समानोदरे शयित ओ चोदात्तः

4-4-108 समानोदरे शयितः ओ च उदात्तः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र

Sampurna sutra

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


'शयितः' (इति) संज्ञायाम् समानोदरे यत्, ओ च उदात्तः

Neelesh Sanskrit Brief

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


'शयितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति, तथा च निर्मितस्य शब्दस्य ओकारः उदात्तः जायते ।

Kashika

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


समानोदरशब्दात् सप्तमीसमर्थात् शयितः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्च उदात्तः। शयितः स्थितः इत्यर्थः। समानोदरे शयितः समानोदर्यः भ्राता।

Siddhanta Kaumudi

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


'शयितः' इति 'शी' धातो' क्त-प्रत्ययान्तरूपम् । 'शयनम् कृतः / स्थितः' इत्यर्थः । सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । यथा -

समानोदरे शयितः

= समानोदर + यत्

→ समानोदर् + य [यस्येति च 6.4.148 इति अकारलोपः]

→ समानोदर्यः ।

समाने उदरे शयितः सः समानोदर्यः भ्राता । समाने उदरे शयिता सा समानोदर्या स्वसा ।

अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारस्य उदात्तत्वमपि विधीयते । वस्तुतः तु यत्-प्रत्ययः 'तित्' अस्ति, अतः तित्स्वरितम् 6.1.185 इत्यनेन तित्-प्रत्ययस्य आदिस्वरस्य उदात्तत्वम् विधीयते, येन अन्ये स्वराः अनुदात्तं पदमेकवर्ज्यम् 6.1.158 इत्यनेन अनुदात्तस्वरं प्राप्नुवन्ति । परन्तु तत् बाधित्वा अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारः उदात्तः क्रियते ।

Balamanorama

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


समानोदरे शयित ओ चोदात्तः - समानोदरे । समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति । विग्रहेपूर्वापरप्रथमे॑त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः । 'विभाषोदरे' इति सभावेऽसति रूपम् ।

Padamanjari

Up

index: 4.4.108 sutra: समानोदरे शयित ओ चोदात्तः


ओकारश्चोदात इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृतेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्,'पूर्वापरप्रथम्' इत्यादिना समासःष ततः प्रत्ययः ॥