रेवतीजगतीहविष्याभ्यः प्रशस्ये

4-4-122 रेवतीजगतीहविष्याभ्यः प्रशस्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.122 sutra: रेवतीजगतीहविष्याभ्यः प्रशस्ये


रेवती-जगती-हविष्याभ्यः प्रशस्ये छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.122 sutra: रेवतीजगतीहविष्याभ्यः प्रशस्ये


षष्ठीसमर्थेभ्यः 'रेवती', 'जगती', 'हविष्या' शब्देभ्यः 'प्रशंसनम्' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.122 sutra: रेवतीजगतीहविष्याभ्यः प्रशस्ये


रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति। प्रशंसनं प्रशस्यम्, भावे क्यप् प्रत्ययो भवति। यद्वो रेवती रेवत्यम्। यद्वो जगती जगत्यम्। यद्वो हविष्या हविष्यम्। हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यम्। यस्य इति च 6.4.148 इति लोपे कृते हलो यमां यमि लोपः 8.4.64 इति लोपः।

Siddhanta Kaumudi

Up

index: 4.4.122 sutra: रेवतीजगतीहविष्याभ्यः प्रशस्ये


प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.122 sutra: रेवतीजगतीहविष्याभ्यः प्रशस्ये


'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनम्' / 'प्रशंसा' इति अर्थः ।षष्ठीसमर्थात् 'रेवती'शब्दात्, 'जगती'शब्दात्, 'हविष्या'शब्दात् च 'प्रशंसनम्' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

  1. 'रेवती' इति नक्षत्रस्य नाम । रेवत्याः प्रशस्यम् = रेवती + यत् → रेवत्यम् ।

  2. 'जगती' इति छन्दसः नाम । जगत्याः प्रशस्यम् = जगती + यत् → जगत्यम् ।

  3. 'हविष्या' इत्युक्ते आहुतिः । हविष्यायाः प्रशस्यम् =

हविष्या + यत्

→ हविष्य् + यत् [यस्येति च 6.4.148 इति आकारलोपः]

→ हविष्य्य

→ हविष्य [हलो यमां यमि लोपः 8.4.64 इति वैकल्पिकः यकारलोपः]

वेदेषु प्रयोगः -

  1. रेवत्यम्, जगत्यम् - (मानवश्रौत्रसूत्रम्) - यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् ।

  2. हविष्यम् - (ऋग्वेदः 1.162.4) यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति ।

ज्ञातव्यम् - अत्र वस्तुतः षष्ठीसमर्थम् पदम् सूत्रे न विद्यते, परन्तु 'प्रत्ययार्थम्' स्वीकृत्य अत्र षष्ठीसमर्थात् प्रत्ययविधानं कृतमस्ति ।

Padamanjari

Up

index: 4.4.122 sutra: रेवतीजगतीहविष्याभ्यः प्रशस्ये


रयिरस्यास्तीति रेवती, रयेर्मतौ बहुलम्ऽ इति बहुलवचनात्सम्प्रसारणमम् । उगित्वान्ङीप्, नक्षत्रे तु गौरादित्वान्ङीष् । जगच्छब्दाच्छतृवद्भावान्ङीप् । षष्ठीसमर्थेभ्य इति ।'शंसु स्तुतौ' इत्यस्मात्'कृत्यल्युटो बहुलम्' इति भावे क्यप्, तद्योगे कर्मणि षष्ठी भवति, हविषे हिता हविष्या, ठुगवादिभ्यो यत्ऽ ॥