4-4-107 समानतीर्थे वासी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र
index: 4.4.107 sutra: समानतीर्थे वासी
'वासी' (इति) संज्ञायाम् समानतीर्थे यत्
index: 4.4.107 sutra: समानतीर्थे वासी
'वासी' (निवसति) अस्मिन् अर्थे सप्तमीसमर्थात् 'समानतीर्थ' शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति ।
index: 4.4.107 sutra: समानतीर्थे वासी
साधुः इति निवृत्तम्। वासी इति प्रत्ययार्थः। समाऽनतीर्थशब्दात् तत्र इति सप्तमीसमर्थाद् वासि इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। समानतीर्थे वासी इति सतीर्थ्यः। समनोपध्यायः इत्यर्थः। तीर्थशब्देन इह गुरुरुच्यते।
index: 4.4.107 sutra: समानतीर्थे वासी
साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥
index: 4.4.107 sutra: समानतीर्थे वासी
'तीर्थम्' इत्युक्ते गुरुः (आचार्यः) । 'समाने तीर्थे निवसति' (= समानगुरोः समीपे अध्ययनम् करोति) अस्मिन् अर्थे 'समानतीर्थ' शब्दात् यत्-प्रत्ययः भवति ।
समानतीर्थे वासी
= समानतीर्थ + यत्
→ सतीर्थ + यत् [तीर्थे ये 6.3.87 इति यत्-प्रत्यये परे तीर्थ-शब्दे उत्तरपदे 'समान' इत्यस्य 'स'आदेशः भवति ।]
→ सतीर्थ् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ सतीर्थ्य
ययोः गुरुः समानः अस्ति, तौ 'सतीर्थ्यौ' नाम्ना ज्ञायेते ।
index: 4.4.107 sutra: समानतीर्थे वासी
समानतीर्थे वासी - समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद्वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति । ग्रह्रादेराकृतिगणत्वाण्णिनिः । तीर्थशब्दस्य विवरणं-गुराविति । सतीथ्र्य इति । समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः ।
index: 4.4.107 sutra: समानतीर्थे वासी
वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृतमिति । तेन किं सिद्धं भवति ? इत्याह - वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृतौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥