4-4-84 धनगणं लब्धा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्
index: 4.4.84 sutra: धनगणं लब्धा
'तत् धनगणम् लब्धा' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.84 sutra: धनगणं लब्धा
'धनम् लभते' तथा 'गणम् लभते' अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् धनशब्दात् गणशब्दात् च यत्-प्रत्ययः भवति ।
index: 4.4.84 sutra: धनगणं लब्धा
तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर्युज्यते।
index: 4.4.84 sutra: धनगणं लब्धा
तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥
index: 4.4.84 sutra: धनगणं लब्धा
'लब्धा' इति 'लभ्' धातोः तृन्-प्रत्ययान्तस्य प्रथमैकवचनम् । लभते सः लब्धा । यः धनम् लभते, उत यः गणम् लभते, तस्य निर्देशार्थम् यत्-प्रत्ययः क्रियते । धनम् लब्धा सः = धन + यत् → धन्य । गणम् लब्धा सः = गण + यत् → गण्य ।
ज्ञातव्यम् - लभ्-धातोः तृच्-प्रत्ययान्तरूपमपि 'लब्धा' इत्येव अस्ति । तस्यापि अर्थः समानः एव । परन्तु अस्मिन् सूत्रे प्रयुक्तः 'लब्धा'शब्दः लभ्-धातोः तृच्-प्रत्ययान्तरूपम् नास्ति, अपि तु तृन्-प्रत्ययानरूपमस्ति । किम् कारणम् ? यदि अत्र 'लब्धा' अयम् तृच्-प्रत्ययान्तशब्दः मन्यते, तर्हि धन-शब्दस्य कर्तृकर्मणोः कृतिः 2.3.65 इत्यनेन षष्ठीविभक्तिः स्यात् - यथा, धनस्य लब्धा । परन्तु अत्र सूत्रे 'धनम् लब्धा' इति द्वितीया प्रयुज्यते । अतः अत्र तृन्-प्रत्ययः एव विद्यते, यस्य विषये न लोकाव्ययनिष्ठाखलर्थतृनाम् 2.3.69 इत्यनेन षष्ठी प्रतिषिध्यते, अतः द्वितीया प्राप्नोति । अस्मिन् विषये काशिकाकारः वदति - 'लब्धा इति तृन्नन्तम् , तेन द्वितीयासमर्था विभक्तिः युज्यते' ।
index: 4.4.84 sutra: धनगणं लब्धा
धनगणं लब्धा - धनगणं लब्धा । धनशब्दाद्गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह — तृन्नन्तमेतदिति । तथाच 'न लोके' ति निषेधान्न षष्ठीति भावः ।
index: 4.4.84 sutra: धनगणं लब्धा
लब्धेति तृनन्तमेतत्, तृजन्ते तु'कर्तृकर्मणोः कृति' इति षष्ठ।ल भवितव्यम् । तृनन्ते तु'न लोकाव्ययनिष्ठा' इति प्रतिषेधाद् द्वितीयैव भवति ॥