तस्मै हितम्

5-1-5 तस्मै हितम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छः

Sampurna sutra

Up

index: 5.1.5 sutra: तस्मै हितम्


'तस्मै हितम्' (इति) समर्थानाम् प्रथमात् परः छ-प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.5 sutra: तस्मै हितम्


चतुर्थीसमर्थात् 'हितम्' अस्मिन् अर्थे यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.1.5 sutra: तस्मै हितम्


तस्मै इति चतुर्थीसमर्थाद् ह्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः। अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्। अपूपीयम्।

Siddhanta Kaumudi

Up

index: 5.1.5 sutra: तस्मै हितम्


वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.5 sutra: तस्मै हितम्


वत्सेभ्यो हितो वत्सीयो गोधुक्॥

Neelesh Sanskrit Detailed

Up

index: 5.1.5 sutra: तस्मै हितम्


'हितम्' इत्युक्ते 'योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् ' । 'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् औत्सर्गिकरूपेण छ-प्रत्ययः भवति । आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन छ-प्रत्ययस्य ईय-आदेशः भवति ।

यथा -

  1. वत्साय हितम्

= वत्स + छ

→ वत्स + ईय [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन छ-प्रत्ययस्य ईय-आदेशः ]

→ वत्स् + ईय [यस्येति च 6.4.148 इति अकारलोपः]

→ वत्सीय

वत्साय हितः वत्सीयः गोधुक् । धेनोः अपत्यार्थम् यावत् दुग्धमावश्यकम् तावत् अवशेषय्य परिशिष्टं दुग्धम् यः दोग्धि, सः गोधुक् 'वत्सीयः' नाम्ना ज्ञायते ।

2.पटाय हितम्

= पट + छ

→ पट + ईय

→ पट् + ईय

→ पटीय

पटाय हितः पटीयः तन्तुः ।

Balamanorama

Up

index: 5.1.5 sutra: तस्मै हितम्


तस्मै हितम् - तस्मै हितम् । असमिन्नर्थे चतुथ्र्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुग्वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः ।विभाषा हवि॑रित्यत्र तु हविर्विशेषवाचिनामेव ग्रहणं, व्याख्यानात् ।

Padamanjari

Up

index: 5.1.5 sutra: तस्मै हितम्


तस्मै इति।'हितयोगे चतुर्थी वक्तव्या' इति चतुर्थी। अपर आह-अयमेव निर्देशो ज्ञापको हितयोगे चतुर्थी भवतीत्यस्येति, तच्चिन्त्यम्;'चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः' इति अशिषि विषयविशेषे हितयोगे चतुर्थ्याः सम्भवात् ॥