तेजस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः तेजस्याः इष्टकाः ।

  2. रेतस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः रेतस्याः इष्टकाः ।

  3. पयस्वान् उपधानमन्त्रः आसाम् इष्टकानाम् ताः पयस्याः इष्टकाः ।

वेदेषु प्रयोगः - तैत्तिरीयब्राह्मणः 1.10.9.1 -

आयुर्वै हिरण्यम् । आयुष्या एवैनमभ्यति क्षरन्ति ॥

तेजो वै हिरण्यम् । तेजस्या एवैनमभ्यति क्षरन्ति ॥

वर्चो वै हिरण्यम् । वर्चस्या एवैनमभ्यति क्षरन्ति ॥

ज्ञातव्यम् - अस्मिन् सूत्रे 'इति' अयम् शब्दः प्रयुज्यते । अस्य प्रयोजनम् काशिकाकारः ब्रवीति - 'इतिकरणो नियमार्थः। अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण' । इत्युक्ते, यद्यपि मन्त्रे अनेके शब्दाः विद्यन्ते, तथापि प्रत्येकं शब्दं स्वीकृत्य 'तद्वान्' इति उक्त्वा 'यत्'-प्रत्ययः न भवति, अपितु विशिष्टम् शब्दम् स्वीकृत्य एव भवति - इति अस्य आशयः ।

Padamanjari

Up

index: 4.4.125 sutra: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः


मतुनिर्ह्रासः उ मतोरपचयः । तद्वानित्यवयवेन समुदायो निदिश्यत इति । स विवक्षितो वर्च शब्दादिरवयवोऽस्मिन्मन्त्रलक्षणे समुदायेऽस्तीत्येवमेकदेशार्थाभिधायिनः सर्वनाम्नः समुदाये मतुबयं विहित इत्यर्थः । वर्चः शब्दो यस्मिन्मन्त्रेऽस्तीति । स पुनः कुम्भेष्टकोपधानमन्त्रः -'भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवः' इत्यादिकः । वर्चस्या उपदधातीति । यथा वर्चस्या भवन्ति तथोपधातीत्यर्थः । तेजस्वान्मन्त्रः -'वसु च स्थ वाम च स्थ देवस्य वः सवितुः' इत्यादिकः । वयस्वन्तो मन्त्राः -'त्र्यविर्वयस्त्रष्टुअब्' इत्यादिकाः, ऋतुमन्तो मन्त्राः -'मधुश्च माधवश्च' इत्यादिकाः । मन्त्रसमुदायादेव मा भूदिति । ननु तद्वानित्यस्मिन्नसति'समर्थानां प्रथमाद्वा' इति वचनादासामिति प्रथमं निर्दिष्टत्वात् षष्ठ।ल्न्तादिष्टकावाचिन उपधाने मन्त्रे प्रत्ययविधिः प्रसञ्जनीयः ? सत्यम् ; आसामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्च तद्वानित्यस्याभावे'त्र्यविर्वयस्त्रिष्टुअप्लन्दः' इत्यमुपधानमन्त्र आसामिष्टकानामिति वाक्यं स्यात्, ततश्चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोति । वर्चस्वानुपस्यानमन्त्र इत्यादि । उपस्थानं मन्त्रेणाभिमन्त्रणं विवक्षितम्,'शिवेन मा चक्षुषा' इत्यादिकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । अङ्गुलिमानित्यादि । यद्यपि सर्वासामिष्टकानामङ्गुलिमान्हस्त उपधानः, तथापि यास्तूष्णीमुपधेया इष्टकास्तासु मन्त्रव्यावृत्यर्थतया विशेषणमर्थवत् - एषां कपालानामित्यत्र मा भूदिति । स्त्रीलिङ्गनिर्देशादत्राप्रसङ्ग इति चेति ? एवमपि शर्करासु प्रसङ्गः । अनेकपदसम्भवेऽपीति । असति त्वितिकरणे मन्त्रे बहूनां सम्भवाद्येन केनचेत्पदेन तद्वान्मन्त्रो गृह्यं त तथा पदैकदेशेन वर्णसमुदायेन, इतिकरणात्वय मतिप्रसङ्गो न भवति । मतुब्ग्रहणमुतरार्थमश्विमानित्यत्र मतुप एव लुग्यथा स्यात्, हनेमाभूदिति । इह तु मत्वन्तात्प्रत्ययविधानातस्यैव तुग्भविष्यति । वर्चः शब्दादावसुप्रभृतेरप्रसङ्गः, उणादीनामत्र्युत्पन्नत्वात् इह'प्राणभृत उपदधाति' इत्यादावभेदोपचारात्प्रत्ययाभावः ॥